Digital Dictionary of Buddhism: Sanskrit Terms Index: c [updated: 5/7/2012]


√cal 動搖, 動轉, 感動, 移轉, 震動, 驚疑

√car 奉行, , 遊化

√ceṣṭ 動作

√chid , 割截, , , 斷除,

√cint 心思

√cud 勸助, , , , 諫誨, 面譏

√cur

√cyu 下生, 壽盡, 壽終, , 現滅

ca , , , 及復, 及於, 及與, 并復, 幷復, , , 普及, , , ,

caila , ,

cailaka 出家

cailaka-bhūta 出家

caitanaka ,

caitanya ,

caitasa 心所, 心所有法, 心法

caitasā dharmāḥ 心所有法

caitasī , 心地

caitasika 在心, , 心受, 心地, 心所, 心所有, 心所法, 心數法, 心法, 心行

caitasikā dharmāḥ 心所有法

caitasika upāyāsaḥ 心惱

caitasika-dharma 心數法

caitasika-duḥkha-daurmanasya 身心憂苦

caitasikaḥ...dharmaḥ 心所法, 心法

caitasikaṃ gailānyam 心病

caitasikaṃ sukham 心樂

caitasika-vedanā 心受

caitasikī , 心作

caitasikī vedanā 心受

caitasikī...vedanā 心受

caitasiko dharmaḥ 心數法

Caitra 制怛羅

caitra , 雜色

Caitra-māsa 怛囉麼洗, 正月

caitra-ratha 寶車

caitta 心品, 心所, 心所有法, 心所法, 心數, 心數法

caittasikā-dharma 心所有法

caittika 所緣

caitya 制地, 制多, 制底, 制底耶, , 塔廟, , , 支徵, 支提, 支陀, 脂帝, 脂帝浮圖, 質底, 靈廟

caitya-vandana 制底畔睇, 畔彈那

caiva 卽如前

cakra , 庶迦, 庶迦羅, 戰諍, 拘吒迦, 斫託羅, 法輪, 爍迦羅, , , 轉輪, 金剛輪, 金輪

cakra-bheda 破法輪僧, 破輪

cakra-bhrami 旋火輪

cakra-caraṇatā 千輻輪相

cakrâdi-sapta-ratna 七寶

cakrâkṣara 字輪

cakrâṅka 輻輪

cakrāṅka 輻輪相

cakrāṅka-pādatā 足下千輻輪相

cakrâṅkita-hasta-pādatalaḥ 千輻輪相

cakra-pravartana 轉法輪

cakra-pravṛtti 轉法輪

cakraratna 輪寶

cakra-ratna 輪寶, 金輪寶

cakra-vāḍa 輪圍, 輪圍山, 輪山, 金剛圍山, 金剛山, 金剛輪, 鐵圍山

cakra-vāḍa-parvata 金剛圍山, 鐵圍山

cakravāka 斫迦羅婆, 鴛鴦

cakra-vāka 鴛鴦, 鸚鵡

cakra-vara 法輪

cakra-vartin 斫迦羅伐辣底, , 輪王

cakravartin 轉輪

cakra-vartin 轉輪王

cakravartin 轉輪聖帝

cakra-vartin 飛行皇帝

cakravarti-nṛpa 轉輪王

cakravartī-rāja 斫迦羅伐辣底, 轉輪聖王, 遮迦越羅

cakra-varti-rājya 王位

cakravarti-rājya 轉輪王位

cakravartîśvara 轉輪王

cakra-vartitva 轉輪王

cakre---sahasrāre 千輻輪

cakrikā

cakrī-kṛta 輪圍

cakrin

cakṣu 斫芻, ,

cakṣuh

cakṣu-hata , 盲冥

cakṣuḥ-saṃjñā 眼想

cakṣuḥ-śrotra 眼耳

cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-mano-vijñāna-dhātu 六識

cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-vijñāna 眼等五識

cakṣur-ādi , 眼入, 眼等

caksur-ādîndriya 六情

cakṣur-ādîndriya 六根

cakṣur-āyatana 眼入, 眼根, 眼處

cakṣur-bhūta 眼目

cakṣur-dhātu 眼根, 眼界

cakṣur-indriya , 眼根, 眼界

cakṣur-indriyâviṣaya 非眼根境

cakṣu-roga

cakṣū-roga

cakṣū-rūpa 眼及色

cakṣu-rūpa 眼色

cakṣur-vijñāna 眼識, 眼識身

cakṣur-vijñāna-dhātu 眼識, 眼識界

cakṣur-vijñānâdi 眼等五識

cakṣur-vijñāna-utpatti 眼識生

cakṣur-vikala

cakṣus , , , 眼根, 眼界, 眼目, 眼識,

cakṣuṣā cakṣur upanidhyāya prekṣante 顧眄

cakṣuṣâbhāsam āgacchati 目睹, 目覩

cakṣuṣmat 明眼人, 淨眼

cakṣu-viśodhana 淨眼

cala

cāla

cala 動搖, 可動

cāla 振動

cala 有動, 無定, , 遷流

cāla 震動

calā-cala 動搖, 輕躁

calana ,

calanatā 輕躁

cala-sthāna 動處

calâtmaka 無常

calatva , 動搖

calita

cālita

calita 移轉,

cāmara

camara 犛牛, 苫末羅

cāmi-kara

cāmī-kara

cāmi-kara 黃金

cāmī-kara 黃金

caṃkrama 經行處

caṃkramitavya 所應行

campā 瞻婆

campa 瞻旬, 瞻旬迦

campā 瞻蔔

campaka 占匐, 占匐華, 占博迦, 占婆, 思夷, 思夷華, 旃簛迦, 旃簸迦, 瞻博, 瞻博迦, 瞻旬, 瞻旬迦, 瞻蔔, 薝蔔

camū , ,

cāmuṇḍā 遮文荼

cānā

cañca 聚集

cañcala 不定, 增減, 輕擧, 馳騁

cañcalatā

cañcukā

caṇḍa 可畏, 忿, , , , 暴惡, ,

caṇḍāla 屠沽, 屠獵, 旃荼羅, 旃陀利, 旃陀羅

cāṇḍāla 旃陀羅

caṇḍāla 栴陀羅, 賤人

caṇḍāla-kumāraka 僕使

caṇḍālī 旃陀羅

candana 旃檀, 旃檀娜, 栴檀, 栴檀香, 檀耳, 檀香, 白檀, 贊那曩,

cāndana

candana-gandha 栴檀香

candana-vāri 香湯

caṇḍa-pradyota 光明

caṇḍī-bhūta , 瞋恚

caṇḍī-kṛta 忿

candra , 戰捺羅, 戰達羅, 旂達, 旂達羅, 旂陀羅, 旃陀羅, 明月, , 月天

candra-aṃśu 滿月

candra-bhāsa 月精, 月精摩尼

candra-bhāsa-maṇi-ratna 月光摩尼

candrâbhibhū 月像

candra-bimba 月像

candra-dīpa-samādhi 月燈三昧

candraka

candra-kānta 月愛珠

candrama 月天子

candra-maṇḍala 三昧月輪相, 月輪

candra-maṇi 月精摩尼

candra-mas 月天子

candra-prabha 月明

candrârka-tāra 日等

candra-upama 如月光

candra-vaṃśa 月種, 月統

candrôdgata 月出

candro---śukla-pakṣe 明分月

candrôttara 月上

caṅkrama 經行,

caṅkramaṇa 得行

caṅkramana 經行

caṅkramaṇa , 遊處

caṅkrama-sthāna 經行處

caṅkramati 經行

caṅkramita 經行

caṅkramitavya 所應行

caṅkramitum 遊行

caṅkramya-yukta 經行

cāṇūra 執持

cāpa

capala , 動搖, 卒暴, , 輕躁,

cāpala-cala 散動, 輕躁

capalam , 速度

capalatā

cāpalya 散動, 輕躁

capeṭa

câpi , , 雖則

cāra ,

cara

cāra 染著

cara

cāra , 行住,

caraka 僧佉

cāraka 囹圄, 牢獄

caraka 遮羅迦

cāra-karaṇīya 行所作

carama 最後

carama-bhava 後身, 最後身

carama-bhavika 一生補處, 居最後有, 後生, 後身, 最後有, 最後身

carama-bhāvika 最後身

carama-bhavika 現身得, 補處

carama-bhaviko bodhisattvaḥ 後身菩薩

carama-kṣaṇa 最後刹那

caramaṃ cittam 最後心, 最後念, 最後念心

caramāṇa 奉行

caramaś_parigraha 最後攝受

caramā---upapattiḥ 最後生

carame bhave 最後有中

caramebhave 最後身

cāraṇa 俳優

caraṇa , ,

cāraṇa

caraṇa ,

caraṇa-tala

caraṇavat 行行

caranty ākāśi

carat 行住

caratas

cārayati

cari

carī , 慧行

cari 所作

carī 所作

cari 所行,

carī

cari

carī

cārikā 所修行

cārika 所行

cārikā 正行

cārika

cārikā

cārika 遊行

cārikā 遊行

cārikā prakramitavyā 遊行

cārikāṃ 遊行

cārikāṃ carantī 道行

cārikāṃ prakrāmati

cārikāṃ viprakānte

carimaka 末代

carima-kāla 未來

cārin , 修行

carin

cārin , 行人, 行者, 遊化, 遊行

carin

cariṣṇu ,

cariṣṇutā 便,

carita , 修習, 修行, 所修, 正行

cārita 正行

carita , 行救, 行相, 行道, 遮棃夜,

carita-kuśala-mūla 殖德本

carita-prabheda 行差別

caritavat ,

caritāvin 久已, 久行者, , 修行, 修行者, 勤行,

carita-viśodhanam ālambanam 淨行所緣, 淨行所緣境界

caritavya 應行, 當修,

cāritra 戒行, 正行, , 行處

caritra 遮棃夜

cāritram āpadyeta 行至

caritu-kāma

caritva caryāṃ 四事行

cariyā 修行, 所行,

carman , ,

carmaṇya

cāru , 姝妙, 微妙, 敬愛, 端嚴,

cāru-darśana 可愛

cāru-svara 妙音

carva

carvaṇa

carvayati

caryā , 修行, 心行

carya 所行

caryā 所行, 所行之道, 所行道, , 能行

carya

caryā 行李, , 遊行, , 遮唎耶, 遮棃夜

cāryā buddhir gatiḥ prajñā 色力

caryā śuddhi-gati-prajñā 色力

caryā-bala 行力

caryā-praṇidhāna 本願行, 行願

caryā-pratipanna 行正行

caryā-pratipatti 行正行, 行迹

caryā-pratipatti-bhūmi 行正行地

ca-śabda 亦言, 言等

cātaka 沙燕

cāṭaka 沙燕, 遮吒迦

caṭaka

catasraārūpya-samāpattayaḥ 四無色定

catasraḥ parṣadaḥ 四衆

catasraḥ paryeṣaṇāḥ 四尋思, 四種尋思

catasraḥ pratipadaḥ 四行

catasraḥ sarvākārāḥ pariśuddhayaḥ 四一切種淸淨

catasraś caryāḥ 四菩薩行

catasṛbhiḥ paryeṣaṇābhiḥ 四尋思, 四種求

catasṛbhiḥ pratisaṃvidbhiḥ 四無礙解

catasṛbhir vāta-maṇḍalikābhiḥ 四風輪

catasro dṛṣṭayaḥ 四見

catasro duḥkhatāḥ 四苦

catasro gatayaḥ 四趣, 四道

catasro mūlâpattayo gurvyaḥ 四重禁, 四重罪

catasro vidiśaḥ 四維

catasro yuktayaḥ 四種道理

catasro-yonayaḥ 四生

catasṛṣu vidikṣu 四維

caṭita-sphuṭitaka 破壞

cāṭu 愛語

catu-dhyāna 專達

catu-dhyāyin 專達

catuḥ-kāraṇa 四種法

catuḥ-koṭi 四句

catuḥ-koṭika 四句

catuḥ-parāmarśa 四取

catuḥ-pārśva 四面

catuḥ-prakāra

catuḥ-pratisaṃvid 四無礙

catuḥ-saṃgaraha-vastu 四攝事

catuḥ-saṃgraha-vastu 四攝法

catuḥ-samyak-prahāṇa 四正勤

catuḥ-ṣaṣṭi 六十四

catuḥ-satya 四聖諦, 四諦

catuḥ-satyâlambana 緣四諦

catuḥ-satya-sūtra* 四諦經

catuḥ-skandha 四陰

catuḥ-skandhaka 四陰

catuḥ-smṛty-upasthāna 四念住, 四念處

catur , 四種

catura 招杜羅,

catur-ākāra 四相, 四行相

catur-aṅga 四分, 四支

catur-aṅga-bala

catur-aṅga-bala-kāya 四兵

catur-aṅgena bala-kāyena 四兵

catur-aṅgula 四寸

catur-aniyata 四不定

catur-ārūpya-dhātuḥ 無色界四天

catur-ārya-satya 四聖諦, 四諦, 四諦法

catur-ārya-vaṃśa 四依法, 四聖種

catur-aśīti-sahasra 八萬四千

caturasīti-sahasra-dharma-skandha 八萬四千法蘊

catur-aṣītyā

catur-asra 四方

catur-aśra 四方

catur-asra

catur-asraka 四方

catur-aśraka 四方

catur-āyatana 四處

catur-bhadrā 四河

caturbhiḥ dāraṇaiḥ 四緣

caturbhiḥ kāraṇaiḥ 四因, 四因緣

caturbhir ākāraiḥ 四事, 四種相, 四行相

caturbhir-yathābhūta-parijñānaiḥ 四如實智, 四如實知, 四種正智

caturdaśa 十四

catur-daśa-avyākṛta-vastūni 十四不可記, 十四無記

cātur-deśika 招提

caturdhā

caturdhā vaśitā 四自在

caturdhā vyākaraṇam 四答, 四記

catur-dhyāna 四定, 四禪, 第四禪

catur-dhyāna-bhūmi 四禪天

catur-dhyāna-bhūmika 四靜慮

catur-diś 四方

cāturdiśa 招提

caturdiśaḥ 拓鬪提舍, 招提

catur-diśam 四方, 四面

cāturdiśya 四方

catur-dravyaka 四物

catur-dvāra 四門

cātur-dvīpa 四大洲, 四天下

catur-dvīpa 四洲

catur-dvīpaka 四大洲

cāturdvīpaka 四大洲, 四天下

catur-dvīpaka 四洲

caturdvīpaka 王四大洲

catur-dvīpika 四大洲

cāturdvīpika 四大洲, 四天下

caturi jagati pālāḥ 護世四王

catur-kalpāḥ 四劫

cātur-mahābhautika 四大種

catur-mahābhūta 四大

cātur-mahā-dvīpa 四大洲

catur-mahā-patha 四衢道

catur-mahārāja-deva 四王天

cātur-mahārāja-kāyika 四大王, 四大王衆, 四天王衆

cātur-mahārāja-kāyikā devāḥ 四天王, 護世四天王

catur-mahā-rājakāyikāḥ 四天王

catur-maharāja-kāyikas 四天王天

catur-mahārāja-kāyikās 四王

cāturmahārājika 四大王衆天

catur-māra 四魔, 四魔怨

catur-mukha 四門

caturṇām anvaya-jñānānām 四類

caturṇāṃ karmaṇāṃ 四種業

caturṇāṃ mahā-rājānām 四大王

caturṇāṃ pramāṇyam 四量

caturṇāṃ ṛddhi-pādānām 四神足

caturṇāṃ samyak-prahāṇānām 四正斷

caturṇāṃ smṛty-upasthānānām 四念住, 四念處觀

caturṇāṃ varṇānām 四姓

catur-ogha 四暴流

catur-pārājika 四棄

catur-parṣad 四輩, 淸信士女

catur-saṃgraha-vastu 四事不護, 四攝行

caturṣaṣṭiśekhiyādharmāḥ 衆學法

caturṣu koṇeṣu 四隅

caturṣu pārśveṣu 四面

caturṣu pratisaraṇeṣu 四依

catur-sukha-vihāra 四安樂行

caturṣu---mahā-rājānām 四大天王

caturṣv artheṣu , 四事

caturtha , 第四, 第四靜慮

caturtha-dhyāna 第四禪, 第四靜慮

caturtha-dhyāna-bhūmika 四靜慮, 四靜慮地, 第四靜慮, 第四靜慮地

caturthaṃ padam 第四句

caturthaṃ pārśvam

caturtha-prahara 夜半

caturthī 四地, 第四地

caturthī vijñāna-sthitiḥ 第四識住

catur-vaiśāradya 四無所畏, 四無畏, 四種無畏

cāturvarṇya 四姓

catur-vāsanā 四住地

catur-vidha , 四法

caturvidhā dharmāḥ 四法, 四種法

catur-vidhā īryā-pathāḥ 四威儀

catur-vidha upāyaḥ 四種方便

caturvidha-aviparyāsa 四種非顚倒

catur-vidhacāra 四威儀

caturvidham āvaraṇam 四種障

catur-vidhaṃ duḥkham 四苦

caturvidhaṃ phalam 四果

catur-vidhaṃ satyam 四諦

caturvidha-viparyāsa 四顚倒

caturvidhe kṣetra-viśeṣe 四田

catur-vidhya 四義

catur-viṃśati 二十四

catur-viṃśati-citta-viprayukta-saṃskāra-dharma 二十四心不相應行法

catur-yāna 四衍

catuṣka

catu-skandha 四門, 四面

catu-skandhaka 四陰

catuṣ-koṇa 四方,

catuṣ-koṭi 四句

catuṣ-koti 四句分別

cātuṣkoṭika 四句

catuṣ-koṭika 四法

catuṣ-koṭikā 四法

cātuṣkoṭika-bāhya 超過四句

cātuṣkoṭika-varjita 離四句

cātuṣ-koṭika-vikalpa 四句分別

catuṣpada 四徼道

catuṣ-padā 四足

catuṣ-pada-gāthā 四句頌

catuṣ-pādaka 四句

catuṣ-pādī-gāthā 四句偈

catuṣ-pādikā gāthā 四句偈

catuṣ-pādikāṃ gāthām 四句偈

catuṣ-pādikām-gāthām 一四句偈

catuś-pañcāśat 五十四

catuṣ-pariṣad 四衆, 四部衆

catuṣ-patha 四衢, 四衢道

cātuṣpathika 四衆

catuṣ-prakāra 四部

catuṣṭaya , 四法, 四衆

catus-triṃśat 三十四

catvāni ārya-satyāni 四諦

catvara 四衢, 四衢道

catvāra 四衢道

catvara , , 衢路

catvāra āhārāḥ 四種食, 四食

catvāra ārūpyāḥ 無色定

catvāra ārya-vaṃśāḥ 四聖種

catvāra oghāḥ 四暴流

catvāra ṛddhi-pādāḥ 四如意足

catvāra ṛddhi-pādāh 四神足

catvāra* 四衢

catvāraārūpyāḥ 四無色定

catvara-bhiṣeka 四種灌頂

catvāraḥ guṇa 四德

catvāraḥ kleśāḥ 四煩惱

catvāraḥ pārājikā dharmāḥ 四波羅夷

catvāraḥ pārājikāḥ 四事

catvāraḥ pārājikāḥ 四重

catvāraḥ paripanthāḥ 四種障

catvāraḥ pratipannāḥ 四向

catvāraḥ pratyayāḥ 四緣

catvāraḥ pudgalāḥ 四人

catvāraḥ skandhāḥ 四陰

catvāraḥ sūryāḥ 四日

catvāraḥ...janāḥ 四人

catvāraḥ-pratyayāḥ 四種緣

catvārāsravāḥ 四漏

catvāra-utsadā 四園

catvāri arūpa 四無色

catvāri balāni 四力

catvāri cittāni 四心

catvāri dharma-padāni 四法印

catvārī dharma-samādānāni 四種法受

catvāri dhyāna 四種禪

catvāri dhyānāni 四定, 四種靜慮, 四靜慮

catvāri dṛṣṭi-nimitta-mudra 四法印

catvāri jñānāni 四智

catvāri mahā-bhūtāni 四大, 四大種

catvāri padāni 四句

catvāri paryavasthānāni 四惑

catvāri phalāni 四果

catvāri praśna-vyākaraṇāni 四記答

catvāri pratideśanīyāni 四提舍尼

catvāri pratisaraṇāni 四依

catvāri pratītya-samutpāda 四種緣起

catvāri puruṣa-yugāny aṣṭau puruṣa-pudgalāḥ 四雙八輩

catvāri śamathâlaṃbana 四種所緣

catvāri saṃgraha-vastūni 四攝事, 四種攝事

catvāri samyak-prahāṇāni 四正勤, 四正斷

catvāri siddhânta 四悉檀

catvāri smṛty-upasthānāni 四念住

catvāri sṃty-upasthānāni 四種念住

catvāri śrāmaṇya-phalāni 四沙門果

catvāri sthānāni 四處

catvāri vaiśāradyāni 四無所畏, 四無畏

catvāri vyākaraṇāni 四記問, 四記答

catvāri yathābhūta-parijñānāni 四如實智, 四如實遍智

catvāri...ārya-satyāni 四聖諦

catvāri...mahā-bhūtāni 大種

catvāri...saṃskṛta-lakṣaṇāni 四有爲相

catvāri..ṣatyāni 四諦

catvāri..ṣmṛty-upasthānāni 四念處

catvāri-apramānāṇa 四無量心

catvāri-ārya-satyāni 四諦

catvāriavyākṛta 四無記

catvāri-jñāni 四智

catvārīmāni-paryeṣanā-vastūni 四尋思

catvāriṃśad-antāḥ 具四十齒相

catvāriṃśad-danta 四十齒

catvāriṃśad-dantatā 具四十齒皆悉齊平

catvāriṃśad-daśana 四十齒

catvāriṃśad-uttaram āveṇikaṃ buddha-dharma-śatam 百四十不共佛法

catvāriṃśat 四十

catvāriṃśat-sama-danta 具四十齒皆悉齊平, 四十齒, 四十齒皆悉齊平

catvāriṃśat-sama-dantatā 具四十齒皆悉齊平

catvāri-phalani 四向四果

catvāri-phalāni 四果, 四沙門果

catvāriśūnyatā 四空

catvāro bhavāḥ 四有

catvāro brahma-vihārāḥ 四梵住

catvāro deva-nikāyāḥ 四天

catvāro dharmāḥ 四法, 四種法

catvāro dvīpāḥ 四大部洲

catvāro loka-pālā mahārājānaḥ 四天王

catvāro loka-pālā mahā-rājānaḥ 護世四王

catvāro mahā-rājāḥ 四大天王

catvāro mahārājāḥ 四天王

catvāro mahā-rājānaḥ 四大天王

catvāro mārāḥ 四魔, 四魔怨

catvāro nāma-paryāyāḥ 四種名

catvāro nikāyāḥ 四心, 四部

catvāro niśrayāḥ 四依

catvāro varṇāḥ 四姓

catvāro 'vetya-prasādāḥ 四不壞信, 四不壞淨, 四證淨

catvāro yogāḥ 四軛

catvāro yonayaḥ 四生

catvāro’rūpâvacarā devāḥ 四無色界

catvāro’rūpinaḥ skandhāḥ 四無色蘊

catvārodvīpāḥ 四大洲

catvāry adhiṣṭhānāni 四處

catvāry aṅgāni 四分, 四支

catvāry artha 四塵

catvāry āvaraṇāni 四種障

catvāry udyānâdīni 四苑

catvāry upādānāni 四取

catvāry-apramāṇāni 四無量, 四等心

caukṣa , , , 淸淨, ,

caura , 劫盜, 寇賊, 怨賊, 朱利, 王賊, , 盜賊,

caurī 朱利, 朱利草

caurya 偸盜, 劫盜, 抄劫, , 竊盜

cauryāṇi kṛtāni.... dravyâpahārāś ca kṛtās 抄劫

cavitvā 壽沒

caya 和合, , , 聚集,

cayâbhāva 無增長

cayacchanti 教授

cayaṃgacchati 增長

cayâpacaya 增減

cayâpacaya-yukta 應有增減, 有增減

cayika

cchattrâvalī 幢蓋

cchedaka 拔斷

cchorayati

ced

cedi 支提

ceḍī 支提

cela , , 衣服

ceṣṭa , , 作業

ceṣṭā 作業

cestā

ceṣṭā

ceṣṭa 動作

ceṣṭā 動處, 所作

ceṣṭa 所起作業

ceṣṭā 所起作業,

ceṣṭa

ceṣṭā

ceṣṭita , , , 所爲, 所造作, , ,

ceṣṭṭṛ

ceṭa 僕使, 唧吒,

cetaḥ paryāya-jñāna 他心通

cetaḥ-parivitarka 心所念,

cetaḥ-paryāya 心差別

cetaḥ-paryāyâbhijñā 他心智, 他心通

cetaḥ-paryāyâbhijñāna 他心智通

cetaḥ-prajñā-vimukti 心慧解脫

cetaḥ-samādhi 心定

cetana 作意

cetanā 作意

cetana

cetanā ,

cetana

cetanā , 思惟

cetana 思慮, 思覺

cetanā 思覺, 所思

cetana 故意

cetanā 故意

cetana ,

cetanā , 誓願

cetanā karma 思業

cetanā-citta 心心

cetanā-dharma

cetanā-dharman 念法

cetanaka

cetanāvat 知者

cetāpayitvā

cetas , 心想, ,

cetasā 運心

cetasā cittam abhisaṃskaroti 發心思惟

cetasaḥ paryāyaḥ 心差別

cetasaḥ prasādaḥ 心喜

cetasika

cetaso-adhiṣṭhāna 心依處

cetayanti 思惟計

cetayate 所思

cetayati

cetayitvā 所思惟,

ceṭī 使人, 侍從, 唧致, 婇女, 婢僕

ceṭikā 使人, 侍從

cetika , 塔廟

cetita 思惟

cetitaṃ karma 思業

cetiya 佛塔, , 天寺, 支提

ceto-jñāna 他心智

ceto-vaśin 心得自在, 心自在

ceto-vaśitā 心自在

ceto-vaśitva 心自在

ceto-vimukti 心善解脫, 心得解脫, 心解脫

ceto-vinibandha 心縛

cetya 塔廟

chada

chādaka

chādana

chadana ,

chādana 覆藏

chādanā 覆藏

chādana 覆障

chadana

chādāpayamāna

chādayat

chādayati , , 暗蔽, , , 覆藏, 遍覆, , , 隱覆

chādeti , 覆藏

chādita 張施, 隱覆

chala 災橫, , ,

chambhita

chambhitatva 怖畏, 怯弱, 驚疑

chanda 希望, 希求, , 意樂, , 愛樂, 愛欲, , 樂欲, , 欲樂, , 發願, , 貪欲,

chanda-bala 欲力

chanda-dāna 與欲

chandâdi 欲等

chanda-gāmin 有愛

chanda-jananatā 欲生

chanda-jāta 生樂欲, 生樂欲心

chandaka 應作, 樂欲,

chanda-kara 欲生

chandaṃ janayati 生欲

chanda-rāga 愛欲, 欲貪, 貪愛, 貪欲

chanda-ṛddhi-pāda 欲神足

chandas 音韻

chandatas 如意, 隨意

chandika , 樂欲

channa 蓋覆, , 覆蓋, 覆藏,

chardayati

chardi

chardita 棄捨

chatra 寶蓋, 幰蓋, 繒蓋,

chattra 寶蓋, 繒蓋, , 表刹

chavi-varṇa 姿色, 肉色, 身色

chāyā , ,

chāya 車也

chāyā

chāyikā

cheda , 割截, , , , , , 斷壞, 斷除, 棄捨, 永斷, , , , 終盡, , , , 除滅

chedaka 能決

chedana 割截, , 斫截, , 斷截, , 消滅, 能斷,

cheditrakatā 能除

chettṛ , 能除

chidra , 孔隙, 有缺漏, , , , , 穿, 缺漏, , 間缺, ,

chidra-gṛha 孔隙

chidra-kārin 斷行

chidrayanti 穿

chidrayanti vyatibhindanti 斫截

chidrī-√kṛ 缺漏

chidrita 犯已

chidya 所斷

chidyate , 斷絕

chindana

chinna 分斷, , 割截, , 已斷, 所傷, 斫截, , , 斷已, 決除, ,

chinna-plotika 顯現

chitti ,

choma 密印

chorayati , , , , 棄捨

chorita 使, 棄捨

chos bzangs 善法

churī

ci 質底

cibuka ,

cicca 心轉

ciccha 心轉

cihna , 妙相, 幖幟, , 形貌, , , 標幟, , 記念

cihnita

cikitsā 救療, , , 醫方, 醫方明

cikitsaka 治病, 療治, , 醫方

cikitsati

cikitsā-vidyā 醫方明

cikitsita 救拔, , 醫方

cikitsita-vidyā 醫師, 醫方

cikitsiti 醫師

cikka-senā

cilla

cīna , , , 脂那

cīnānī 至那儞

cīnaṣṭhāna 眞旦, 神旦

cīna-sthāna 脂那

cintā , 念索, , 思惟, 思慧, 思量, 攀緣, 正思

cintā-bhūmi 心地

cintaka , 思惟

cintām anucintayanto 厄求, 燠惱

cintā-manaskāra 思惟

cintā-maṇi 如意, 如意寶, 如意寶珠, 如意珠

cintāmaṇi 振多摩尼

cintā-maṇi 摩尼, 末尼寶

cintāmaṇi 眞多末尼

cintā-maṇi-cakra 如意輪

cintāmaṇi-ratna 如意寶珠, 如意珠, 釋迦毘楞伽摩尼寶

cintāmaya , 思惟, 思慧

cintā-maya 思所成

cintāmayaṃ jñānam 思慧, 思所成慧

cintāmayī bhūmiḥ 思所成地

cintā-mayi prajñā 思慧

cintāmayī prajñā 思慧

cintā-mayī prajñā 思所成慧

cintana

cintanā , 思念

cintana 思惟

cintanā 思惟

cintāna 思惟

cintana 思量

cintanā 思量

cintanā---samartha 能思

cintā-para 思惟

cintā-paro vyavasthitaḥ 思念

cintā-rāja 心王

cintayan-susamāhita 穢慮

cintayat 所思惟

cintayati 正思

cintayet 僥冀

cintayeta 僥冀

cintayet-susamāhita 穢慮

cintayitum 思惟

cintin , 思惟, 所思

cintita 思惟, 所思, 所思惟,

cintita-artha-samṛddhi 所欲皆得

cintitârtha 所思

cintya 可思議, , 思惟,

cipiṭa

cipiṭa-nāsa 塞齆, 平鼻,

cira , 久遠, 夙夜, , 經久,

cīra

cira ,

cira-bhāṣita 久說

cira-carita 久修, 常修

cira-carita-brahmacarya 常修梵行

cira-kāla 久遠, 永恆, 永遠

cira-kālam 久遠, 經久

cira-kṛta 久作

cirakṛta 久故

ciraṃ 久曩

ciram 多時, 極長

cira-parirakṣita 久護

cira-ratra 夙夜

cira-sthitikatā 久住

cira-vyāvṛttatva 久已離

cira-yāna-saṃprasthita 發大乘心

cireṇa 久後, 畢竟, 經久時

cireṇa kālena 經久時

cīrṇa , 修習, 所行, ,

cīrṇa-brahma-carya 修梵行

cīrṇa-carita 常修梵行

cīrṇa-caritāvin 盡行

cīrṇa-vrata 修苦行

cita 充實, 增長, , 微聚, ,

citântarâṃsa 髆間充實, 髆間充實相

citāntarāṃsaḥ 兩腋圓滿相

cita-stha 聚集

cita-sthaṃ rūpam 積集色

citra 不同, 嚴麗, 妙境, 希法, , , , 種種, 種種色, , , 莊嚴, , 衆妙

citrā 角宿

citra , 諸雜, , 雜色, 雜類

citrâcārya 畫師

citra-darśana 見種種

citra-kara 畫師

citra-kāra 畫師

citra-karman

citra-kṛta 彩畫

citra-lekhaka 畫師

citra-paṭa 彩畫, 畫像, 采畫

citrârpita 畫作

citra-rūpa 種種色

citratā 種種

citratôktā 略說

citraya , 彩畫, 畫像, 采畫

citri-kāra 供養, 恭敬

citrī-kṛta 作想

citrita , 所嚴, 所莊飾

citritā 種種

citrita 莊嚴

citrôpacitra 莊嚴

citta , 心光, 心品, 心念, 心意, 心所行, 心法, 心王, , 念心, , 思惟, , , 慮知心, , 指多, 故意, 自心, , 質多, 集起

citta-āśraya 心所依

citta-bala 心力

citta-bheda 心差別

citta-bīja 心種子

citta-caitasa 心心所

citta-caitasika 心心所, 心心數

citta-caitasika dharmāḥ 心心法

citta-caitta 心及心法, 心心, 心心所, 心心數, 心心法, 心數法, 心法

citta-caitta dharmāḥ 心心所法

citta-caitta-kalāpa 心心所法, 心心數法

citta-caittârthin 心心所, 心心法

citta-carita 心念, 心所念, 心行

citta-cetasika 心心法

citta-damôpāya 調心方便

citta-darśana 見心, 見自心

citta-dauṣṭhulya 心麤重

cittādeśanā 記心

citta-dhāra

citta-dhārā 心慮

citta-dhāra 心所念

citta-dhārā 心持

citta-dhārā-buddhi-saṃkusumitâbhyudgata 菩提華

citta-dhāraṇa 安心

citta-dharma 心法

citta-dharmatā 心性, 心法

citta-dhātu 心界, 識界

cittâdi 心等

citta-dṛśya 心所見, 見自心

citta-gatânusmṛti 心念住

citta-gocara 心境界, 心所行, 心行

cittâgraha 心執

cittaḥ ṛiddhi-pāda 心神足

cittāḥ sattvāḥ 衆生心

citta-haya 心馬

cittaikâgra 一心

cittaikâgratā 一心, 心一境性, 等持

cittaikâgrya 一心, 心一境性, 繋心一處

cittāikāntikatā 其心專注, 心專注

citta-jñāna 心智

citta-kalāpa 種種心

citta-kalpa 心分別

citta-karmaṇyatā 心輕安

citta-kauṭilya 諂曲

citta-kāya 身心

citta-kṛta 心所作

citta-kṣaṇa 一心刹那, 刹那心, 心刹那, 念心

citta-kṣana 念念

citta-kṣaṇa 念念

citta-kṣaṇe 於一一心刹那中, 於念念中

citta-kṣepa 心散, 心狂, 心狂亂, 癲狂

citta-kṣobha-kara 亂心

citta-laghutā 心輕安

cittaṃ √kram 愛樂

cittam anuparivartate 隨心

cittam ārādhayati 稱順

cittaṃ krāmati 其心趣入, 心趣入

cittaṃ kṣipyate 心狂, 心狂亂

cittaṃ mano vijñānam 心意識

cittaṃ nôtpādayati 不發心

cittaṃ pradūṣya 以惡心故

cittaṃ pragṛhṇāti 策心

cittaṃ praṇidhatte 心發正願

cittaṃ prerayeyuḥ 係念

cittaṃ saktaṃ bhavati saṃsaktam 令心染著

cittaṃ samādahati 勤劬

cittaṃ samādhīyate 心定

cittaṃ saṃlīyate

cittam upanibaddhaḥ 安住其心

cittam upanibadhnāti 安住其心

cittam utpādayitavyam 解念

cittam utpadyate 發意

citta-manas 心意

citta-mano-manovijñāna 心意意識

citta-mano-vijñāna 心意識

cittamārādhayati 降伏

citta-mārdava 心調柔

citta-mātra 唯心, 唯識, 心量, 惟心

citta-mātram idaṃ yad idaṃ traidhātukam 三界唯心

citta-moha 心惑

citta-mohana 妄分別

citta-mudrā 心印

cittamutpādayati 發心

cittamutpādya 發菩提心

citta-nagara 心城

citta-nirantara 心無間

cittânuvartin 隨心

cittânuvṛtti 隨心

cittāny

citta-parikarman 治心

citta-parīkṣā 觀心

citta-pariśuddhi 心淸淨, 心淸淨行

citta-paritoṣa 稱意

citta-pīḍā 懊惱

citta-pracāra 心行

citta-prakṛti , , 淨心, 自性心, 自性淸淨心

citta-prakṛti-prabhāsvaratā 自性淸淨心

citta-prakṛti-viśuddhi 自性淸淨心

citta-prasāda 信心, 心淨, 心澄淨, 心生淨信, 淨心

citta-prasrabdhi 心安

citta-pravṛtti 心行

citta-pravṛtti-sthiti-nirodha 心行處滅

citta-rājan 心王

citta-ṛddhi-pāda 念如意足

citta-riddhipāda 心如意足

citta-samādhi 心定

citta-saṃbhava 心起

citta-saṃgrahaṇa 攝心

citta-saṃjñāpana 心定

citta-saṃjñin 心想

citta-saṃkalpa

citta-saṃniviṣṭa 依心

citta-saṃpīḍana 惱心

citta-saṃprayukta 心相應

citta-saṃprayukta-saṃskāra 心相應行

citta-saṃskāra 心行

citta-saṃtāna 心器, 心相續

citta-saṃtati 心相續, 相續, 識相續

citta-saṃvega 心生厭離

citta-śānti 心寂靜

citta-sārathi 世尊

cittâśaya , 深心

cittâśaya-vicāra , 所念

citta-smṛty-upasthāna 心念住, 心念處

citta-smṛtyupasthāna 性念處

citta-srotas 心流

cittasthāpana 內住

citta-sthita 住心

citta-sthiti 令心住, 住心, 安住其心, 心住

citta-śuddhi 淸淨心

citta-svabhāva 心自性

citta-svabhāvatā 心自性

cittasya sthitiḥ 心定

cittasya vyāpāraḥ 心作用

cittasyaikâgratā 心一境性

cittasyôpakleśaḥ 結使

cittatā

citta-tathatā 心眞如

citta-vajra 金剛心

citta-vara 大心

cittâvaraṇa 罣礙

citta-vaśa 心自在

citta-vaśena 隨意

citta-vaśitāṃ---anuprāptaḥ 心得自在

citta-vicāraṇa 分別, 心行

citta-vijñāna 心意識

citta-vikalpa 分別心

cittāvikṣepa 心不散

citta-vināśa 心滅

citta-viparyāsa 心顚倒

citta-viprayukta 不相應行, 心不相應, 心不相應法, 心不相應行

citta-viprayukta-dharma 心不相應行法

citta-viprayuktaḥ saṃskāraḥ 不相應行蘊所攝

citta-viprayuktāḥ saṃskāraḥ 心不相應行

citta-viprayuktaḥsaṃskāraḥ 不相應行

citta-viprayukta-saṃskāra 心不相應行

citta-viprayukta-saṃskārāḥ 心不相應行法

citta-viṣaya 心境界

citta-viśeṣa 心差別

citta-viśodhana 治心

citta-vistara 廣心

citta-viśuddhi 心淸淨

citta-viveka 心遠離

citta-vyādhi 心病

citta-vyapakarṣa 心遠離

citta-vyavadāna 淸淨心

citta-vyavadāna-hetu 自性淸淨心

citti

cittôdadhi 心海

cittôpādena 隨念

cittôpāyāsa 心惱

cittôtpāda , 發心, 發意, 發菩提心, 菩提心

cittôtpādena 發心之頃

cittôtpatti 心生

cīvara 支伐羅, , 朱羅波梨迦羅, 至縛羅, , 衣服, 衣物, 袈裟, 雜碑衣

civara 震越

cīvara-bṛsikā 三衣袋, 盛衣, 衣囊, 衣袋, 袈裟行李, 袈裟袋

cīvarācchādana 衣服

cīvaraka

cīvarakāṇi nikṣipya 脫衣

cīvara-karṇika , 衣角

cīvaraṃ pariśrāmaṇam 漉水囊

cīvara-paribhoga 所著衣

cīvara-pātra 衣鉢

cīvara-piṇḍapāta 衣食

cīvara-pratisaṃyukta 衣法

cīvara-ratna 寶妙衣

cīvarika

coḍa

coḍaka

codaka , 正教誨

codanā 誨責

codana

codanā 諫誨

codana 開覺,

codanā

codanī 教令

codayati 作難, 訶責, , 諫誨

codayiṣyanti

codayitavya 憶念,

codita , ,

codya ,

codya-parihāra 釋難

cokṣa , 淸淨, 鮮淨

cola

cora 劫賊, 怨賊, 盜賊,

cora-muṣitaka 被賊

corayanti

cud

cūḍā 周羅

cūḍa 周羅髮

cūḍā 辮髮, , 頂髻

cūḍa

cūḍā

cūḍā-maṇi 髻寶, 髻珠

cūḍapanthaka 注荼半託迦

cūḍikâvabaddha 頂珠

cukra

cūla 周羅

cunda 純陀

cuṇṇa

cūrṇa 抹香, , 末香

curna 碎末, 諄那

cūrṇa

cūrṇa-gandha 末香

cūrṇaya

cūrṇī-√kṛ

cūrṇika 長行

cūr 細末

cyavamāna , 臨命終時

cyavana 下生, 衰惱

cyavanatā

cyavati 墮落

cyāveya

cyāveyam

cyāvita ,

cyavitvā 壽沒

cyuta , 壽終, , 捨命, , , , , 無常, , , 終沒, , 退, 退沒, ,

cyuta-pratijña

cyuta-udbhava 死生

cyuti 命終, , , , , 生死, , 終沒, 退, 退墮

cyuti-citta 命終心

cyuti-deśa 死處

cyuti-dvaya 二種死

cyuti-kāla 命終時, 死時

cyutôpapāda 生死

cyutôpapatti 生死

cyutvā 命終之後, 壽終之後, 捨生, 沒失

cyuty-abhimukha 將死

cyuty-upapāda-jñāna-bala 死生智力

cyuty-upapāda-jñāna-sākṣāt-kriya-vidyā 天眼明

cyuty-upapatti 生死, 生滅

cyuty-upapatti-jñāna 死生智

cyuty-upapatti-jñāna-bala 天眼力, 死生智力

cyuty-upapatti-kāya 生死身

cyuty-utpatti 生死


Last modified: Sun May 20 16:36:23 JST 2012