Digital Dictionary of Buddhism: Sanskrit Terms Index: b [updated: 5/7/2012]


√bādh 呵責, , 逼惱

√bandh , 結印, 結成, 繫屬,

√bhā 影現, 照曜

√bhaj 生恭敬

√bhakṣ

√bhaṇ , ,

√bhaṇḍ ,

√bhañj 不續, 打碎, 破裂

√bharts 若言

√bhāṣ 分別解說

√bhās 明顯, 晃耀, , 照曜

√bhāṣ ,

√bhī , 恐畏, 憂怖

√bhid , 打破, 摧破,

√bhikṣ , 乞求

√bhrāj , 爲光麗

√bhram 周旋, , , 輪轉, 迴轉

√bhū 修習, 具有, 名爲, , 已具, 得成, 數習, , 現在前, 生起, 當具, 當得有, 能正修,

√bhuj 喫食, , ,

√brū 名爲, , ,

ba

babhas-tala

babhūva

badara

baddha 囚禁, 婆陀, , 所縛, 所繫, , , 縛馱, ,

baddha-sīman 閉塞

baddhvā 加趺,

badha

bādha

bādhā

badha 損壞

bādha 損害, 損惱

badha

bādha

badha 殺害

bāḍha

bāḍhaglāna 困劣

bāḍha-glāna 重病

badhaka ,

bādhaka 破壞

badhaka-puruṣa 惡人, 魁膾

bāḍham , 可爾, ,

bādhana 惱壞, 逼惱

badhira

badhiratā

bādhita

badhū

bādhyamāna 觸惱

bādhyatā 侵害

bādhyate , 惱壞, 所逼切, 損惱, , , 相違,

baḍiśa , ,

bahiḥ sīmām 界外

bahiḥ-pratyaya 外緣

bahiḥ-śāstra 外論

bahir gatvā 出外

bahir niṣkāsitaḥ

bāhira

bāhiraka 外道

bahirdhā 出外, , 外事, 外身, 於外

bahirdhā kāye 外身

bahirdhā-rūpa 外色

bahirdhā-śūnyatā 外空

bahir-gata , 散亂

bāhiriya

bahir-mukha 外門, 外門轉

bahis , 於外, 超外,

bahiṣ-karaṇa

bahiṣ-kṛta 擯出

bāhita 遠離

bahitas

bahu 其數彌多, , 多人, 多有, 多種,

bāhu 手臂

bahu 無數, 無邊, 無量, 甚多, 空缺, 空闕

bāhu , 臂肘腕

bahu , 衆多,

bahu rakṣat 護惜

bāhu-balika 有力

bahu-bhava

bahu-bheda 有多種

bahu-cinta 多念

bahudhā , 多種

bahu-glānya 多病

bahu-gotratva 性多

bahu-jana , 多人, 無量衆生, 羣萌, 群萌, , 衆人, 衆生

bahujanya 僕呼繕那

bāhujanya 多人

bahu-janya 衆人

bahuka

bahu-kalpa-parivarta 百千萬劫

bahu-kara 多作

bahu-karaṇīya 作多, 多有所作

bahu-kartavyatā 多有所作

bāhukena 掉臂

bahu-kleśa 煩惱熾盛

bahu-kṛtya 事多, 多事

bahu-kṣaṇika 多念

bahula , , , 多有, 節限, 衆多, ,

bahulam , 於多時

bahulaṃ viharati 多修習住, 多安住

bahulaṃ-viharanti 多住

bahulatā , 增長

bahula-vihārin 多住, 多安住

bahula-vihāritā 多住

bahulī-kāra 多修習, 數思

bahulī-karoti 多修習已, 極多修習

bahulī-kṛta 多修習

bahulī-kṛtatva 多修習

bāhulya 倍多, , 多分

bāhulyatas

bāhulyena

bahu-māna 宗敬, 尊敬, 尊貴, 恭敬

bahu-māna-jāta 生恭敬

bahūnām 衆生

bahu-nānā-prakāra 多種

bahu-pada 多足

bāhu-pracālaka 掉臂

bahu-prakāra , 多種, 種種

bahu-putraka-caitya 千子塔, 多子塔, 多子支提

bahu-rūpa 種種

bahu-rūpin 衆相

bahuśas 數數

bāhu-śilā

bahu-śrautya 多聞

bahu-śruta 具足多聞, 多聞

bahu-śrutatva 多聞

bahu-śruti 多聞

bahu-śrutīya 多聞

bāhuśrutya 多聞

bāhuśrutya-pratilābha 多聞

bahu-śulka 輸稅

bahutā

bahutara , , 多分, 多種, 甚多, 衆多, 轉增

bahutaraka , 多分

bahutaraṃ puṇyam 多福

bahutva , 多體

bahu-vacana 多言, 諸言

bahu-vidha 多種, 無量, 種種

bāhu-vikṣepaka 掉臂

bahu-vrīhi 多子, 多財

bahuvrīhiḥ 有財釋

bahv-antara 多分

bahv-antara-viśiṣṭa 殊勝

bahv-artha 多事

bāhya , , 外境, 外色, 外道, ,

bāhya-bhāva 外法, 外物

bāhya-bīja 外種子

bāhyâdhyātmika 內外

bāhya-dravya 外事, 外法

bāhyaḥ parvate 山外

bāhyaḥ samudraḥ 外海

bāhyaka , 外物, 外道

bāhyakāni---śāstrāṇi 外論

bāhyaka-śāstra 外論

bāhyam

bāhyaṃ vastu 外事

bāhyānāṃ-bhāvānām 外物

bāhya-nimitta 外相

bāhyāny āyatanāni 外塵

bāhya-paripāka 外道法

bāhya-pratyaya 外緣

bāhyârtha 外事, 外境

bāhyasya...rūpasya 外色

bāhyatas

bāhya-tīrthya 外道

bāhyatva

bāhya-vajra-kula 外金剛部

bāhya-viṣaya 外塵, 外境

bāhyāyatana 外處

baka-brahman 婆伽梵

bakkula 薄拘盧

bākula 薄拘盧

bala ,

bāla , 凡夫

bala 凡夫人

bāla 凡愚

bala , 功能

bāla

bala , 勢用, , 大勢, 婆羅

bāla 婆羅, 嬰兒, 嬰孩, 小兒, 小智, 幼稚

bala 強力

bāla , 愚人, 愚夫, 愚昧, 愚濁, 愚癡, 愚者, 愚迷, 愚願

bala 有力, 有大勢力, 本力

bāla , 毛道凡夫

bala 氣力

bāla 波羅, 無智人, 異生, , 稚小, 童子, 衆生

bala 跋藍

bāla 闇冥, 闇塞

bala... dhyāna-vimokṣa indriya 定慧力

bala-ādhāna 力持

bala-ādhānatā 力持性

bāla-bhūmi 凡地

bāla-buddhi 凡愚, 小智, 無智

bala-buddhi-samanvita 有智力

bāla-cārin 愚癡

bāla-dāraka 小兒

balâdhāna , 威神, , 所生, 所致

bala-durbala 力劣

bālâgra 毛端

balāhaka

bāla-jana 凡夫

bālajana 淺識

bāla-jana 無智人

bālajana 闇夫

bāla-jātika 愚癡

bāla-jātīya 小兒, 愚人, 愚癡

balaka

balākā 白鷺

bala-kāya ,

bāla-lāpana 誑惑愚夫

balâlpa-bahu 力少多

bala-pāramitā , 力到彼岸, 力波羅蜜, 力波羅蜜多

bāla-prajñā 童蒙

bala-prāpta 十力

bāla-pṛthag-jana 凡夫

bāla-pṛthagjana 凡愚

bāla-pṛthag-jana 婆羅必利他伽闍那, 婆羅必栗託仡那

bala-pṛthag-jana 毛道

bāla-pṛthagjana 毛道凡夫

bālapṛthagjana 異生

bāla-pṛthagjana 諸凡夫

bāla-pṛthagjana-bhūmi 凡夫地

bāla-pṛthagjana-gotra 凡夫性

bāla-sattva 愚癡有情

balatara 強力

balatva

bālatva 愚惑, 愚癡

bala-vaiśāradya 力無畏

bala-vaśitā 力自在

balavat , 健人, 具大勢力, 力強, 勇健, , 多力, 大勢力, 強力, 強盛, 有力, 有大勢力

balavat-puruṣa 壯士

balavattara

balavat-tara 強力

balavattva 力強,

bālâvaya 愚者

bāla-vihāra 凡住

bāla-vihāra-sthita 安住凡住

bāla-viśeṣa 力勝

bala-vyūha 精進力

bāḷha

bāḷham

bali 力者, 婆稚, 施食, 皤利, , 飮食, 鬼神

balika , 有力

balin , 勇健, , 婆里旱, 強力, 末麗曩, 福力

bāliśa 凡夫, 凡愚, 愚癡, 愚者, 無智, 狂愚

bāliśa~ 闇冥

baliṣṭha 強力

balīyas 力強, 最勝, 有力

balīyastva 力強

bālopacārikaṃ dhyānam 愚夫所行禪

bālukā

baly-asura 最勝

bāṇa

bandha , , , 縛錄, 繋縛,

bandhaka

bandha-mokṣa 縛解

bandhana 可縛, 囹圄, , 捶縛, 枷鎖, 牢獄, 相續, , , 結使, , , 縛錄, , ,

bandhana-baddha 獄囚, 繋縛

bandhanâgāra 牢獄

bandhanair baddhaḥ 檢繫

bandhana-sthāna 牢獄

bandhana-traya 三縛

bandhana-vaddha

bandhanīya 所縛著

bāndhava 侍從, 眷屬, 親愛

bandhavat

bandhi 婆稚

bandhīya

bandhu 六親, 六親眷屬, 善友, 所親, ,

bandhu-jana

bandhū-jana 親族

bandhura , ,

bandhya 可縛

bandhyā 石女

bandhya

bandhyā-putra 石女兒

bandin

bāṣpa

bata 微細

bauddha 佛弟子

bauddha-pravacana 佛語

bauddhī 菩提智, 菩提果

bhā 光明

bha

bhadanta 世尊, 大德, 婆檀陀, 尊者, 所尊

bhadra , 仁者, 仁賢, , , , 微妙, , , 聰明,

bhadrā

bhadra 跋達羅, 跋陀, 跋陀羅, 颰陀, 颰陀羅

bhadra-cari 普賢行

bhadra-carī 普賢行

bhadra-carī-praṇidhāna 普賢菩薩行願讚

bhadra-carī-praṇidhāna-rāja 普賢菩薩行願讚

bhadra-cariya 普賢行

bhadra-caryā 賢善行

bhadra-ghaṭa 天德甁, 德甁

bhadra-jit 有賢

bhadraka 善勝, 大賢, 最勝, 有賢, 端嚴, 賢聖

bhadra-kalpa 善劫, 波陀劫, 賢劫, 颰陀劫

bhadra-kalpika 賢劫

bhadra-kumbha 賢甁

bhadra-mitra 善友, 善知識

bhadra-mukha 仁者

bhādra-pada 六月

Bhādrapada 媻達羅鉢陀

bhādra-pada 孟秋

Bhādrapada 跋捺羅婆娜

Bhādrapadamāsa 婆捺囉婆捺麽洗, 婆達羅鉢陀, 孟秋, 跋婆捺囉娜, 跋陀娜婆娜

bhadra-pīṭha 寶座

bhadra-rūpa 妙事

bhadrâsana 寶座

bhadra-śrī

bhadrâśvâjāneya 良馬

bhadratā 仁賢

bhadrika 善勝, 大賢, 最勝, 有賢

bhāga 一分, , 少分

bhaga

bhāga ,

bhaga 福智,

bhāga

bhāgâda

bhāgaśas 分分, 分別

bhagavad-rūpin 佛形像

bhagavan 伽梵

bhagavān 佛世尊, 婆伽伴, 婆伽婆, 婆伽梵, 婆誐鑁, 薄伽梵

bhagavan 薄迦, 薄迦梵

bhagavān āha 佛言

bhagavān kāśyapaḥ 迦葉佛

bhagavānvajra-pāṇiḥ 金剛手

bhagavat 世尊, 佛世尊, 佛如來, 光顏, 具德, 善逝, 大師, 大聖通, 天尊, 如來, 婆伽婆, 婆伽梵, 婆嚩誐帝, 婆迦婆, 有德, , 薄伽梵, 薄迦梵, 衆祐

bhagavatā 佛經

bhagavata.... aurasa 佛口

bhagavatā...buddhena 佛世尊

bhagavatah pādau śirasā vandati 頂禮佛足

bhagavat-kāya 佛身

bhagavato bhāṣita 聖音

bhagavato’bhimukham 於佛前

bhaghvat 大士

bhāgineya

bhaginī 大姊, 天女, , , 姊妹

bhāginī 姊妹

bhaginīya 姊妹

bhāgīrathī 殑伽河

bhāgīya , 分能, 能順, , 隨順, 順分

bhagna , 摧折, 摧朽, , 朽壞, , , 破壞,

bhagna-pṛṣṭhī-√kṛ ,

bhagnatā 損壞

bhagna-villīna

bhāgya 分段, 功德, ,

bhāgyatā , 福力

bhaḥ

bhaikṣa 乞食

bhaikṣacaryā 乞索

bhaikṣāka 乞士, 乞食

bhaikṣya 乞食

bhairava 強猛, 怖畏, 怖遑, 恐難

bhaiṣaja

bhaiṣajya , , 好良, 湯藥, 良藥, , 醫王, 醫藥, 鞞殺社

bhaiṣajya-guṇa 藥力

bhaiṣajya-guru 偝殺爾耶虞嚕

bhaiṣajyaguruvaiḍūrya-prabhāsa 淨瑠璃世界

bhaiṣajya-prada 給施醫藥

bhaiṣajya-rāja-samudgata 藥上

bhaiṣajya-samudgata 藥上

bhaiṣajya-taru 藥樹

bhaiṣajya-vṛkṣa 藥樹

bhāj 同罪, , 殺業

bhājaka ,

bhajana

bhājana , 器世, 器世界, 器世間, 外器, 妙器

bhajana , 恭敬

bhājana 所居, 所居處, 根器, 樂器, 法器

bhajana 相應,

bhājana

bhajana 親近

bhājana

bhājana-bhūta 可化,

bhājanâkhya 器世間

bhājana-loka 世器, 世間, 器世界, 器世間

bhājanatā 根器

bhājanatva

bhājanatva-phala 器果

bhājanī-√bhū 成器

bhājanī-bhūta , 堪受, 成器, 法器

bhājīyamāna

bhajyamāna 分別

bhajyate

bhakṣa , 所食, , , 飮食

bhakṣaṇa , , 食噉

bhakṣaṇīya 得食

bhakṣârtham 爲食

bhakṣayati , ,

bhakṣita 所食

bhakṣitavat

bhakṣya

bhakṣya-bhojya 飮食

bhakṣyamāṇa

bhakta 嗇口, 孝順, , 施食, , 飮食, ,

bhakta-ccheda 斷食

bhaktâgra , 食堂

bhaktaṃ √kṛ 作食

bhakta-śālā

bhaktenôpanimantrayati

bhaktenôpanimantritaḥ

bhakti , 信奉, 信心, 信愛, 信順, 專心, 尊敬, , 恭敬, 愛敬, , 敬重,

bhaktika ,

bhakti-mātra 但起心

bhāktva

bhalla

bhalluka

bhā-maṇḍala 圓光

bhānaka 演說

bhāṇaka 演說, , 讚歎

bhaṇamāna

bhāṇḍa , , , 財物

bhāṇḍaka

bhaṇḍana 紛擾, , 訟諍, , 諍訟, , 鬪戰

bhaṇḍana-jāta 鬪諍

bhaṇḍanīya

bhaṇḍika

bhāṇḍin 妙行, 無行

bhaṇḍita 呵責,

bhāṇḍôpaskara 什器, 什寶, 什物, 十物, 資具, 資產什物

bhaṇesi... anantavarṇān 廣讚

bhaṅga , 婆伽, 婆誐, , , 滅壞, , ,

bhaṅgā

bhaṅgôtpāda 生滅

bhaṅgôtpādânuvādin 邪見

bhaṅgura , ,

bhaṅguratva 壞性

bhāṇin , 言詞, 言辭, ,

bhāṇita 石蜜

bhaṇita ,

bhañja

bhañjaka

bhañjana , 降伏

bhante 大德

bhānu 光明,

bhānu-maṇḍala 日輪

bhāra 事業, , , , 重擔

bharadvāja 頗羅墮

bhāra-hāra 能荷

bharaṇa 資具

bhāra-vahana 荷負

bhārgava 瓦師

bhari 滿足, , 長養

bhārika

bharita , , , , , , 所集

bhartṛ

bhārya 妻妾

bhāryā 妻妾, 婆利耶, 婆哩野, 婆梨耶, , 明妃

bhāryā-patika 夫婦

bhāṣa / vṛtta 解釋

bhāsa

bhāṣā 梵唄, , 言說, ,

bhāṣamāṇa 說正法時

bhāṣāmi 誡誨

bhāṣaṇā

bhāsana 能照

bhāṣaṇa 言說, ,

bhāṣasva 可說, 願說

bhāṣatā 語言

bhāṣate 稱美

bhāṣati 承說

bhāṣati gṛhyate 受誦

bhāsayati 照耀

bhāṣayati

bhāṣet 諮稱

bhāsiṣyanti 歎頌

bhāṣiṣyase 論講

bhāṣita 作是說, 宣暢, 所宣, 所言, 所說法, 暢說, , 演說

bhāsita 照耀

bhāṣita , , 言詔, 言說, , 語言, , 說法, 講詔

bhāṣitârtha 語義

bhāṣitasyārthasya 所說義

bhās-kara

bhasman 塗灰, , 灰燼

bhasman-tīrthaka 塗灰外道

bhasman-tīrthika 塗灰外道

bhasmī-√kṛ

bhāṣṭa 所說法

bhastrā

bhāsura 淸淨

bhāsvara , 光明, , 淸淨, 能照

bhāsvaratva 淸淨

bhāsvat 所照

bhāṣya , 語言, , , , 釋論

bhāṣyamāṇa 聞說,

bhāṣyate ,

bhaṭa 官人,

bhaṭṭāraka

bhauma 地上

bhauma-devatā

bhauṭa* 吐蕃

bhautika 含識, 四塵, 地上, 大種所成, , 所造, 所造色

bhautīka 有大

bhautika , , 造色

bhautika-ārthya 所造

bhautkia

bhāva 一切, , 事物, 事用, , , , , , 差別, , , , , ,

bhava

bhāva , 有性, 有法, 有爲法

bhava 有體

bhāva 有體,

bhava

bhāva , 法體,

bhava

bhāva

bhava 生死, 生死流轉, 生者

bhāva ,

bhava 自在

bhāva 自體, , ,

bhava 輪迴

bhāva 轉作,

bhāva-abhāva 三界生, 有無, 有非有

bhava-abhilāṣin 求有

bhava-agra 有頂

bhava-bandhana 有縛

bhāvābhāva 有無二見

bhavâbhava 有無有

bhāvâbhāva 有無有

bhāvâbhāva-vinirmukta 離有離無

bhava-cakra 生死輪

bhava-cakraka 有輪

bhava-catuṣṭaya 四有

bhavâdhiṣṭhāna 生死

bhava-dṛṣṭi 有見

bhavadṛṣṭi-vibhavadṛṣṭi 有無見

bhava-gati 有道

bhava-gaty-upapatti 受生, 諸趣

bhavâgra 有頂, 有頂天, 有頂處, 極上界, 第一有, 阿迦尼吒

Bhavâgra 阿迦尼吒天

bhavâgra 非想非非想

bhavâgra-bhūmika 有頂

bhavâgra-ja 有頂

bhāvāgrika 有頂

bhāvāḥ 萬物, 萬象, 諸法

bhāva-ja 所生,

bhāvaka 有法

bhāvâkhya 有名

bhāvakī

bhāva-lakṣaṇa 性相, 性相常住, 有相

bhavâlaya 三有,

bhavamardana 仁和

bhavana 住處

bhāvana

bhāvanā , 修位, 修定, 修慧

bhāvana 修習

bhāvanā 修習, 修習力, 修行, 修觀, 修道, 勝修

bhāvana 勤修

bhāvanā 勤修

bhavana 天宮,

bhāvana 得成

bhāvanā 思惟, , 所修, 教習, 數修, 數習, 正行, , 熏習力

bhavana 王宮

bhāvanā 硏習, 薰習

bhavana

bhāvanā , 行修, , 觀想

bhāvanā bala 修習力

bhāvanā-bāhulya 修廣大, 多修習

bhāvanā-bāla 修力

bhāvanā-bala 修習力

bhāvanā-darśana-prahātavya 修道所斷

bhāvanā-dharma 觀法

bhāvanā-dharma* 修法

bhāvanā-heya 修所斷, 修道所斷, 修道斷, 思惟所斷, 斷修惑

bhāvanā-ja 修得

bhāvanā-jñāna-heya 修道斷

bhāvanākāra 修行相, 勝修行相

bhāvanākāreṇa-prayokṣyate 精勤修學

bhāvanāṃ gacchati 已修

bhāvanā-mārga , 修位, 修道, 修道位

bhāvanā-mārga-phalatva 修道果

bhāvanā-mārga-prahātavya-kleśa 修惑

bhāvanāmaya , 修得, 修性, 修慧, 修成

bhāvanā-maya 修所引

bhāvanāmaya 修所成, 修生

bhāvanāmayaṃjñānam 修慧, 修所成慧

bhāvanā-mayasya---jñānasya 修所成慧

bhāvanāmayī prajñā 修所成慧

bhāvanāmayī-bhūmiḥ 修所成地

bhāvanā-mayi-prajñā 修慧

bhava-nandin 歡喜

bhāvanānuyukta 勤修習

bhāvanânvaya 修習

bhāvanā-paripūri 修習圓滿

bhāvanā-patha 修道, 修道位

bhāvanā-phala 修得, 修果

bhāvana-prahāna 修斷

bhāvanā-prahātavya 修所斷, 修道位, 修道所斷

bhāvanā-pratilambhika 修得

bhāvanā-sātatya 常勤修習

bhāvanā-sātatya-kriyā 常勤修習

bhāvanā-sātatyena 無間修習

bhavana-śrīmahiman 天宮

bhāvanā-stha

bhāvanatā , 勤修,

bhāvanâvasthā 修習位

bhāvanāyāḥ---karma 修業

bhāvanāyāṃprayujyate 勤修

bhāvanā-yoga 觀行

bhavâṅga 有支

bhāva-nirvṛtti 無有

bhāvanīya 所修

bhāvânta 有邊

bhavânta 有邊際

bhāvântara 別有, 別法

bhavanti 獲致

bhāvânyathātva 有異

bhāvânyathika 有異

bhava-ogha 有暴流

bhava-paryeṣaṇā 有求

bhava-phala 有果報

bhava-pratyaya 有緣

bhava-priya 有愛

bhavarāga 有貪

bhava-rāga 有貪

bhavârṇava 有海

bhava-sāgara 有海, 生死之海, 生死流

bhāva-sakti 貪著諸有

bhāva-saṃjñā 有想

bhava-saṃtati 有相續, 相續

bhava-samudrôccalita 離生死海

bhava-saṃyojana 有結

bhavâṣaṇā 有求

bhava-saṅga 有結

bhava-sattva 生死

bhava-sattva-samudra 生死海

bhavâsrava 有流

bhāva-sukha 有樂

bhāva-śūnyatā 有性空

bhāva-svabhāva 自體

bhāva-svabhāva-śūnyatā 自性空, 自相空

bhāva-svabhāva-vigata 無性爲性, 離有

bhavat

bhāvatā 法體, 自性

bhavati , , 顯示

bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt 如來死後亦有亦非有

bhavati tathāgataḥ paraṃ maranāt 如來死後爲有

bhavaticanabhavatica 有無

bhavati-praśasyaḥ 稱讚

bhava-trāta 守護

bhava-traya 三有

bhava-tṛṣṇā 有愛

bhavatu , 若成, ,

bhāvatva 如是相

bhavatva ,

bhavaugha 有流, 有海

bhāva-upapatti 生三有

bhāvayanti 逮得

bhāvayat 諦觀

bhāvayati , 修得, 修習, 修行, 勤修, 思惟, , 應觀, 能正修, , 觀察, 觀想

bhāvayet 觀想

bhāvayitavya , 修習, 修行

bhāvayitum

bhavel laghu 速得

bhavemo 及逮得

bhavet , 則是, 則爲, 可立, ,

bhaveta-buddhaḥ 了覺

bhaveya-buddhaḥ 了覺

bhāvikatā 修行, , 所有性

bhavila 安樂

bhāvin , 應在, 應生, , , 法性, , , 當得成, 當有

bhāvinyā saṃjñayā 當名

bhaviṣyanti 成爲, 當得

bhaviṣyase 得成爲

bhaviṣyat , 當有

bhaviṣyate 住立, 當復

bhaviṣyati 則爲, 得有, , 應成, 應爲, , , 當具, 當得有, 當成, 當有, ,

bhaviṣye 逮成

bhāvita , , 修心, 修成, 已修, 已修習, , 所修, , 熏修, , , 薰習, , 觀察, 觀想

bhāvitaṃ bhavati 可修

bhavitavya 必有, , 應依, 應有, 應爾, , 更有, , , 要由

bhavitṛ 作者, 有者

bhavitu-kāma 欲爲

bhavitu-kāma; utpadyamāna 欲生

bhavitum , , ,

bhavôpapatti 三有

bhavya 堪任, 堪能, 必定, 所堪能, 有堪能, 有所堪任, 有能,

bhavyaḥ---samudāgamāya 精勤修集

bhavyāṃ pratibalatām 有力

bhavya-rūpa 堪能

bhavyatā , 堪任性, 堪能

bhāvyate , 修習, , 應得, 所修

bhavyatva 力能, 應生,

bhavyo bhavati 堪任, 有堪任, 有所堪任

bhaya 可畏, , 怖畏, , 恐怖, 恐畏, 惡趣, , , , ,

bhaya-bhairava 恐怖

bhaya-bhīta , 怖畏,

bhaya-dāna 怖畏施

bhaya-duḥkha 怖畏衆苦

bhaya-gāmin 有怖

bhaya-gaurava 敬畏

bhayānaka , 怖畏, 暴惡

bhaya-vihvala 惶怖

bhaya-viklava 怖畏, 惶怖

bhayeṣu bhītānām 驚怖

bhayôpadrava-kāntāra 恐患

bheda 不同, 不定, 乖離, , 分別, , 別異, 別相, 別論, 各別, , 壞散, , 差別, , , 有異, 析破, , , , 破僧, 破壞, 破滅, 種種

bheḍa

bheda , 變壞, , , 離間

bheda-bhinna 差別, 變壞

bhedaka

bheda-kara , 破僧

bheda-lakṣaṇa 壞相, 差別, 變壞, 變壞相

bhedaṃ gatāḥ 不同

bhedaṃgataḥ 不定, 差別

bhedaṃkuryāt

bhedana , 敗壞, 散壞, 毀壞, , 破壞

bhedanâtmaka 敗壞, 無常

bhedāpayitavya

bhedāya

bhedayati

bhedin 器仗, , 能破

bhedya 可壞, 可沮壞, 可破, 開除

bherī 大鼓

bheri

bherī

bherī-śabda 鼓聲

bheruṇḍaka 強猛

bheṣaja 良藥,

bheṣyāma nirvṛtāḥ 快安樂

bhetavya

bhettṛ 摧碎, 破壞, 能破, 能破者

bhettṛtva 破壞

bhī , 驚懼, 驚畏

bhidyamāna 分別

bhidyate , , 能破

bhikkunī

bhikṣā , 乞食

bhikṣā-da-kula 施主

bhikṣāka

bhiksāka 乞求

bhikṣāka 比丘

bhikṣavaḥ 諸比丘

bhikṣu 乞士, , 出家, 怖魔, 比丘, 比呼, 淨戒, 煏芻, 苾芻, 苾芻衆, 苾蒭, , 除饉

bhikṣu-bhāva 比丘性, 苾芻律儀

bhikṣu-bhāvāya upasaṃpādeya 受具足戒

bhikṣuka , 比丘

bhikṣu-liṅga 男根

bhikṣuṇī 乞士女

bhikṣunī 出家

bhikṣuṇī 尼僧, 尼姑, 比丘尼, 苾芻尼, 薰女, 除饉

bhikṣuṇī-khaṇḍa 尼犍度

bhikṣuṇī-pratisaṃyukta 比丘尼

bhikṣuṇī-saṃvara 比丘尼戒

bhikṣu-saṃgha , 大衆, 比丘, 比丘僧, 苾芻衆, 諸比丘

bhikṣu-sammutti 僧羯磨

bhikṣu-saṃvara 比丘戒, 苾芻律儀

bhikṣutva 比丘

bhikṣu-varga 比丘衆, 諸比丘

bhikṣuvat 如苾芻

bhīma

bhīmā

bhīma 怖畏

bhindana

bhiṇḍipāla 頻尼波羅

bhinna 不同, , , , 各別, 品類差別, , 差別, 已破, 所破, 有差別, 有異, , 正破, 毀破, , 異執, , 破壞, , , , 離散, 鬪諍

bhinna-jātīya , 異類

bhinnaka 差別,

bhinna-kāla 不同時, 別時

bhinna-kleśa 除煩惱

bhinna-kleśatva 除煩惱

bhinna-krama 不次第

bhinna-lakṣaṇa 別相, 異相

bhinna-lakṣaṇatva 相異

bhinnaṃ --- lakṣaṇam 離相

bhinna-mata 異心

bhinnânupaśyanā 別觀

bhinna-pralāpitā 雜穢語

bhinna-saṃtāna-ja 異身

bhinnatva 差別, 已破,

bhinna-vṛtta 犯戒者, 邪行

bhīru , 怖畏, ,

bhīrutā 怖畏,

bhīrutva 怖畏

bhiṣag-dravya ,

bhiṣag-dravyaṃ pra-√yam 處方

bhiṣaj 良醫, ,

bhīṣaṇa 可畏, 怖畏, 恐怖

bhīṣaṇika 怖畏

bhīṣaṇīya 可畏

bhīṣayati 恐怖

bhīṣeya 恐怖

bhiśika

bhīṣma ,

bhīta , 怖畏, , 恐怖,

bhītāḥsantaḥ 怖畏

bhītās 怖畏

bhītās trastāḥ 恐怖

bhīti

bhitti 垣屛

bhittvā , , , 開通

bhīyate 生怖

bho

bhoga , 利養, , 受用, , , 境界, 多財, 大財, 富樂, 必需品, 所受用, 所有財物, 所須, , 樂具, , 珍財, 生具, , 財位, 財利, 財寶, 財物, 財用, , 資具, 資生具, 資糧, 資財, 錢財

bhoga-sakti 著財, 貪著資財

bhogatā 財寶

bhogātma-bhāva 身財

bhoga-vaikalya 貧窮

bhogavatī 福德

bhoga-vihīna 貧窮困苦

bhogin , 有財,

bhohi 宜應

bhojaka 國主, 國王

bhojana 可噉, , 所食, , 財寶, , 飮食, 餚膳, ,

bhojanâbhilāṣa-kṛt 食欲

bhojana-pāna 飮食

bhojana-pradāna 施食

bhojanârtham 由食

bhojanârthin 求食

bhojanīya 二五食, 嚼食, , 蒲膳尼, 蒲闍尼,

bhojanīyaṃ dadyāt 與食

bhojayati 施食

bhojin ,

bhojya , , 飮食

bhokṣyate

bhoktṛ , 受者,

bhoktṛtva 受者

bhoktu-kāma 欲受

bhoktu-kāmatā 食欲

bhos

bhoṭa 吐蕃

bhrājate 爲光麗

bhrājayati

bhrājeran taperan viroceran

bhrama , , 經行, ,

bhrama-bhrāmita 輪轉, 輪迴

bhramara 拔羅魔囉,

bhrāmara 蜂蜜

bhramara 黑蜂

bhramat 動搖,

bhramati 周旋,

bhrāmayati 動轉

bhramayati 漂轉, 輪轉

bhrâmayati

bhrami

bhrāmita

bhraṃśa , 棄捨, , 退, 退失

bhraṃśam...kuryāt

bhrāmyati ,

bhrānta 不調, , 悶絕, 愚癡, 暴亂, 無明, , , 迷謬, 錯亂

bhrāntatva 亂性, 散亂, 迷謬

bhrānti , 妄法, 惑亂, 散亂, 狂亂, , 矯亂, , 迷亂, 迷倒

bhrāntika 有迷

bhrānti-lakṣaṇa 迷相

bhrānti-vijñāna 亂識

bhraṣṭa , , , 已失, 毀犯, 永失, 退, 退失, 遠離,

bhraṣṭa mukta

bhraṣṭa-smṛtika 失念

bhraṣṭo'smi 豫及

bhraśyate 敗壞

bhrātṛ 兄弟

bhṛkuṭi 呵責

bhṛ-kuṭi 瞋怒, , 顰眉

bhṛ-kuṭī 顰眉

bhṛkuṭī 顰蹙

bhṛkuṭiṃ karitvā 面色

bhṛkuṭiṃ karitvāna 顰蹙

bhrra-vivarād 眉間白毫相光

bhrrū-mukha-vivarâ 眉間白毫相光

bhrrūmukha-vivarântara 面口

bhṛśam 便, , , ,

bhṛśatara ,

bhṛta

bhṛti

bhṛtikā 傭力

bhṛtya 使者, 傭作, , 奴婢, , 親屬

bhrū , 眉毛,

bhru-kuṭi 顰眉

bhrūkuṭi 顰蹙

bhrū-vivarântara 眉頂, 面口

bhrū-vivarântarād 眉間白毫相光

bhrū-vivarântarād ūrṇa-kośāt 眉間白毫相

bhrū-vivarāntarorṇā-keśa 眉間白毫相

bhruvor madhye 眉間

bhruvor madhye ūrṇām 眉間毫相, 眉間白毫相

bhū , 大地,

bhū-carī 地行

bhū-dṛśya 見地

bhuj , ,

bhuja ,

bhuja-ga

bhujagêndra 龍王

bhujagêśvara 龍王

bhujaṃ-ga 龍神

bhujiṣya 應供, 自在

bhukta 所食

bhukti

bhūmau bhūmau 於地地中

bhūmi , , 分位, , , 大地, 聖地, , , 道地

bhūmi-bhāga 地分

bhūmi-bheda 地差別

bhūmi-bhūmi 地地

bhūmiḥ sudurjayā 極難勝地

bhūmi-ja*

bhūmika

bhūmi-kampa 地動, 大地動

bhūmi-krama 地次第

bhūmi-lakṣaṇa 地相

bhūmi-nivāsin 地居天

bhūmi-parikarman 治地

bhūmi-pariśodhaka-karman 修治地業

bhūmi-pradeśa

bhūmi-praveśa 入地

bhūmi-praviṣṭa 入地, 入聖地

bhūmīr aṣṭau 八地

bhūmir-nāma gati-viṣayaḥ

bhūmi-tala , 地上

bhūmitas 依地, 地差別, 就地

bhūmi-viśodhana 淨修地

bhūmyā devāḥ 地居天

bhūmya*

bhūmy-ākramaṇa 入地, 登地

bhūmy-ākramatā 入地

bhūmyāṃ prapatitaḥ 躃地

bhūmy-ambv-agny-anila 地水火風

bhūmy-āśrava 依地

bhūmy-atikrānta

bhūmy-avacara-deva 地居天

bhuñjat

bhuñjin

bhuñjiṣyati 欲食

bhuṅkta 飮食

bhū-pati 大地主

bhū-pradeśa ,

bhūri , 審察, 廣大,

bhūri-prajñā 大慧, 實智, 廣慧

bhūrja 樹皮,

bhūṣ√ 莊飾

bhūṣaṇa 莊嚴

bhūṣaṇa-viśuddhi-pada 文字

bhūṣaṇa-vyūha 嚴具

bhūṣayiṣyāmaḥ 莊飾

bhūṣita , 莊嚴

bhūta 一切衆生, 世間, 乃往, 五大, , , , 作者, , 出生, 四大, 四大種, , , 大種, , 如實, , 實性, 實有, 實法, 已生, , , , 有情, , 浮陀, 猶如, , 生成, , 眞實, , 能造, 至誠, 衆生, 諸法實相, 諸行, , , 部多, 非人, , 鬼神, 鬼魅,

bhūtā bodhisattvāḥ 眞實菩薩

bhūta-abhūta 若有若無

bhūta-bhautika 造色

bhūtâbhāva 無大種

bhūta-cāri~ 誠行

bhūta-catuṣkântara 四大種

bhūta-citta 眞實心

bhūta-dhātr

bhūta-dhātrī 大地

bhūta-gaṇa 諸鬼神

bhūta-graha , 鬼病

bhūta-guṇa 眞實功德

bhūtā---gunā 眞實功德

bhūtair guṇaiḥ 實有德

bhūta-jñāna 如實智, 眞智

bhūtâkāra 大種

bhūtakoṭi 實際

bhūta-koṭi 本際, 眞實際

bhūtakoṭi 眞際

bhūta-koṭi 衆生界

bhūtakoṭi-vihāra 實際住

bhū-tala 地中, 大地, 寺中

bhūta-lakṣaṇa 一實相

bhūta-lakśaṇa 如是相

bhūta-lakṣaṇa 實相

bhūta-lakṣaṇa-samādhi 實相三昧

bhūtala-maṇḍala 世間

bhūta-mārga 實道

bhūtaṃ---tathā 如是實

bhūtânātmatā 諸法無我

bhūta-naya 一實相, 實相

bhūtāni catvāri 四大

bhūta-niścaya 決定

bhūtânityatā 諸行無常

bhūta-prakṛti 實性

bhūta-pratiṣṭhāna 住處

bhūta-pratyavekṣā 如實觀

bhūta-pūrva 前已, , 曾有

bhūta-pūrvam 乃往, 於過去, 昔時, 過去

bhūtapūrvaṃ... atīte'dhvani 乃去往古, 乃往古世, 乃往過去

bhūta-pūrvatā

bhūta-pūrvatva 已有

bhūtârtha , 實義, , 眞實法, 眞實義

bhūtârtha-śuddhitva 眞淨

bhūtârthika 實義

bhūta-saṃghāta 大種和合, 身處所

bhūta-saṃjñā 實相

bhūta-saṃsveda-ja 濕生

bhūta-svabhāva 大種性, 實性

bhūtatā 法性, 眞實, 眞實性

bhūta-tathatā , 法本, 眞如

bhūtatathatā 眞如一實

bhūtâtman 自性

bhūtatva , ,

bhūta-varṇa 如實讚

bhūta-vastu 實事

bhūtavat 如大

bhūti , ,

bhūtika 四塵,

bhūtvā 先有, 已有

bhuvana ,

bhuvana-traya 三有

bhuvanatraya 三界

bhuvi 地上

bhūya , 轉增

bhūyaḥ-spṛhā 多求

bhūya-kṣānti-jātika 忍辱

bhūyas , , 以後, , , , 多分, 多種, , 復重, , 最重, 無量, , , 甚多, , , , 轉增,

bhūyasā , 多分

bhūyasā mātrayā

bhūyaś-chandika 恆欲

bhūyas-kāmatā ,

bhūyastva 倍增

bhūyastvena

bhūyasyā mātrayā 倍增, 倍復, 倍復明淨, , 多分, 轉增, 轉復, 轉更

bhūyasyā mātrayā viśuddha-taram 轉更明淨

bhūyasyāmātrayā 廣大, , ,

bhūyiṣṭha

bhūyo

bhūyo bhūyaḥ 數數

bhūyo-bhāva 增上, 增廣, 增益, 增長

bhūyo-bhāva* 倍增

bhūyo-bhāvatā 增上

bhūyo'bhiprāyaḥ

bhūyobhūyaḥ 展轉,

bhūyo-bhūyas 廣大

bībhatsa 可畏, , 臭穢, , 醜者

bībhatsaka 疥癩

bībhatsa-oṣṭha 可惡

biḍāla ,

biḍāla-pada

bīja , , , 種子

bījâbhāva 無種

bīja-bhāva 種子

bīja-bhūta 種子, 種子性

bīja-grāma 種子

bīja-grāma-pātana 斷種子

bījaka , , 種子, 種智, 鼻致迦, 鼻鼓迦

bījakam ālaya-vijñānam 種子阿賴耶識

bīja-niyata 種子所生

bījānubandha 種子隨逐

bījānugamyatva 種子之所隨逐

bījānuṣaṅgata 種子隨逐

bījapūra 倶緣果

bījapūraka 倶緣果, 微若布雷迦

bījârtha , 種子

bīja-saṃgraha 集種子

bīja-saṃtāna 種子相續

bījāśraya 種子依

bījâstitva 有種子

bīja-svabhāva 種體

bīja-svabhāvatva 種子性, 種體

bījāt 從種

bījatas 有種子

bījatva

bīja-upagata 種子之所隨逐

bīja-vijñāna 種子識

bīja-viropaṇa 下種

bījôpanikṣepaṇasa 殖種

bila

bilva 吉祥果

bimba , 寶摸像, , 形像, , 影像, , 本質, , , 色像, , 質本, 鏡像, 面像, 頻婆, 頻婆果

bimbam 靈摸, 靈模

bimbara 像摸, 頻婆羅

bimbi-sāra 萍沙

bimbôhana

bimbôpadhāna

bindu 一渧, 水渧, ,

bisi

biśi

bisika

boddhavya 應知, 應覺, 所證法

boddhṛ ,

boddhum

bodha 成佛道, 無上心, , 菩提,

bodhaka

bodhana 正覺, ,

bodhau cittam 菩提心

bodhavya 可見, 所見

bodhāya 菩提道

bodhāya carati 修菩薩行, 行菩薩道

bodhaye cittam 菩提心

bodhayecittaṃpariṇāmya 發菩提心

bodhayitavya 當覺

bodhi 佛位, 冒地, 大聖道, 大菩提, 大道意, 得道, 成佛, 正眞覺, 正覺, 正覺道, 正道, 無上佛道, 無上菩提, 無上覺, 聖覺, 至道, 菩提, 菩提樹, 菩薩, , 覺意, , , 道德, 道意

bodhi-carī 菩薩行

bodhicārikā 佛道行

bodhi-cārika 菩提行

bodhi-caryā 佛道

bodhicaryā 佛道行

bodhi-caryā 菩提行

bodhi-caryā-gatiṃgata 究竟菩薩道

bodhi-cchanda 菩提心

bodhicitta 冒地質多

bodhi-citta 大菩提心

bodhi-citta- 大道意

bodhi-citta 無上菩提心, 直心, 菩提之心

bodhicitta 菩提心

bodhi-citta 菩薩道, 覺心, 道心

bodhicitta 道意

bodhi-cittam utpāditavantaḥ 令發菩提心

bodhicitta-samutpāda 發心

bodhi-cittasya...utpādaḥ 發心

bodhi-citta-utpāda 發心, 發菩提心

bodhi-cittôtpāda 發心, 發願

bodhidruma 佛樹, 提樹

bodhi-druma 菩提樹

bodhidruma 道場樹

bodhi-drumêndra 菩提樹

bodhiḥprāptā 成佛

bodhi-jñāna 菩提智

bodhim abhisaṃbuddhaḥ 菩提道

bodhiṃ paramârtha 道誼

bodhi-maṇḍa 佛道, 佛道場, 妙菩提, 妙菩提座, 正覺, 菩提, 菩提場, 菩提座, 菩提樹, 菩提道場, 道場, 道樹下

bodhimaṇḍa 金剛座

bodhi-maṇḍala 菩提場

bodhi-maṇḍa-niṣadana 坐道場, 成佛

bodhi-maṇḍa-niṣaṇṇa 坐菩提座

bodhi-maṇḍa-paryanta 乃至菩提

bodhi-maṇḍasmi niṣaṇṇa āsīt 坐道場

bodhi-maṇḍa-sthita 坐道場

bodhi-maṇḍa-varâgra-gata 坐道場

bodhi-maṇḍe niṣīdati 坐菩提座

bodhi-mārga 佛道, 菩提,

bodhi-pada 菩提

bodhi-pakṣa 助道, 菩提分, 菩提分法, 菩提方, 華菓, 道品

bodhipakṣa-dharma 菩提分法

bodhi-pakṣika 助道

bodhi-pākṣika 助道

bodhi-pakṣika 菩提分, 道品

bodhi-pākṣika 道品

bodhipākṣika-dharma 菩提分法

bodhi-pakṣya 助道

bodhipakṣya 助道法門

bodhi-pakṣya 菩提分, 菩提分法, 華菓, 覺分, 覺品, 道分, 道品

bodhi-pakṣya-dharma 菩提分法

bodhi-pakṣya-pratisaṃyukto 'dhiprajña-vihāraḥ 覺分相應增上慧住

bodhi-pariṇāmita 迴向菩提

bodhi-pariṇiṣpatty-upagata 得涅槃者

bodhi-paryanta-gamana 究竟菩提邊際

bodhi-patha 佛道, 菩薩道

bodhiphala 菩提果

bodhi-prāpta 作佛, 得佛, 成佛

bodhir-anuttarā 大覺

bodhir-prāpta-bodhimanda-niśidana 成佛

bodhi-ruci 菩提留支

bodhi-saṃbhāra 菩提資糧

bodhi-saṃbhāra-bhūta 菩提資糧

bodhi-sattva 上士

bodhisattva 冒地薩恆嚩, 大士

bodhi-sattva 大士

bodhisattva 扶薩, 明士, 正士, 煲牒薩督呀

bodhi-sattva 聖人

bodhisattva 聖者

bodhi-sattva 菩提

bodhisattva 菩提薩埵, 菩薩, 菩薩誼

bodhi-sattva 衆生

bodhisattva 覺有情, 開士

bodhisattva bodhicitta 菩薩心

bodhisattva-bhūmi 菩薩地, 道地

bodhisattva-bhūta 菩薩

bodhisattva-cārika 菩薩行

bodhisattva-cārikā 菩薩道

bodhisattva-caryā 佛道, 修行, 菩薩所行, 菩薩業, 菩薩法, 菩薩行, 菩薩道

bodhisattva-caryāṃ caritu-kāmaḥ 修菩薩行

bodhisattva-dharma 佛典

bodhisattvādhiṣṭhāna 菩薩住持

bodhisattva-gaṇa 菩薩衆, 諸大士

bodhisattva-garbha 菩薩藏

bodhisattva-gotra 菩薩種姓, 菩薩種性

bodhisattva-gotraka 菩薩種性

bodhisattvaḥ 諸菩薩

bodhisattvaḥ prapadyate 菩薩修行, 菩薩行

bodhisattva-karaṇīya 菩薩所作

bodhisattva-karuṇā-bhāvanā 大慈悲心, 菩薩大悲

bodhisattva-kāya 菩薩身

bodhisattva-kṛtya 菩薩所作

bodhisattva-kṣānti 菩薩忍

bodhisattva-mahāsattva 菩薩大士, 菩薩摩訶薩

bodhisattva-mārga 佛道, 菩薩道

bodhisattvānām adhiśīla-vihārasya 增上戒住菩薩

bodhisattvānāṃ daśa-balāni 菩薩十力

bodhisattvānām---adhicitta-vihārasya 增上心住菩薩

bodhisattva-niyāma 菩薩位, 菩薩地, 菩薩道

bodhisattva-nyāma 菩薩地

bodhisattva-pada 菩薩

bodhisattva-parṣad 菩薩衆

bodhisattva-piṭaka 菩薩藏

bodhisattva-piṭaka-deśanā 菩薩藏教

bodhisattva-piṭaka-mātṛkā 菩薩藏摩怛理迦

bodhisattva-prātimokṣa 菩薩別解脫

bodhisattva-rūpa 菩薩形

bodhisattva-sad-dharma 菩薩藏法

bodhisattva-saṃvara 菩薩戒

bodhisattva-śikṣā 學處, 菩薩學

bodhisattva-śikṣā-mārga 菩薩學道

bodhisattva-śīla 菩薩慧光, 菩薩戒, 菩薩淨戒

bodhisattvatva 成菩薩

bodhisattvâvabhāsa 菩薩光明

bodhisattva-vidhi 菩薩儀

bodhisattva-vinaya 菩薩毘奈耶法

bodhisattva-vṛtta 菩薩淨戒

bodhisattva-yāna 菩薩乘

bodhisattva-yānika 菩薩乘, 菩薩種性

bodhisattvêcchantika 菩薩一闡提

bodhisattvôpadeśa 菩薩之言

bodhisatva-cārikāṃ 菩薩意

bodhitaru 菩提樹

bodhi-uttama 上佛道

bodhi-vara 無上道

bodhi-vaṭa 菩提場

bodhi-vibodhana 成佛

bodhi-vihāra 菩提寺

bodhi-vṛkṣa 佛樹

bodhivṛkṣa 菩提樹

bodhi-vṛkṣa 道場樹

bodhi-vṛkṣa-devatā 菩提樹神

bodhi-vṛkṣa-mūla 菩提樹下

bodhy-adhigama 證菩提

bodhy-adhyāśaya 菩提願

bodhy-aṅga 七覺, 七覺分, 助道, 菩提分

bodhyaṅga 華菓

bodhy-anga 覺分

bodhyaṅga 覺意

bodhy-aṅga 覺支, 道品

bodhy-aṅga-sapta 七等覺支

bohdi-saṃbhāra-śāstra 菩提資糧論

bola 金剛

Brahmā 婆羅賀磨

brahma 梵天

brāhma 梵輪

brahmā sahāṃ-patiḥ 梵王

brahma-cakra 梵輪

brāhma-cakraṃ pravartayati 轉梵輪

brahmacārī 梵志

brahma-cārin 修梵行

brahmacārin 梵志

brahma-cārin 梵行

brahma-caryā 梵行

brahma-cārya 淨行

brahma-cāry-āśrama 住梵行

brahma-carya-vāsa 修梵行

brahma-caryā-vāsa 修梵行

brahmacarya-virati 不婬戒

brahma-daivata 梵天

brahmadaṇda 梵壇, 梵怛, 梵杖, 默擯

brahma-datta 梵德, 梵摩達

brahmadeva 梵天外道

brahmâdhyeṣaṇā 梵天勸請

brahma-gaṇa 梵衆

brahma-ghoṣa 梵音

brahma-kāya 梵天, 梵衆

brahma-kāyika 梵身, 梵天, 梵衆

brahmakāyika 梵身天, 梵迦夷, 淸淨天身, 第七宮

brahma-kāyika-devaputra 淸淨天身

brahma-kāyikāḥ 梵衆天

brahmakṣetra 梵刹

brahma-loka 初定, 梵世, 梵世天, 梵世間, 梵天, 梵界

brāhmaṃ cakram 梵輪

brāhmaṃ vimānam 天宮, 梵宮

brahma-maṇi 梵摩尼, 淨珠

brahman 大梵, 妙淨

Brāhman 婆囉賀磨拏

brāhman 婆羅欱末拏, 婆羅門

brahman 寂靜, , 梵主, 梵天, 梵天王, 梵尊, 梵德, 梵摩, 梵王, 梵覽摩, 梵覽磨

brāhman 沒囉憾摩, 波羅門

brahman , 淨潔, 淸淨, 淸潔, 眞淨, 造書天

brāhmaṇa 婆羅門

brāhmana

brāhmaṇa 梵天, 梵志, 羅門, 跋濫摩, 逝心

brāhmana-deśa 婆羅門國

brāhmaṇa-pariṣad 婆羅門衆

brāhmaṇa-parṣad 婆羅門衆

brāhmaṇī 梵志

brāhmaṇya 梵德

brāhmaṇyatā 靜志

brahma-pāriṣadya 梵衆天

brahma-pāriṣadya-deva 梵衆天

brahma-parṣad 梵衆

brahma-pārṣadya 梵衆天

brahma-patha 梵行, 梵道

brahma-pura 梵宮

brahma-purohita 梵先行天, 梵前益天

brahmapurohita 梵富樓

brahma-purohita 梵輔, 梵輔天

brahma-ruta 梵音, 梵響

brahma-śata 梵衆

brahma-susvara 梵音

brahma-svara 大梵音, 妙音, 得大梵音, 梵聲, 梵音, 梵響

brahma-svara-ruta-ghoṣa 梵聲, 梵音

brahma-svara-ruta-ravitā 梵聲, 梵音

brahma-svara-rutā-ravitā 梵音

brahma-svaratā 大梵音, 得大梵音, 梵音

brahmatva 梵世, 梵天, 梵天王

brahma-vihāra 梵住

brāhma-vihāra 梵住

brahma-vihāra 梵行

brahma-vimāna 梵宮

brahmayāna 梵乘

brahmâyus 梵摩

brahmêndra 梵天王, 梵王

brahmī 梵天女, 梵書

brahmin 婆羅門

brāhmo vihāraḥ 梵住

brāhmya-vihāra 梵住

bravīti 誡勗

bṛhad-ṛju 洪直

bṛhad-ṛju-gātra 身分洪直

bṛhas-pati 太白星

bṛhat , ,

bṛhat-phala 廣果

Bṛhatphala 惟予頗羅, 惟于頗羅

bṛhat-phalāḥ 廣果天

bṛṃhayati , 增長,

bṛṃhayitṛ 圓滿

bṛṃhita 增長

bṛsī

brūhi

bruvat 偏說, 欲說, 能詮,

bubhukṣa

bubhukṣā 飢饉

bubhukṣā-kāntāra 飢饉

bubhukṣate 欲食

bubhukṣita ,

bubhukṣu

bubhutsu 欲得

budbuda

budbudaka

buddha 世尊

Buddha

buddha 佛世尊, 佛圖, 佛如來, 佛尊, 佛形像, 佛相, 佛聖, 佛身, 佛陀, 勃陀, 勃馱, 如來, 妙覺, 已成佛, 正等覺, 正覺, 正覺者, 步他, 沒度, 沒馱, 浮圖, 浮屠, 浮陀, 浮頭, 無上覺, 等正覺, , 聖導師, 聰慧, 菩提, , 覺人, 覺性, 覺知,

buddhā anāgatāḥ 未來諸佛

buddhā eva 唯佛世尊

buddha-ācārya 佛工, 佛師, 造佛工

buddha-anusmṛti 念佛

buddha-bala 佛力

buddha-bhāva 佛法身, 佛道

buddha-bhūmi 佛地, 佛道, 如來地, 眞諦地

buddha-bimba 佛像, 佛形像

buddha-bodhi 三佛菩提

buddhabodhi 佛大道

buddha-bodhi 佛道, 無上覺, 眞諦地

buddha-bodhisattva 諸佛菩薩

buddha-buddha 自覺覺他

buddha-cakṣus 佛眼, 如來智眼

buddha-caksus 智眼

buddhachāyā 佛影

buddha-dāna 佛檀

buddha-darśana 見佛, 見諸佛

buddha-darśana-dig-abhimukha 常見諸佛

buddha-dharma 佛典, 佛正法, 佛法, 佛經教, 正法, , 眞法

buddha-dharmādhyālambanatā 佛法增上所緣

buddha-dharma-gaṇa 佛法僧

buddha-dharmâkṛti-sthiti 見佛聞法

buddha-dharma-piṭaka 佛法藏

buddha-dharma-saṃgha 三寶, 佛法僧

buddha-dhātu 佛性, 佛界, 佛舍利, 如來性

buddhâdhiṣṭhāna 佛像, 佛身

buddha-duṣṭâśaya 惡心出佛血

buddha-gaṇa 佛衆

buddha-garbha 佛性, 佛藏, 如來藏

buddha-gocara 佛境界, 佛所行, 諸佛境界

buddha-gotra 佛性, 佛種, 佛種姓, 佛種性

buddhâgrya 妙覺

buddha-guṇa 佛功德, 佛德

buddhāḥ 諸佛如來

buddhaḥ syāt 成無上正覺

buddhaḥ...bhagavān 佛世尊, 如來

buddha-hṛdaya-dhāraṇī 諸佛心陀羅尼經

buddhâjñā 佛教敕

buddha-jñāna 佛乘, 佛慧, 佛智, 佛智慧, 佛道, 如來智慧海, 聖慧

buddhajñāna-(avatāraka) 道明

buddha-karaka 成佛

buddha-karman 大業

buddha-kārya 佛事, 佛所作事

buddha-kārya-kriyā 佛所作事業

buddha-kāya 佛法身, 佛身, 如來身, 法身

buddha-kāya-traya 三種身

buddha-kośa 佛藏

buddha-kṛtya 佛事

buddha-kṛtya-karaṇa 佛所作事業

buddha-kṛtya-karaṇatā 作一切佛事, 作佛事, 作諸佛事

buddha-kṛtyānuṣṭhāna 佛所作事

buddha-kṣetra 佛世界, 佛刹, 佛刹土

buddhakṣetra 佛國

buddha-kṣetra 佛國土

buddhakṣetra 佛土

buddha-kṣetra 佛土, 佛境, 刹土, , 本土, 諸佛世界

buddha-kṣetra-pariśodhana 淨佛國土

buddha-kṣetra-pariśuddhi 嚴淨佛土, 淨佛國土, 淨土

buddha-kṣetra-śuddhi 嚴淨佛土

buddha-kula 佛家, 如來家

buddhâlambana 緣佛

buddha-locanā 佛眼

buddha-lokadhātu 佛世界

buddhaṃ śaraṇaṃ gacchāmi 南無歸依佛

buddha-māhātmya 如來無量功德

buddha-manasikāra 念佛

buddha-mārga 佛道

buddha-mārga-paryāya 佛道因緣

buddha-mātri 佛母

buddha-mudrā 佛印

buddhānāṃ bhagavatāṃ saṃmukhī-bhāvaḥ 於佛前

buddhānāṃ bodhim 佛菩提

buddhānāṃ buddha-viṣayaḥ 諸佛境界

buddhānām utpādaḥ 諸佛出世

buddha-nāman 佛名

buddha-netrī 佛眼, 佛道, 正法, 諸佛正法

buddha-nidāna 佛藏

buddhânubhāva 佛威力, 佛威神

buddhānubhāva 佛神力

buddhânubhāvena 以佛神力, 承佛威神, 承佛神力

buddhânuśāsana 佛教, 諸佛法

buddhânuśāsti 佛教, 佛法

buddhânusmṛti 佛隨念, 念佛三昧, 念佛觀

buddhânusmṛti-samādhi 念佛三昧

buddhânuvarṇita 諸佛所說

buddhaphala 佛果

buddha-prabhāṣita 名如來

buddha-prādurbhāva 佛出世

buddha-prasāda 佛威力

buddha-pratibimba 佛像

buddha-pratimā 佛像

buddha-pūjā 供養佛

buddha-puṇya-kṣetra 佛福田

buddha-putra 佛子, 佛聖弟子

buddha-ratna 佛寶

buddhârtha 佛義

buddha-rūpa 佛身

buddha-śabda 佛聲, 佛音, 佛音聲

buddha-saṃpad 佛功德, 佛正法

buddha-sāṃtānika 佛法身

buddha-śarīra 佛舍利, 佛身

buddha-śāsana 佛教, 佛教法, 佛法, 佛聖教

buddha-śasana 聖教

buddha-śāsana 聖教, 諸佛正法

buddhâśaya 佛心, 佛意

buddha-śīla 佛戒

buddha-siṃha-nāda 師子吼

buddha-śrāvaka 佛弟子

buddha-śrāvaka-pratyekabuddha 如來聲聞緣覺

buddhâśraya 佛身

buddha-śrī 佛功德

buddha-stotra-gāthā 歎佛偈, 讚佛偈

buddha-stūpa 佛塔

buddha-sūrya 佛日

buddha-suta 佛子, 菩薩

buddha-svara 正覺大音

buddhasyapurataḥ 佛前

buddhatā 佛體, 佛體性, 法身

buddha-tat-saṃgha 佛法僧

buddhâtmaja 佛子

buddhatva 佛地, 佛如來, 佛妙法身, 佛寶, 佛性, 佛法, 佛法身, 佛身, 佛道, 佛體, 成佛, 成佛果, 正覺

buddhatvam √āp 得成佛

buddhatvaṃ prâp (√āp). 得成佛

buddhatvam...avâp 成佛

buddha-vāc 佛語

buddha-vacana 佛所說, 佛教, 佛正教, 佛正法, 佛經, 佛聖教, 佛言, 佛語, 佛語言, 佛陀槃遮, 內明, 聖教

buddha-vacas 佛所說

buddha-vaṃśa 佛家, 佛性, 佛種

buddha-vara 智慧, 覺慧

buddhavat 如佛

buddhâvataṃsaka 佛華嚴, 華嚴經

buddhâvataṃsake mahā-vaipulya-sūtre 華嚴經

buddhavatī 佛慧

buddha-vigraha 佛身, 眞佛

buddha-vihāra 佛所住, 佛道

buddha-viṣaya 佛土, 佛境, 佛境界

buddha-vṛṣabhitā 世尊界

buddhayaḥ 縶紲

buddha-yāna 佛乘, 佛道

buddhayāna 佛道乘

buddha-yāna 大覺乘

buddhe vā dharme vāsaṅghe vā 佛法僧

buddhêryāpatha 佛威儀

buddhi 威神, , , , 思惟, 思覺, , , , , 智慧, 曉了, , , 覺悟, 覺慧, 覺知, , , 證得, 通達, , 開覺

buddhi-bala 佛力

buddhimat 覺者

buddhin

buddhîndriya 知根

buddhi-pravicaya 如實觀察

buddhobhavati 成佛

buddhôṣṇīṣa 佛頂

Buddhôṣṇīṣa 佛頂尊

buddhoṣṇīṣa 佛頂骨

buddhôtpāda 佛出世, 佛出於世, 佛興

buddhvā 旣自覺知已

buddhyā

budha , 明智, , 有智, 水星, 水曜, , 辰星, 部引陀

budhyanā

budhyanatā ,

burva 假名

byāḍa


Last modified: Sun May 20 16:35:57 JST 2012