Digital Dictionary of Buddhism: Sanskrit Terms Index: s [updated: 5/7/2012]


√sad 安坐, , 迷沒

√sah 堪受, , 荷負

√śak 力能

√sañj 希望, 所礙, 染著, 滯礙, 相著, 罣礙, 計著

√śap ,

√śās 立教

√śī 寢寐

√sic

√sidh 可得成, 得成, 成立,

√śikṣ 今學, 當學, 能正修學

√śiṣ

√siv ,

√ślāgh 欲饒益

√śliṣ

√smṛ 能憶, 起念

√snā , 澡浴

√spand 動轉

√sphar 周匝遍照, 周徧, 周遍, , 徧滿, , 能遍, 至心, 遍覆

√sphāy

√sphur 徧滿, , 照耀, 起念, 遍覆

√sphuṭ

√spṛś 所證得,

√sṛ 變生

√sṛj 變生, 遍生

√sṛp

√śru 得聞, 樂聞

√sru , 流溢, ,

√śru 獲聞,

√śru śṛṇoti 得聞

√sthā 制止, 能住

√stu 歎詠, 讚揚

√śubh 照耀, 爲妙, 端嚴

√suc

√śuc , , 憂念, 憂惱, 憂愁

√śudh 行淸淨

√suṣ

√śuṣ

√syand 動發,

śa

sa

sa , ,

sa- , , , , 具有, 具足, ,

sa evâsau

sa svacittaṃ paribhāṣitavān 自悔責

sa-ātmaka 有我

sa-bala

śabala 雜色

śabda , 嚾呼, , 所聞, , , , 聲塵, , , , 音聲

śabda-āyatana 聲處

śabda-brahman 梵音

śabda-dhātu , 聲界

śabda-ghoṣa , , 音聲

śabdaka 音聲

śabdaṃ śṛṇoti 聞聲

śabdānityatve 聲爲無常等

śabdâpadeśa

śabdāpayatha , 呼來

śabdāpita , 呼來

śabdârtha 音義

śabda-śāstra 聲論

śabda-śloka 聲頌

śabda-śravaṇa 聞聲

śabda-tanmātra 聲唯

śabdatas 以聲

śabdâtmaka 聲爲體

śabda-vācā 聲語

śabda-vidyā 攝拖苾馱, 聲明, 聲論

śabda-vijñapti

śabda-viṣaya 聲境

śabdaya (den.)

śabdaya

śabdâyatana 聲入

śābdika 聲常住論, 聲論師, 聲論諸師

śābdikīya 聲論師

sabhā 天宮, 會處,

sabhāga , 同共, 同品, 同種, 相似, 相應, , 等分, 衆同分

sabhāga-carita 同行

sabhāga-dhātu 同分界

sabhāga-hetu 同類因, 相應因,

sabhāga-hetutva 同類因

sabhāgatā , 劫中, , 同分, 同行者, 同類, 等分

sabhāgatāvat 同分

sābhāsa

sabhaya 怖畏, 有怖, 有怖畏

sabhayatva 怖畏

sabhikṣuka 有比丘

sābhirāma , 愛樂

sābhisaṃskāra 作意, 所作, 有加行

sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ 有加行有功用無相住

sābhisaṃskāra-parinirvāyin 有行般, 有行般涅槃

sābhoga 有功用, 有開發

sābhogo nirnimitto vihāraḥ 有功用無相住

sabhya

sabījatva 有種

sa-brahma-cārin 同師, 同梵行

sabrahmacārin 同梵行者

sacca-vāda 眞實言

ṣac-chāstṛ 六師

sacchidra 孔隙

sacchidratva 毀禁

sacela 著衣

sacet , 假令, , 若是, 若當, , 設有

sacetana 有覺

sa-chaidra 孔隙

sa-chidra 有間隙

śācī 舍脂

saci

sa-citta 有心

sacittaka 有心者

sa-cittakāvasthā 有心位

ṣaḍ

ṣaḍ ādhyātmika-āyatanāni 六內處

ṣaḍ aham 六日

ṣaḍ anuśayāḥ 六隨眠

ṣaḍ anusmṛtayaḥ 六念, 六隨念

ṣaḍ anuttaryāṇi 六無上

ṣaḍ āśrayāḥ 六根

ṣaḍ bāhya-āyatanāni 六外處

ṣaḍ dhātavaḥ 六種

ṣaḍ divaukasaḥ 六天, 六欲天

ṣaḍ dravyāni 六物

ṣaḍ gotrāṇi 六性

ṣaḍ kāmadeva 六欲天

ṣaḍ vedanā-kāyāḥ 六受身

ṣaḍ viṣayāḥ 六境

ṣaḍ...deva-nikāyāḥ 六欲天

sadā , 常住, 常恆, , , 薩陀

sadā śānta 常恆寂然

ṣaḍ-abhijña 六神通, 六通

ṣaḍ-abhijñā 六通

ṣaḍ-ādhyātmikâyatana 六情

sad-ālambana 有境, 有所緣

sadama 調伏

ṣaḍ-aṅga 六根

ṣaḍ-anuśaya 六隨眠

sada-paribhūta 常不輕

sadā-paribhūta 常不輕

sadā-prarudita 普慈

sādara , 恭敬

sad-arthaṃ supadâkṣaram 文義巧妙

sad-asad-bhūta 定不定, 實不實

ṣaḍ-asaṃskṛta 六無爲

sad-asat 善惡, 有無, 有非有

sad-asattā 有無

sadāsthitaḥ 常住

sadā-śūnya 常空

sadâvikāritva-guṇa 不變

sadā-vṛtti 常起

ṣaḍāyatana 六入, 六入處

ṣaḍ-āyatana 六根, 六處

ṣaḍāyatana 六處支

ṣaḍ-āyatana nirmukta 離六處

ṣaḍ-āyatana-viśeṣa 六處殊勝

ṣaḍ-bāhyâyatana 六塵

sad-bhāva

sadbhāva 實是有

sad-bhāva 實有, , 決定有, 法住, 眞實, 自性

sad-bhāvâbhāva 有無

ṣaḍbhiḥpāramitābhiḥ 六波羅蜜, 六波羅蜜多

ṣaḍbhir abhijñābhiḥ 六種神通

ṣaḍbhir māsaiḥ 六月

ṣaḍ-bhūmika 六地

ṣaḍ-bhūta 六大

sad-bhūta , 定有,

sadbhūta 實有

sad-bhūta 有實, 決定

sadbhūta 眞實有

sadbhūta-dharmaḥ 實有法

sadbhūta-pratyavekṣā 妙觀察智

ṣaḍ-danta-pāṇḍara-gaja-pota 六牙白象

sad-dharaṃ śṛṇvataḥ 聽聞正法

sad-dharma 一切法, 佛法, 佛說法, 勝妙法

saddharma- 大經典

sad-dharma 妙典, 妙法, 實法, 微妙法, 正法, 正要, , 法寶, 淨法, 眞實法

saddharma 薩達刺摩, 薩達喇摩, 薩達摩

sad-dharma 藏法

sad-dharma- 雅典

saddharma-bhraṣṭa 法滅

saddharma-cakra 妙法輪

sad-dharma-cira-sthitika 正法久住

sad-dharma-deśanā 宣說正法, 說正法

saddharma-gañja 妙法藏

ṣaḍ-dharmāḥ 六法戒

saddharma-kāya 法身

saddharma-mahā-parigraha 受法

sad-dharma-netrī 正法眼

saddharmântardhāna 法滅

saddharmântardhi 法滅

saddharma-parigraha 攝受正法, 護法

saddharmâpavādaka 誹謗正法

saddharma-pratikṣepa 像法, 誹謗正法, 謗正法, 謗法

saddharma-pratikṣepâvaraṇa-kṛta 誹謗正法

saddharma-pratikṣipta 誹謗正法

sad-dharma-pratirūpaka 像似正法

saddharma-pratirūpaka 像法

saddharma-puṇḍarīka 妙法蓮華

saddharmapuṇḍarīka samādhi 正法華定

saddharma-puṇḍarīka-samādhi 正法華三昧, 法華三昧

sad-dharma-śravaṇa 聞正法, 聽受正法

saddharma-śravaṇa 聽聞正法

sad-dharma-śravaṇa 聽聞正法

saddharma-śreṣṭha 尊正法

saddharmasyasthitirdīrghā 法住

saddharma-varṣa 妙法雨, 法雨

saddharma-vipralopa 法滅

sad-dharma-vṛṣṭi 微妙法雨

ṣaḍ-dhātavaḥ 六界

ṣaḍ-dhātu 六大, 六大界

ṣaḍ-dhātūni 六界

ṣaḍ-digbhāga 六方

sadevaka 有天

ṣaḍ-gati 六道

sad-gati 善生

ṣaḍ-gotra 六性

ṣaḍ-grāma 六入

ṣaḍ-guṇa 六德, 六種

śaḍha 諛諂

sādhaka , , , 能成立, 行人

sādhana , 修習, , , 成就, 成就法, 成立, 招集

sadhāna 能成

sādhana 能成立, 能立, , 證成

sādhanâbhāsa 似能立

sādhana-dharma-asiddha 能立法不成

sādhanadharma-avyāvṛtta 能立不遣

sādhanasya api sadhyātaḥ 能成

sādhanīya 成就

sādhāraṇa , , 共有, , 平等, , , 通用

sādhāraṇa-karman 共業

sādhāranânaikāntika 共不定, 共不定過

sādhāraṇa-phala 共果

sādharana-siddhi 共同成就

sādhāraṇatva , 共有, , ,

sādharmya , , 相似, , 譬如

sādharmya-dṛṣṭânta 同法喩

sādharmyeṇa dṛṣṭânta-abhāsaḥ 似同法喩

sadhātu 一界

sādhayat

sādhayati , 呪詛, , 成就, , 能成立

ṣaḍhetavaḥ 六因

sādhika ,

sādhikā 成就, 行人

sādhika

sādhita 成就, 成立

sādhito bhavati 成立

sādhīyas , , 最勝

sādhu 不倒, , 唯願, , 善哉, 善巧, 善法, 善說, , 娑度, 尼犍子, , 最勝, 爲善, ,

sādhu sādhu 善哉, 善哉善哉

sādhu suṣṭhu 應善懇到

sādhu vata 唯願

sādhu-cara 善行

sādhu-kāra 善哉, 讚歎, 讚言

sādhu-kāram anupradāsyati 讚善

sādhukāraṃ dāsyati 讚歎善

sādhukāraṃ pradāsyanti 讚歎善

sādhukāraṃ pradāsyati 讚歎善

sādhu-mati 善慧

sādhu-matī 善慧地

sādhu-mati 妙善

sādhumatī 第九地

sādhu-matī bhūmiḥ 善慧地

sādhu-rūpa 形貌端嚴

sādhutara 最勝,

sādhv-ācābhāsa 似能立

sādhv-asādhutva 善惡, 好惡

sādhya 不成就, , , 已破, 得成, , 成就, 所作, 所成就, 所成立, 所立, , 調伏

sādhyadharma-siddha 所立不成過, 所立法不成

sādhyatva 修得, , 成就, 成辨

ṣaḍ-indriya 六情, 六根, 聰利, 諸根

ṣaḍ-jagati 六道

ṣaḍ-kāma-deva 欲界六天

sadman

ṣaḍ-mūla-kleśa 六根本煩惱

sadôpasthita 常住

sadôpasthita-smṛtitā 常住正念

sadoṣa 有瞋

ṣaḍ-pāda-śāstra 六足論

ṣaḍ-prakāro vipakṣaḥ 六蔽

ṣaḍ-rasāḥ 六味

sadṛśa ,

sādṛśa

sadṛśa 如此

sadrśa 平等

sadṛśa , 無異, , 猶如, 猶若, 相似

sādṛśa 相似

sadṛśa , 等無有異, , , 譬喩, 譬如, 量等, 障礙,

sādṛśaka

sadṛśam

sadṛśa-utpatti 相似生

sadṛśo’ham asmîti vidhā 我等慢類

sadṛśo’smi 我等慢類

sadṛṣṭānta 有譬喩

sādṛśya , 共法, 相似, , 等類, 類等

sādṛśyānuvartin 相似轉

ṣaḍ-ṛtu 六時

ṣaḍsaṃvṛta 六境

sa-duḥkha 有苦

ṣaḍ-vaiśeṣika-padârtha 六句義勝論派

ṣaḍ-vargika 六群

ṣaḍ-vārgika 六群

ṣaḍ-vargikā bhikṣavaḥ 六群比丘

ṣaḍ-vargiṇīya 六群

ṣaḍ-vargīya 六衆

saḍ-varṣa 六年

ṣaḍ-varṣa 沙婆婆瑟

ṣaḍ-vedanā 六受

sadveṣa 有瞋

ṣaḍ-vidha 六種

ṣaḍvidhaḥ

ṣaḍ-vidhaṃ satyam 六諦

ṣaḍ-vidha-niyati-pāta 六決定, 六種決定

ṣaḍvidhe viṣaye 六境界

ṣaḍ-vidheviṣaye 六境

ṣaḍ-vijñāna 六識

ṣaḍ-vijñāna-dhātu 六識界

ṣaḍ-vijñāna-kāyaḥ 六識身

ṣaḍvijñānāni 六識

ṣaḍ-vijñānâśraya 依六識

ṣaḍ-vikāra 六種

ṣaḍ-vikārāḥ prakampāḥ 六種震動

ṣaḍ-vikāram 六反

ṣaḍ-vikāram prākampat 六反震動

ṣaḍ-viṃśati 二十六

ṣaḍ-vipakṣa* 六蔽

ṣaḍ-viṣaya 六塵

sad-viṣaya 有境

ṣaḍ-viṣaya-dhātavḥ 六境

sādya 降伏

sādyadharma-avyāvṛtta 所立不遣, 所立法不遣

sadyas , , 現法,

sadyo-jātaka

sagamana 共行

sagaṇana

sāgara 大海, 娑竭羅, , 海水

sāgara-buddha-bodhim 道意海

sāgara-mudrā-samādhi 海印三昧

sāgara-tīra 海岸

sāgarêndra

sāgarôpama 如大海, 如大海水

sāgata 沙竭陀,

sagaurava 奉事, 恭敬

sa-gaurava 恭肅

sagaurava , 敬心

sa-gaurava 生恭敬, 肅恭

sagaurava 謙敬

sa-gaurava 謙肅

sagotra 同姓, 我性,

saḥ

saha (-pratilabdha~). punar 更卽

saha 一時倶, 一法, , , 倶時, , , , 卽時,

sahā

saha ,

sahā 堪忍, 娑呵, 娑婆, 娑訶

saha 已卽

Sahā 平等忍辱

saha , ,

sahā , 忍土, 忍界, 沙訶

saha

sahā 索訶

saha 能忍,

sahā 駛流

saha dharmeṇa 共法

sahā lokadhātu 忍世界

saha vartate 倶起

saha...udbhūtiḥ 倶成

saha-bhāva 共有, 共生, , 合相, 相應,

saha-bhū , 倶有

sahabhū 倶有法

saha-bhū 倶生, 倶生相應, , 共有, 共生, 相應, 相應法, 隨行

sahabhū-hetu 倶有因

saha-bhūta 共生

saha-bhūtāśraya 倶有依

saha-bhūto hetuḥ 倶有因

saha-bhūtva 倶有, 共起

sahabhuvaḥ...dharmāḥ 倶有法

sahabhv-āśraya 倶有依

saha-cara 同處

saha-cariṣṇu 倶行, 共行, 雜居

saha-carya 倶行

sāhacarya 共行

sāha-carya 同行

saha-caryā 善行

sāhacarya 相應, 相應行

sāhacarya-niyama 定相應

saha-citta 同心

saha-citta-mātra 心所念

saha-cittôtpāda 應念卽至

saha-cittôtpāda-dharma-cakra-pravartin 轉法輪菩薩

saha-dharma 共法

saha-dharmeṇa 如法

saha-dhārmika 同法, 同法者

saha-dhārmika-bodhisattva 同法菩薩

sahâgamana 共行

sahâgāra-śayya 共宿

saha-gata

sahagata 倶生

saha-gata 倶行, , 共行, , 恆隨, 相應

śahaiḥ 漸漸

sahaika-āśaya 同一味意樂

saha-ja

sahaja 倶生

saha-ja 倶生

sahaja 倶生起, 倶起

saha-ja , 共有, 共生, 和合

sahajā 有倶生

saha-ja 現在

sahaja-dharmâtmâgrahā 倶生法我執

saha-jaḥ---āśayaḥ 倶生意樂

saha-jaḥ-prabhāvaḥ 倶生威力

sahaja-muditā 倶生喜

sahajânanda 倶生喜

sahaja-pudgalâtma-grāha 倶生人我執

saha-jāta 倶生, 共生

sahajatva 倶生

saha-jatva 共起

sahaja-yāna 倶生乘

saha-kāla

saha-kārin 同事, 和合

saha-kāritva 共作, 相助

sahāloka 忍界

sahā-loka-dhātu 大忍法界, 娑婆世界

sahā-lokadhātu 娑訶樓陀

sahālokadhātu 忍界

sāhaṃkāra-manaskāratā 我執

sahāṃ-pati 娑婆世界主

sahanavartate

saha-niṣadyā 共坐

saharṣa 歡喜

sahârtha

sahas , 凶力

sahasā 一時倶,

sāhasa 兇險, 勇健

sahasā , 卒暴

sāhasa 卒暴

sahasā

sāhasa 強作

sahasā 忽然, , 欻然, 率爾, , 降下

sahasā balena 以凶力

sahasaiva 歘然

sāhasika 不怯, 勇猛

sahasôdgata 善生

sahasra 一千,

sahasra-guṇa 千倍

sāhasra-lokadhātu 千世界

sahasram ākhyātam 說千數

sāhasraś cūḍikaḥ 小千世界

sāhasraś cūḍiko lokadhātuḥ 小千界

sahasraśas 千遍

sahasra-śiti 八萬

sahasratamīṃ---kalām 千倍

saha-śravaṇāt

sahasrêkṣaṇa 千眼

sāhasrika 一千

sāhasrika-cūḍika-loka-dhātu 小千世界

sāhasrikaś cūḍikaḥ 小千

sahatiṣṭhati

saha-vartin 倶時, 共生, 相應

sahāvasthāna 同處

sahâvasthāna-virodha 同處相違

sahâya , 伴侶

sahāya , 助伴

sahâya 同事, , 朋黨, 知識, 等侶

sahâyaka , 伴侶, 同學

sahāyaka 朋友

sahâyaka 親厚

sahāyāṃ lokadhātau 娑婆世界

sahâyatva

sahāyī-bhāva 作助伴, 共爲助伴

sahâyī-bhāva 助伴

sahāyī-bhāva 同事

sahāyī-bhāvaṃ gacchan 爲助伴

sahāyī-bhāvaṃ gacchati 作助伴, 爲助伴

sahâyika , 伴侶

sahâyin 助伴

sāhāyya 助伴, 爲作助伴

sāhāyyaṃ √gam 佐助

sahetuka , 因果

sa-hetuka 有因

sahetuka 爲因

sahiṣṇu 堪任, 堪受, 堪忍, , 能持

sahiṣṇutā , , , 能堪耐

sahita , ,

sahitā 利益

sahita 助伴, , , 有益, 相因, 相應, 相連, 稱順, 親附, ,

sahitakā āsate 共坐

sahitatva 互相應

sahôtpāda 倶生

sahôtpanna 倶生

saikāni pañcāśat 五十一

śaikṣa , 學人, 學位, 學者, 有學, 有學者, 有學聖人, 有所作, 聖人, 聖者

śaikṣā 衆學

śaikṣa-bhūmi 學地

śaikṣabhūmi 有學地

śaikṣa-citta 有學

śaikṣa-dharma 學法

śaikṣādharmāḥ 衆學法

śaikṣa-kāla 學位

śaikṣam aśaikṣam 學無學心

śaikṣā-pada 學處

śaikṣâśaikṣa 學無學, 學無學心

śaikṣatva 有學

śaikṣâvasthā 學位

śaikṣī

śaikṣī bhūmiḥ 學地

śaikṣya , 弟子, 有學

śaikṣya-bhūtasya bodhisattvasya 菩薩學道

śaikṣyâvasthā 學位

śaila 世羅, 勢羅, , , , 施羅,

śaila-gūha ,

śaila-guhā 石室, 石窟

śaila-rāja 須彌, 須彌山

śailêndra 大山

śaileya

śailīka

śailpasthānika 工巧

saindhava 先陀婆, 四達,

sainika 有軍, 西儞迦

sainya , ,

śaithilika 慢緩, 懈怠, 放逸

śaitya , 淸涼

śaivala 施婆羅

śaiya

sajaḍatara 癡冥

sajāti

sajja 已辨,

sajjaya (den.)

sajjaya 莊嚴

sajjī-√kṛ

sajvāla 熾盛

sajyeta , 應成

sajyotsnāyā vā rātryāḥ 晴明夜

śaka 塞迦

śāka

sakala 一切, 一切所有, , 具足, , , 普遍, , 皆具, , ,

sakala-bandhana 具縛

sakalâṅga 全分

sakalāṅga 全分

sakala-vastu 全分

sakala-vikala 具不具

sākalya 一切, , 具足,

sākalyena 周圍, 邊量

sākalyena nirdeśaḥ 具演說

sākam ,

sākāra 并相, 幷相, 有相, 有行相, , 行相

sakaraṇīya 有所作

sa-karaṇīyāvasthā 有功用位

sakāritra 功能

sa-karmaka 有業用

sakartṛtva , 作者

śakas 塞迦

sakāśāt

śakaṭa , 輿

sakha

śākha

śākhā , 枝葉, , , 樹枝

sakhi

sakhila 善友

sākhilya 親言

sākhilya* 和順

sakiṅkiṇījālâbhipralambita 珠交露幔

sa-kleśatva 有煩惱

śaknoti 力能

śaknuyāt 有能

śakra 爍迦羅, 釋迦

śakrâbhilagna-maṇi-ratna 釋迦毘楞伽寶

śakrābhilagna-maṇi-ratna 釋迦毘楞伽摩尼寶

sakṛd vadan 一稱

sakṛd vadet 一稱

sakṛd-āgāmin 一來, 一來向, 一來果, 二果, 往來

sakṛdāgāmin 息忌伽彌, 息忌陀伽迷

sakṛd-āgāmin 斯陀含, 斯陀含道, 證一來果, 頻來果

sakṛd-āgāmi-phala 一來向, 斯陀含果, 頻來果

sakṛd-āgāmi-pratipannaka 一來向, 斯陀含向

sakṛd---saṃbhavaḥ 頓起

sakṛdvāram 一遍

sakṛt , 一刹那, 一往, 一時, 一遍, 同一時,

śakṛt

sakṛt , , 略有二種, , ,

sakṛt pratilabhate 頓得

sakṛta-kara-puṭa 合掌

sakṛt-prahāṇa 一時滅, 頓斷

sakṛt-pratilambha 頓得

sakṛt-sarva-sattva-parigraha 頓普攝受

sākṣāt , , 鄰近

sākṣāt-√kṛ 圓證

sākṣāt-karaṇa 現證, , 證得

sākṣāt-kārin 現證,

sākṣāt-karoti 作證,

sākṣāt-kartavya 應作證

sākṣāt-kartavyaṃ satyam 證實

sākṣāt-kartum 能證

sākṣāt-kriyā 現證, , 證得

sākṣāt-kṛta 作證, 實證, 已證, , 所得, 所證, 獲得, 現證, , 證得

sākṣāt-kṛti

sākṣāt-kṛtvā 證已

sākṣāt-kṛtya 已證,

sākṣi-bhūta 作證

sākṣin , 現證, 眞證, 試驗, , 證知, 證義者, 證者

sākṣin-bhava 本有

sākṣitva 證義

sakta

śakta 力能, 功能, 堪能

sakta , 愛樂, 愛著

śakta

sakta 所著

śakta 易可, 有堪能, 有能

sakta , 樂著, , , 留滯

śakta

sakta , 貪愛

śaktatva

sakthan

sakthi

śakti , , 力能, 功力, 功能, 堪能, ,

sakti 染著

śakti 爍訖帝, , 神力, , 舍支

sakti , , 貪愛, 貪著

śakti 鑠枳底, 隨力

śakti-bheda 功能差別

sakti-bhoga 著財

śakti-hīna 無能

śakti-lābha 堅牢

śaktitas 隨力所能

śakto labdhum 能引生

saktu

śaktu

śaktuka

saktu-prasṛta 唯一麨團

śakulā

śakuna ,

śakunā

śakuni , 飛鳥,

śakuni-pada 鳥迹

śakunta 飛鳥

śakya 功能

sakya

śakya , , , 所能, 有功能, 有能,

śākya , 釋家, 釋種, 釋迦

śakyāḥ kartum anirvṛtāḥ 不入涅槃

śakya-karaṇa 所作

śākya-muni 釋迦

śākya-nāyaka 釋迦

śākya-puṃgava 釋師子

śākya-pūrvīya 釋門

śākya-putra 釋子, 釋氏

śākyaputriya 釋子

śākya-putrīya 釋門

śākya-putrīya-bhāva 釋種

śākya-rājan 釋王

śākya-rṣabha 釋迦

śakya-rūpa 功能差別, 堪受, 有大勢力

śākyasiṃha 大釋師子

śākya-siṃha 釋師子, 釋王

śākya-tanaya 釋種

śakyate 可令, 可能, ,

śākya-vaṃśa 釋種

śakyeta 可令,

sāla 堅固, 娑羅

śāla 娑羅, 娑羅樹, 娑羅雙樹

sālā

śāla 沙羅

sala 沙羅樹

śāla 薩羅樹, 蘇連樹

śālā 講堂

śāla 雙木, 雙林, 雙樹

salajja 慚愧

śalākā , ,

śalāka

śalākā

śālakā 舍羅

śalākā 設邏哥

śalākā-cāraṇa 行籌

śalākôddeśikā 行籌

salakṣaṇa 有相

sālamba 有所緣

sālambana 有境, 有所緣, 有緣

sālambanatva 有所緣

sāla-puṣpa 天花

sālarāja 沙羅王

sālā-sāmantaka 講堂

śāla-vana 娑羅

sāla-vṛkṣa 堅固, 娑羅樹

śāli 稻穀, , , 粳米,

salila 大池,

salilâñjali 甘露

sa-liṅga 有形

sal-lakṣaṇa 有相

sal-lakṣaṇāḥ dharmāḥ 有相法

sal-līnâśaya 懈怠者

śālmali 木棉, 舍摩, 舍摩利

śālmalī 舍摩利

śālmalī-vana 樹林

sālohita 尊長, 親屬, 親里

sālohito vā bhrātā vā 親里

śāluka 舍樓伽

śalya , 毒箭,

sam- , ,

saṃ

sam- , , , ,

sam-√as 合說

saṃ-√bandh 引無義

saṃ-√bhāṣ 問訊

saṃ-√bhid

saṃ-√bhū 可見, 聚集,

saṃ-√budh 出於世

saṃ-√car 受生, , 輪轉, 轉至

saṃ-√chid , 斷壞

sam-√ci

saṃ-√cint 故作意思

sam-√cud 誨責

saṃ-√daṃś

saṃ-√dhā 密意

saṃ-√dhṛ 任持, 執持

saṃ-√dṛś 所現行, 頓現

sam-√dṛś 顯照

saṃ-√grah 正攝受

saṃ-√hṛ 堪受, 招集, , 簡擇, 聚集

saṃ-√hṛṣ 生歡喜

sam-√i 共合, , 聚集

saṃ-√jñā 生心, 能了解, , 遍知

saṃ-√kamp 震動

saṃ-√kliś 可染, 垢染, 成染, 所惱, 所染

saṃ-√kram 移轉, 轉入

saṃ-√kṣubh 不安, 擾亂

saṃ-√kuc

saṃ-√kuṭ

saṃ-√lap saṃlapet 談論

saṃ-√lī ,

saṃ-√man ,

saṃ-√muh

saṃ-√mūrch 悶絕

saṃ-√nah

saṃ-√pad 受報, 得成, 成得

sam-√pad 成辦

saṃ-√pad 能成辦, 能招

saṃ-√prach 反問

saṃ-√rakṣ 守護

sam-√ṛdh ,

saṃ-√sad , , , , 迷謬, 退轉

sam-√śliṣ

saṃ-√sṛ 在生死, , 往來, 往還, 生死流轉, 輪囘, 輪轉

saṃ-√śri

saṃ-√sthā 合成, , 等住, 能正安住,

saṃ-√stṛ 周遍, ,

saṃ-√syand 會入

saṃ-√tan ,

saṃ-√tras

sam-√tras

saṃ-√tṛp 令充足, 令飽滿

saṃ-√tṛp; saṃtarpayitvā 令充足

saṃ-√vas 共住

saṃ-√vid 具有

saṃ-√vṛ 護持

saṃ-√vṛdh

saṃ-√vṛt , , , 能招

sama , 一時倶, 三摩, 三迷

sama-

sama , 倶時, , 共同

śama

sama , 同一, , , 坦然, , , ,

śama

sama , 寂淨

śama 寂滅, 寂然, 寂靜

sama , 平坦, 平等,

śama

sama , 普等, 普遍,

śama 涅槃,

sama 猶如, 略有二種

śama 禁戒

sama , , , 等同, 等無有異

śama 舍摩

sama

śama

sama , 齊密

śamā pratipat 寂靜行

sam-ā-√dā 勸勉, 勸進, 受得, 能正勸導

sam-ā-√dāsamādāpayati 令修

sam-ā-√dhā 得定

sam-ā-√kṛṣ 鉤召

sam-ā-√pad 修入, 修定, 入三昧, 入於三昧, 入觀, 入靜慮, 數習, 能入

sama-bhāga 等分

sam-abhi-√ruh

samabhiruta

samabhyudhgacchet 踊現

samābṛṃhayitṛ 能拔

śama-buddhi 寂靜

samācāra 大行, , 現行, , 行事

samācaraṇa

sama-citta 平等心, 心平等

sama-cittatā 平等, 平等心

sam-ā-dā* , 勸修

samādāna , , 受學, 受持, 受生, 受行, 奉行, , , 所受, 所受持, 攝取, 攝受, 果報, 正受, 深心, 現化, 現受, 自攝, 至誠, 誓願

samādāna-śīla 所受戒

samādānatā , 受行, 深心

samādānika 受所引色

sama-dantatā 齒齊平

samādāpaka

samādāpana 勸學, 勸導

samādāpanā 勸導

samādāpana 勸發

samādapana 勸示

samādāpana- 勸示

samādāpana 勸請, 教化, 教化令得, 教導, 普化, 望想

samādāpanatā 勸授

samādāpanī 教導

samādāpayatām 教導

samādāpayati 令修, , 勸令, 勸修, 勸勉, 勸授, 勸行, 勸進, , 教令, 教化, 教導, 教行, 能正勸導

samādāpayitvā 教導

samādapenti 勸助

samādapento 勸助, 勸助化

samādapeti 勸助

samādapiṣye 勸助化

samādāpita 勸發, , 教化,

samādāpitavat 令行

samādāpya 勸化

sama-darśin 平等觀

samādātavya 應受

samādatta , 受持

samādāya 受持, , 能攝受, 隨順

samādāya pragṛhya 堅持

samādāya saṃrakṣya 受護

samādāya vartante 受行

samādāya vartate 受行, 能引

samādāyaka 能受

samādāyapragṛhya

samādeśa 等顯

samādhāna 等持

sama-dhāraṇa 等住

sama-dharaṇa 量等

sama-dharmatā 平等法性

samādhātu-kāma 欲定

samādhaya (den.) 得定心

samādhi 一心, 三摩地, 三摩提, 三昧, 三昧之定, 三昧定, 三昧正取, 三昧正定, 三昧法, , , 定力, 定心, 寂定, 得定, 正受, 正定, 禪定, 等持, 觀行, 靜慮

samādhi-bala 定力

samādhi-bhāvanā 修定, 定修

samadhigama

samādhi-gocara 三摩地所行

samādhi-gocaraṃ pratibimbam 三摩地所行影像

samādhi-jaṃ prīti-sukham 定生喜樂

samādhi-kathā 定論

samādhi-labdha 得定

samādhi-lābha 得定

samādhiṃ samāpanna 定意

samādhi-māra 三昧魔

samādhi-mukha 三昧樂, 三昧門, 定門

samādhîndriya 定根

samādhi-nimitta 定相

samādhi-phala 定果

samādhi-prabhāva 定力, 定自在力

samādhi-prajñā 定慧

samādhi-rāja 三昧經

samādhi-rāja-samādhi 三昧王三昧

samādhi-sahagata-śīla 定共戒

samādhi-samāpatti 定意, 等持等至

samādhi-saṃbhāra 等持資糧

samādhi-saṃbhūta

samādhi-saṃbodhy-aṅga 定覺支

samādhi-skandha 定蘊

sam-adhi-ṣthā 加持

samādhi-sukha 三昧樂, 三昧樂門, 三昧門

samādhi-sukha-samāpatti-manomaya 三昧樂正受意生身

samādhi-traya 三三昧, 三定

samādhi-vaśa 定自在力

samādhi-vaśavartin 三昧自在

samādhi-vaśin 定自在

samādhi-vaśitā 定自在

samādhi-vaśitva 定自在

samādhi-viṣaya 定境界

samādhi-viśeṣa 勝定

samādhīyate

samādhiyate 得定

samādhīyate 得定, 得定心

samādhi-yoga 定相應

samādīyamāna 欲受

samāgama 大會, , 會合, 柔和

saṃāgama 相見, 相逢

samāgama 親近, , 集會

samāgata , 來會, 來生, 來集, 普等心

samagra , 具足, , , 同修, 和合,

saṃagra 結集

samagra , 聚集,

samagrāḥ patanti 聚集

samagrāḥpatanti

samagra-saṃgha 和合僧

sāmagrī , , , 和合, 和合性, 會遇,

sāmagri 聚集

sāmagrī ,

sāmagrī dātum 佐助

sāmagrī-parīkṣā 觀因果

sāmagrī-samavadhāna 聚集

samagrya 具足

sāmagrya , 和合, 和合生, 聚集,

sâmagryâbhāva 無聚集

samaḥ kramaḥ 如是,

samāhāra*

samahātman 大威德

sama-hīna 下中

sama-hīnôttama 上下

samāhita 一心, 三摩呬多, 入觀, , 安布, , 定心

saṃāhita 定心

samāhita 寂定, 寂靜, 得定, , 有等引, 正在定, 無不定, 禪定, 等引, 等攝, 行專一, 調定, 齊密

samāhita-bhūmika 在定地, 定地

samāhita-citta 定心, 心定, 心得定

samāhitâsamāhita 定不定

samāhitatva , 寂靜

śamaikāyana-mārga 一向趣寂

samāja , 結集, , 集會

samājaṃ √gam 雲集

samājam ā-√gam 雲集

samājamāpadya

sama-jñā 等想

sama-kāla 一時, 同時

sama-kālatva 倶時, 時等

samakālatva 等時

sama-kārin 平等

samākarṣaṇa 鉤召

sama-kāruṇya 平等大悲

samākhyāna 宣說, , 說法

samākhyāta ,

samākīrṇa 雲集

samāklinna

samākrānta

samakṣa 現前

samākula 具足, 微動

samākyāna 爲他說

samala 一切煩惱垢, 不淨, , 有垢, 雜染

samalā tathatā 眞如有雜垢

samālabdha

samalâmala 垢淨

samalaṃkṛta 光觀, , 具足, 挍飾, 莊嚴

samala-nirmala 垢淨

samalā-tathatā 有垢眞如

samam , 倶時

samaṃ 同共

samam , , 理實

samam ākranti mahīm 等案地

samaṃ vahataḥ

samaṃ vātsalyam 平等憐愍

samaṃ---cittam 平等心

sāman 歌詠

samāna , ,

samana

samāna 平等

samaṇa 息心

śamana

samāna 有增上慢, 有慢

śamana 消滅, 消除

samāna 略爲, 相似, ,

śamana 能止

samāna , 譬如

śamana 遠離, , 除滅

samāna

samāna-citta 同心

samāna-dharmatā 平等法性

samāna-jātīya 等類

samānaka ,

samāna-kāla 一時, 一時倶

samāna-kālam , 倶時

samānaṃ phalam 等流果

sama-nāmaka 同名

samanantara , 彈指, , 次前, 次第, 次第緣, 相續, 等無間

samanantara āśrayaḥ 等無間依, 開導依, 開導根, 開避法

samanantara-kṣana 前刹那

samanantaram 三摩難呾囉, , 次第,

samanantara-nirvartana 次第生

samanantara-prātilomya , 逆次第

samanantara-pratyaya 初緣, 次第緣, 等無間緣

samanantara-pratyaya-bhāva 等無間緣

samānârthatā 同事, 同事攝事

samānârthatā-saṃgraha 同事攝

samānârthatā-saṃgraha-vastu 同事攝事

samāna-śīlatā 同戒

samanaska 意識

samanaskāra 有作意

samānatā 無二

samānāyayati

samaṅgin

samānôpādhyāya 同學

samanta 一切處, 三曼多, , 周徧, 周遍

sāmanta 四方

samanta- 廣普

samanta , , 普徧, 普遍,

sāmanta 諸侯, 近分

samanta ,

samantabhadra-bodhisattva-carī 普賢行

samantabhadra-caryā 普賢之德

samanta-bhadra-caryā 普賢行

samantabhadra-caryā 普賢道

samantabhadra-caryā-praṇidhāna-rāja 普賢菩薩行願讚

samanta-cakṣuṣ 普智尊

samanta-cakṣus 普眼, 無極明目, 道目

samanta-cāritra 普行, 諸行

samanta-darśin 普光, 普現, 普見

samantagandha 三曼陀犍陀

samanta-java 遍遊行

sāmantaka , 前方便, 加行, 周圍, 無色定, 近分, 近方便, 近處

sāmantakāt

sāmantakīya 近分

samantâloka 普光, 普明

samanta-mukha 普門

samanta-netra 普眼

samantânugata 平等, 普徧, 普等, 普等三昧, 普遍

samanta-parikṣipta 周圍

samanta-prabha 圓光, 普光, 普明

samanta-prabhāsa 普光, 普明

sāmanta-rājan 諸侯

samantara-pradhvasta 有滅

samanta-raśmi 普光, 普明

samanta-saṃbhava 普遍

samanta-śubha 嚴淨, 遍淨

samantāt 周徧, 周遍, , , 普遍

samantāt parikṣepeṇa , 周圍

samantatas 周圍, 周徧, 周遍, 四面, , , 普遍,

samantâvabhāsa 遍照

samantâvalokita 普明, 普觀

samanta-vilokitā 普觀

samantena

samantena kṛte 充備

samantêryā-patha 徧界

sam-anu-√bandh

sam-anu-√bhāṣ

sam-anu-√grah

sam-anu-√paś 等觀, 起見, 隨見

sam-anu-√śās 化導

sam-anu-√śī 隨增

sam-anu-√smṛ 能憶, 隨念

samanubaddha 奉侍, 障礙,

samanubandha , , 障礙,

samanubhāṣitavya 應諫,

samanubhaya 無異

samanugrāhitavya 應諫,

samanugrāhiyamāṇa 撿挍

samanugrāhiyamāna 檢校

samanugrāhyamāna 檢校,

samanujñā 同意, 同見,

samanukampaka 憐愍

samanuprāpaṇa

samanuprāpta 得受

samanupraveśa

samānuṣa

samanuśāsa 教勅

samanuśāsana 教誡

samanuśāsitavya

samanuśāsti 教誡

samanusmarāmī 憶識

samanusmarati 隨念

samanusmartavya 當念

samanuyujyamāna 檢校

sam-anv-√iṣ 尋求

sam-anv-ā-√hṛ 常念

sam-anv-ā√hṛ 故作

sam-anv-ā-√hṛ 能念

samanvābaraṇa 住持

samanvāgama 不相捨離, , 成就, , 相應

samanvāgama-bhāva 成就

samanvāgamana 成就

samanvāgata , , , 具足, 具足修滿, 具足成就, 取證, , 得成, , 成就, 成滿, 所成就, , , , 皆悉具足, 相應,

samanvāgatatva 成就

samanvāhāra 作意, , 憶念, 護念

samanvāharaṇa 思想, 發起, 起發

samanvāhartavya , 憶念

samanvāhṛta 常念, 憶念, 觀察, 護助, 護念

samanvāhṛta-cetas 護念

samanvaṅgī-bhūta 具足, 所受, 攝受

samanvaya 同性, , 成就

samanvita 具足, 圓備, , 成就, , 相應,

sāmānya 三摩若, , 共相, , , 平等, , 相似, , , , 通用, 通相, 通義,

sāmānya-gata

sāmānya-kleśa 共相惑

sāmānya-lakṣaṇa 共相, 同相, 總相, 通相

sāmānya-lakṣaṇa-prabheda 共相差別

sāmānyatas* 總說

sāmānya-vaiśeṣikapadârtha 同句義

sāmānya-viṣaya 共相境

sāmānyena , 通相

sāmānyena nirdeśaḥ 通說

sāmānyenâbhidhānam 通名

sāmānyôpagamana 同趣

samāpādana 平等,

samāpadana 證入

samāpadya

samāpadyate 三昧越, 證入

samāpadyate vyuttiṣṭhate 入出

samāpadyati

samapagama 寂滅

sama-pakṣa 朋黨

samāpana 究竟

samāpanna 三摩半那, , 入定, 入觀, 和合, , 在定, , 定中, , ,

samāpatsyante 能入

samāpattavya 現入

samāpatti 三摩拔提, 三摩越, 三摩跋提, 三摩鉢底, 三摩鉢提, 修定, 修得, 修觀, 入觀, , , 寂滅定, 平等, 正受, 正定, 相續, 禪定, 等至

samāpattī acitte 二無心定

samāpatti-āvaraṇa 定障

samāpatti-citta 入心, 入無色定, 定心, 心力

samāpatti-dravya , 定法, 等持, 等至

samāpatti-dvaya 二定

samāpatti-kāla 入定時, 在定

samāpatti-nirdeśa 定品

samāpatti-nirdeśe kośa-sthāne 定品

samāpatti-prayoga 修觀

samāpatti-sukha 三昧樂

samāpatty-antara

samāpatty-avatāra 入於三昧

samāpatty-indriya 定根

samāpattyupapatti 若定若生

sama-prāpta 平等

sama-prastara 平等

sama-pravṛtti 同行

samāpta 三波多, , 周遍, 圓滿, , , 究竟, , , 都盡

samāptatva 究竟

samāpti 圓滿, 圓滿事, 成就, 究竟

samārabdha , ,

samārāgita

samāraka 諸魔, , 魔衆

samārambha 事業, 所起, 發起, 發趣, 精勤

sama-rasa 等味

sama-raveṇa 同聲

samārjita 所修,

samāropa 別有, , 增益, 妄生增益, 安立有, 建立, ,

samaropa

samāropaṇa 增益

samāropâpavāda 增益損減, 損益, 有無

samāropâpavādânta 有無二見

samāropayati 增益, 安置, 起增益執

samāropika 增益

samāropita , 增益, 安住, 安置,

samāropitatva 增益

samarpayati

samarpita , 具足, , , 獲致, ,

samarpitâbhavan samanvitâsi 悲惱

samartha , 便可, , 功能, , 堪能, 有功能, 有堪任, 有堪能, 有能, , 能堪, 能至, 能辦

samarthana 功用

samarthya

sāmarthya 功用, 功能, 勇悍, 堪能, 成辨, 有能, , 神力,

samārūḍha , , , 同行, , 安住, 昇上,

samārūdha

sam-ā-ruh 起增益執

samāsa , 略說, ,

sama-sādṛśa

sama-sahita 齊密

sama-sama 平等, 平等平等, 相當, 等等, 與等者, 齊等

samasambodhi (samyaksambodhi 等覺

sama-samī-bhūta 相和

samāsa-nirdeśa 略說

samāsa-nirdeśatas 略說

samāsanna , , 趣入, , 鄰逼, 隣逼

samāsanna kāraṇatva 近因

samāsanna-pratyaya 近緣

samāsārtha 略義

samāsa-saṃgraha-nirdeśa 略說

samāśāsti

samāsataḥ 以要言之, 略說, 謂略

samāsatas 以要言之, 次第, , 略說,

samāsa-vyāsa 廣略

samāsena , 次第, , 略說,

sāmāsika 總說

samāśraya 依止, 境界, 成身, 爲所依止

samāśrita , , 依止, , 安住

samasta 一切, , , , , 和合, , , , 總攝, , 聚集,

samasta-mahāyāna 一切大乘

samastāt 一切

sama-svabhāva 平等

samāśvāsana 安穩

samāśvāsayati

samatā , 坦然, 平等, 平等性, 普遍, , 相似,

samataajñāna 平等智

samatā-citta 平等心

samatā-jñāna 平等性智

sama-tala 平坦

samatânugata 能隨順

samatâśaya 平等

śamatha 修觀, , 奢摩他, 奢摩他觀, 奢摩陀, 定心, 寂止, 寂然, 寂靜

samatha

śamatha , 止住, 止息, 消滅, , 禪定, 等靜, 舍摩他

śamatha-bhāvanā 修奢摩他, 止觀

śamatha-carita 修止行

śamatha-mārga 止道

śamatha-pakṣa

śamatha-pakṣya 奢摩他品

śamatha-vipaśyanā 奢摩他毘婆舍那

śamatha-vipaśyana 奢摩他毘缽舍那

śamatha-vipaśyanā 奢摩他毘缽舍那, 奢摩他毘鉢舍那, 止觀

śamatha-vipaśyanā-bhāvanā 修止觀

śamatha-vipaśyanā-upekṣā 止觀捨

śamathôpastabdha 奢摩他力之所任持

sam-ati-√kram 悉遠離,

samatikram 超過

samatikrama 出過, 出離, , , , , 能破, , 超越, , , 過度, 遠離,

samatikramaṇa , 出過, , , , , 過度, 遠離

samatikramatā

samatikrama-utpatti 超越三昧

samatikramāya nirvāṇa-paryavasānaṃ 入近

samatikrānta , 出過, 已超, , 超出, 超過, ,

samatikrāntatva 違越

samatīta

śamâtmaka 安靜

samātta , 所受, 正受

samāttaṃ rakṣati 護持

samātta-saṃvara 攝律儀

samātta-śikṣa 受戒, 受戒者

samātta-śikṣā 所受學

samātta-śīla 受具足戒, 所受戒

samatva 平等

sama-utpatti 倶生

sam-ava-√dhā

sam-ava-√kṝ 普散

sam-ava-√sṛ 不相捨離, 普攝

samavadhāna 値遇, , 倶生, 值遇, , 共會, 共行, , 同一集會, 同住, 同止, 和合, 和會, 成就, , 會合, , 植遇, 現前, 相隨, 竝起, , 親近, , 集會

samavadhāna-gata 戀著, 成就, , 植遇,

samavadhāna-gatābhaveyuḥ 具足

samavahata 斷除,

samavahita , 和合, 會遇

samāvajj[ate] 三昧越

samāvarjana 合和

sama-varṇa 等色

samāvartana 雲集

samavaśaraṇa 依止

samavasaraṇa 周遍, , 攝取, , 普遍, 相入, 究竟, , 等趣, 證入, 趣向, 通達, , 遍周,

samavasaraṇa-saṃdarśana 普現

samavasṛta , 所漂,

samavāya 三摩婆夜, 和合, 相續, , 聚集, 衆緣和合

samavāyi-kāraṇa 和合因緣

sāma-vedaḥ 娑摩吠陀

samāveśa 所著

sama-viṣama 安危

samaya 三摩耶, 三昧耶, , , 本文, 本誓, ,

samayâcārikā 精懃

samaya-jñatā 知時

samaya-maṇḍala 三昧耶曼荼羅

samayâpekṣā 待時

śamayati 寂靜, , , 折伏, , 滅盡, 滅除

samaye 三摩曳

samayena 昔時

sāmayika

sāmayikī

samā-yoga 制立

samāyoga 勤修

samāyukta 付囑, , 平等和合, 所應, , 相應, 結集, 統攝

samāyuktavat 和合

samāyuta

saṃbaddha 不相捨離, , , , 和合, , 爲緣, , 相屬, 相應, 相續, , 繋屬, 繫屬

saṃbaddha-saṃbhūtatva 相應發

saṃbādha 厄難, 嶮處, 嶮難, , ,

saṃbādha-pradeśa 總言

saṃbādha-saṃkaṭa 艱難事

saṃbādha-saṃkata 迫迮

saṃbādha-saṃkaṭa 迫迮, , 難事

saṃbādha-saṃkaṭa-prāpti 遭艱難事

saṃbadhnīyāt

saṃbadhyate 相應

saṃbahula 無數, 無量, 衆多

saṃbahulāḥśaikṣa-dharmāḥ 衆學法

saṃbandha 依止, , , 和合, , 引導, 相依, 相合, 相應, 相符, 相續, 相關, , ,

saṃbandha-duḥkhatā 相應苦

saṃbandhaṃ √kṛ 結婚

saṃbandha-uparama 相應斷

sāṃbandhika 相應

saṃbandhin 相應,

saṃbandhôtpādin 續生

śambara 鹿

saṃbhāra , 功德, 助道, 勝行, 和合, 器仗, 圓滿, 方便, 求生, 福德, 福智, , 莊嚴, , , 資具, 資粮, 資糧

saṃbhāra-bhāva 資糧

saṃbhāra-dvaya 二種業

saṃbhāra-mārga 資糧道

saṃbharaṇa 滿足, 資糧

saṃbhāratā 資糧

saṃbhārâvasthā 資糧位

saṃbhāra-vibhāga 二聚

saṃbhārayati

saṃbhāṣaṇa 言論

saṃbhāṣita-nirdeśa 敷闡

saṃbhava 串習, , , 出生, 受生, , , , 容受, 容可, 容有, 得成, 得有, 應成, , 所生, 數習, , , , , 生成, 生有, , , ,

saṃbhāva

saṃbhava , 道理, 隨生,

saṃbhavâbhāva 不生

saṃbhavaiṣin 求生

saṃbhavaiṣitva 樂受生

saṃbhava-lakṣaṇa 生相

saṃbhāvanā , 信重, ,

sambhavat-pramanā 量有

saṃbhāvita

saṃbhāvyatām 應知

saṃbhāvyate

saṃbheda , 分別, 別異, , 差別, , 種種

saṃbhindati

saṃbhinna 分別, , , 差別, , 有差別, ,

saṃbhinna-deśanā 分別說

saṃbhinnâlambana 壞緣

saṃbhinna-pralāpa 綺言, 綺語, 誑語, 雜穢, 雜穢語

saṃbhinna-pralāpāt 雜穢語

saṃbhinna-pralāpāt prativirati 不綺語

saṃbhinna-pralāpa-viramaṇa 不綺語

saṃbhinna-pralāpin 兩舌, 雜穢語

saṃbhinna-pralāpitā 雜穢語

saṃbhinna-prarāpa-viramaṇa 不綺語

sambhinna-svabhāva 別性

saṃbhinna-vedanā 雜受

saṃbhoga 事業, 事用, , 受樂, , 大樂,

saṃbhogakāya 三菩伽迦耶, 受用身

saṃbhoga-kāya 報化佛, 報身

saṃbhogakāya 覺相

sāṃbhogya

saṃbhrama 憂怖

saṃbhrānta

saṃbhṛta 和合, 已具, 所防護, 畜積, 積財, , 蓄積, 隨增,

saṃbhṛti

saṃbhṛti-dvaya 二諦

śaṃbhu 息災

saṃbhu 所生

saṃ-bhū*

saṃbhuñjeya 供給所須

saṃbhūta 出生, 同在, 所生, 所起, , , , 生已, , 資助,

saṃbhūtatva ,

saṃbhūti 現起,

saṃbodha 等覺,

saṃbodhana 攝受, 諫誨

saṃbodhi 三菩提, 成道, 正等菩提, 等菩提, 菩提

saṃbodhi-lola 求菩提

saṃbodhi-parāyaṇa 趣菩提

saṃbodhi-prāpta 得道

saṃbodhi-sattva 菩薩

saṃbodhita 開度

saṃbodhyamāna 道意

saṃbodhy-aṅga 菩提分, 覺支

saṃbodhy-upāya 菩提方便

saṃbuddha 三佛陀, 世尊, 佛如來, 如來, 徧覺, 所識, 正覺, 等正覺, 等覺, 覺性, 覺者, 遍知

saṃbuddha-dharma 所得法

saṃbuddha-garbha 如來藏

saṃbuddha-kārya 佛事

saṃbuddha-kāya 佛法身

saṃbuddha-kṛtya 佛事

saṃbuddha-pṛthivī 佛地

saṃbuddha-sūrya 佛日, 如來日

saṃcāra ,

saṃcara 去行

saṃcāra 增勝, 增進, , 得度

saṃcara

saṃcāra , , 相轉, 移轉, , , , , 轉易,

saṃcāra-vyādhi

saṃcārayati , , 流入

saṃcarita

sāmcaritra 媒媾

saṃcaritra 媒嫁

sāṃcaritra 行媒媾

saṃcaya , 出生, 和合, 增長, 成就, , , 聚集, ,

saṃcaya-gata

saṃcayana

saṃcchanna 所覆,

saṃcetanā 作意, ,

saṃcetana 故意

saṃcetanâhāra 念食, 思食

saṃcetanīya 故意

saṃcetanīyaṃ karma 故思業

saṃcetanīyaṃ karman 故思業

saṃchādayati

saṃchādita , 遍覆

saṃchanna 彌覆, 徧覆, 所覆, , 羅覆, , 覆翳, 覆蓋, 覆障, 遍覆

saṃchindati

saṃchinna 決除

saṃcintya 作意, , , 故心, 故思, 故意

saṃcita 微聚, 所集, , 積集, , 聚集, , 集成

saṃcitanika-karman 故思業

saṃcitatva 滋長

saṃcodaka 開發

saṃcodanā 勸發, 勸請

saṃcodana ,

saṃcodanā 誨責, 諫誨, 謗難

saṃcodanin

saṃcodayati 勸發, 勸請, 勸進, , , 打破, 熏修, 誨責, 警覺, 開悟

saṃcodita 勸發, , 發起, , 開悟

samcūrṇya

saṃdarśa , ,

saṃdarśaka 合集, 演說, , 示悟, 示現, 開示

saṃdarśana , 得見, , , 現前, , 示現, , , , 變現, 開示, , 顯示

saṃdarśana-mātraka 暫得見

saṃdarśanârtham 爲顯

saṃdarśatā , 顯示

saṃdarśayamāna 解現

saṃdarśayati 演說, , , 示教, 表示

saṃdarśayeyuḥ 顯照

saṃdarśayitṛ 顯示

saṃdarśika 可示, 能示, 開示

saṃdarśin 等觀

saṃdarśita

saṃdeha , , 疑問, 疑惑

saṃdeha-jaha 斷疑

saṃdeha-kara 生疑惑

saṃdeśa

saṃdeśanatā 顯示

saṃdhā-bhāṣita 隨宜說法

saṃdhā-bhāṣita-nirdeśa 隨宜說法

saṃdhābhāṣya 意趣

saṃdhā-bhāṣya 祕密教, 隨宜說

saṃdhāna , , 相接, 相續,

saṃdhāraka 受持, 護持

saṃdhāraṇa 不斷, 任持, 住持, 傳持, 受持, , 執持, 堅持, 守護, , 攝住, 攝持, 能持, 護持

saṃdhāraṇatā

saṃdhārayati 受持,

saṃdhārita 任持

saṃdhāritatva 攝持

saṃdhāvat 所繫,

saṃdhāvya saṃsṛtya 在生死

saṃdhāya 密意, ,

saṃdhāya-bhāṣita 祕密教

saṃdhāya-bhāṣita-vacana 密說

saṃdhāya-vacana 密意言義, 密意語言

saṃdhāyôkta 密意說

saṃdhāyôktam 密意說言, 密說, 說此言

saṃdhi 密意, , , 支節, 旨趣, 深密, 相應, 相續, , 節節, , 結生, , , 託生, 託胎

saṃdhibhyaḥ

saṃdhi-citta 結生識

saṃdhi-kriyā 往返和好

saṃdhi-nirmocana 解深密

saṃdhi-nirmokṣa 釋義

saṃdhi-sāmagrī 和合

saṃdhi-visaṃdhayaś ca duḥkhanti 患厭

saṃdhukṣaṇa 增長

saṃdhūkṣaṇa 擾亂

saṃdhukṣaṇa

saṃdhukṣita , 熾盛

saṃdhya 不能離, 相續

saṃdhyā 祕密

saṃdhya 輪迴

saṃdhyā 隱覆

saṃdhyā-bhāṣā 佛語

saṃdhy-asaṃdhi 深密義

saṃdigdha 猶豫

saṃdigdha-asiddha 猶豫不成

saṃdigdhârtha 疑惑

saṃdigdhāsiddha 猶豫不成過

saṃdoṣa 惡業

saṃ-dṛś 現有

sam-dṛś 示現

saṃdṛṣṭa 善見, 明見

saṃdṛṣṭika 現見, 現證

saṃdṛśya 觀覩

saṃdṛśyamāna 正等顯現

saṃdṛśyante 所現行

saṃdṛśyate 現有, 等顯現

samena 以正

sametu 和合

sameyamāṇa 志求無上道

saṃgacchati 滅盡

saṃgama 使, , 和合, 隨眠, 集會

saṃgamārtha 和合義

saṃgamya 和合

saṃgaṇanāṃ karoti 計校

saṃgaṇikā , 憒鬧, 連合

saṃgata 僧伽吒, 僧伽陀

saṃgati

samgati

saṃgati , 和合, 善道, 會遇, , 植遇, , 聚集

saṃgha , 僧企耶, 僧伽, 僧佉, 僧家, 僧寶, 僧衆, 和合僧, , 大衆, 教團, 桑渴耶, , , 衆僧

-saṃgha

saṃgha 集會

saṃgha-ārāma 伽藍, 僧伽藍摩, 僧藍

saṃgha-avaśeṣa 僧伽婆尸沙

saṃgha-bhakta 僧食

saṃgha-bheda 破僧, 破和合僧, 鬥亂衆僧

saṃgha-bheda-karaṇa 破僧

saṃgha-bhedika 破僧

saṃghâbhigṛha 僧院

saṃgha-kalpa 僧可

saṃghaṃ śaraṇaṃ √gam 歸依僧

saṃghaṃ śaraṇaṃ gacchāmi 南無歸依僧

saṃgha-madhya 僧中

saṃgha-madhye 衆中

saṃghânusmṛti 僧念, 僧隨念, 念僧

saṃghârāma 僧伽藍, 僧園, 僧坊,

samghārāma 寺院

saṃghârāma 藍宇

saṃghārāma 衆園, 衆寮

saṃgha-raṇa 僧諠雜

saṃgha-ratna 僧寶

saṃgha-śabda 僧聲

saṃgha-sāmagrī 和合僧

saṃgha-saṃmuti 僧羯磨

saṃgha-sthavira 上座

saṃghāṭa 僧伽多

saṃghāta 全身, 合會, , 和合, 微聚, , 聚集

Saṃghāta 衆合

saṃghāta 衆合地獄

Saṃghāta 衆磕

saṃghāta

saṃghāṭa 集會

saṃghāta-hetupratyaya 和合因緣

saṃghāta-māyā 彩畫, 采畫

Saṃghāta-narakaḥ 衆合地獄

saṃghāṭī 僧伽梨

saṃghāti 僧伽梨衣

saṃghāṭī 僧伽棃, 僧伽胝, 僧伽黎, 法服, 祇支

saṃghātī 袈裟

saṃghāṭī-dhāraṇa 著衣

saṃghâtiśeṣa 僧殘

saṃghaṭṭa

saṃghâvaśeṣa 僧殘, 十三僧殘法

saṃgha-vibheda 僧破壞

saṃghāya-dvāra 僧門

saṃghha-ārāma 僧伽利依

sāṃghika , 僧伽物, 僧房, 僧祇, 大衆

sāṃghika-kriyā-kāra 僧制

sāṃghikaṃ bhaktam 僧食

sāṃghikaṃ dravyam 現前僧物

sāṃghikaṃdravyam 僧物

sāṃghikaṃlābham 僧物

sāṃghika-vihāra 僧房

sāṃghikebhikṣu-vihāre 僧房

saṃghôddeśaka 爲衆

saṃgīti 伎樂, , 歌詠, 法會, 演說, 結集, 衆誦, 要集, , , 誦念, , 集會, 集結

saṃgīti-kāra 結集者

saṃgīti-paryāya 別誦

saṃ-grah

saṃgraha

saṃgrāha

saṃgraha , 受持, 和合, , , , 愛護, 所攝, 所顧錄, , , 攝取, 攝受, 攝持, 攝濟, 方便攝受, 普攝

saṃgrāha 普攝

saṃgraha , , , 總攝, 能攝, 能攝受, , 親愛, , 饒益

saṃgrāhaka 導師, , 能攝受

saṃgraha-lakṣaṇa 攝相

saṃgrahaṇa 攝取, 攝受

saṃgraha-padârtha 和合句義

saṃgrāha-śloka 說偈

saṃgraha-vastu 利行攝, 四攝, 四攝事, 攝事, 攝法

saṃgraha-vastu-catuṣka 四攝事

saṃgraha-vibhāga 四攝行

saṃgrahītavya 應攝, 應攝受

saṃgrāhy 攝受

saṃgrāhya 攝取, 諸取

saṃgrāma , 戰諍, , , 軍旅, 軍陣

saṃgrāṃa

saṃgrāma , , 鬪戰

saṃ-grāmaya(den.) , 鬪戰

saṃgrāme pratyupasthite 戰諍

saṃgrasana 攝伏,

saṃgṛddha

saṃgṛhīta 已攝, 所取, 所攝, , 攝取, 攝受, 相應, 總持, 能攝

saṃgṛhṇāti 正攝受

saṃhanana 堅固

saṃharaṇa 多集,

saṃharṣaṇa 讚揚

saṃharṣaṇatā 令其歡喜

saṃharṣaṇīyatva 喜心

saṃharṣita-tanu 歡喜無量

saṃhārya 可引奪, 引奪, 映奪

saṃhata 團鐵, 堅固

saṃhāta

saṃhita 和合, , 結集, 聚集

saṃhriyante 招集

saṃhriyate

saṃhṛṣṭa , 歡喜

saṃhṛtya 攝受

śamī 奢弭, 奢彌, 枸杞, 睒彌

samī-√kṛ 等無有異

sāmīcī 和同, 和敬, 和順, 恭敬, 應爾, 敬禮, 法爾,

sāmīcī-karman 修和敬業, 和敬業, 恭敬法

sāmīcī-karma-śīla 修和敬業

sāmīcīṃ kṛtvā 恭敬供養

sāmīcī-pratipanna 同得, 和敬行, 隨法行

samidh

samidha

samīkṣā 三彌叉

samīkṣaṇa

samiñjita-prasārita 屈申

samīpa ,

samīpa-vāsin 近住

samīraṇa 動轉

samīrita , 動搖, , 教令

sāmiṣa 有財, 染愛,

sāmiṣa-citta 染愛心

sāmiṣam udakam 洗鉢水

sāmiṣa-pātrôdaka 洗鉢水

samita 平等, 相續

śamitṛ

saṃjalpa ,

saṃjānaṃti vā vedayaṃti vā cetayaṃti vā budhyaṃti vā 識省

saṃjanana 令成就, 令生, 出生, , 皆生

saṃjananatā , 能生起

saṃjānante 念知

saṃjānanti 解知

saṃjanayitvā

saṃjānīyāt 領知

saṃjānīyuḥ 諦觀

saṃjāta 出生, 已生

saṃjāti 等生

saṃjaya 散脂

saṃjīv 等活

Saṃjīva 想地獄, 等地獄

saṃjīva 等活地獄

Saṃjīva-naraka 等活地獄

saṃjīvane mahā-narake 等活地獄

saṃjñ

saṃjñā 假建立, 假想, 假立, 僧若, , 名字, 名想, 名爲, 名號, , , 思想, , , 想念, 想蘊, , 智見, , , 立名, 等解了, , , , , ,

saṃjñā-bhikṣu 名字比丘, 名比丘

saṃjñā-gata 妄想顚倒

saṃjñā-graha 著想

saṃjñā-grāha 顚倒

saṃjñā-granthi 妄想顚倒

saṃjñaka , , 文句,

saṃjñākāra 想行

saṃjñā-karaṇa 作想

saṃjñā-kṛta-bandhana 虛妄顚倒

saṃjñāna ,

saṃjñāna-skandha 想蘊

saṃjñā-nirodha 想滅

saṃjñântara-viśeṣa 名別

saṃjñāpanatā 曉悟

saṃjñā-parikalpa 妄想分別

samjñăpayati 了解

saṃjñāpayati

saṃjñapayati 實解

saṃjñāpayati 實解

saṃjñapayati 曉喩

saṃjñāpayati 曉喩

saṃjñapayati 辭謝

saṃjñāpayati 辭謝,

saṃjñapta 曉喩

saṃjñapti 曉悟, 諫謝,

saṃjñaptim anuprayacchati 諫誨

saṃjñaptiṃ pratigṛhṇāti 受謝

saṃjñaptim...anuprayacchati 懺謝

saṃjñapya 曉喩, 辭謝

saṃjñapyamāna 諫謝

saṃjñā-saṃketa 假想施設

saṃjñā-skandha 想蘊

saṃjñā-upaga 愛想

saṃjñā-vedanā 想受

saṃjñā-vedayita 想受

saṃjñā-vedayita-nirodha 想受滅

saṃjñā-vedayita-nirodha-asaṃskṛta 想受滅無爲

saṃjñā-vedayita-nirodha-samāpatti 滅受想定

saṃjñā-vedita 想受

saṃjñā-vedita-nirodha 想受滅, 滅受想定, 無心定

saṃjñā-vedita-nirodha-samāpatti 滅受想定

saṃjñā-vijñāna 識相

saṃjñā-vikalpa 憶想分別, 邪想分別

saṃjñā-viniveśa 立名

saṃjñā-viparyāsa 倒想, 想倒, 想顚倒

saṃjñeya 散脂

sāṃjñika-sāttva 有想有情

saṃjñin 作想, 惟忖, 有想, ,

saṃjñita , , 應知

saṃjñitva

saṃjñôtpanna 得名

saṃkakṣikā 竭支, 僧却崎, 僧祇支, 僧竭支, 僧脚欹迦, 祇支

saṃkalā , 鉤鎖

saṃkala

śaṃkala

śaṃkalā , , 骨鎖

saṃkalana 合數, 和合, , 異名, 禁戒, , 能數,

saṃkalayya

saṃkalikā

śaṃkalikā

saṃkalpa 分別, 大願, , , , , 思念, 思惟, 思想, 想念, 想習, 意解, , 正思惟, 疑網, , 覺觀, 計度,

saṃkalpa-bala 分別力

saṃkalpa-mātra 暫思惟

saṃkalpita 分別

saṃkampita 震動

saṃkāra 塵穢, 糞掃, 蘊積

saṃkara 調習, 雜亂, 雜糅

saṃkara-kalakalā 喧雜

saṃkara-śodhayeyu 繕治

saṃkāra-śodhayeyu 繕治

saṃkarṣaṇa , 合會

sāṃkarya

sāṃkārya

sāṃkarya

sāṃkārya

saṃkāśa , , 猶如,

sāṃkāśya 光明

saṃkaṭa 厄難, 周障, 嶮難, 恐怖, , 迫迮, ,

saṃkaṭayati

saṃkathā 言論, , 讚揚

sāṃkathya , 論議, 講論

sāṃkathya-viniścaya 論議決擇

saṃketa 世俗, 世流布語, , 假名, 假立, 假設, 名字, 和合, 施設, 表示,

sāṃketika 世俗, 世諦, 假名

sāṃketika-duḥkha-hetu 世俗苦因

sāṃketika-jñāna 世俗智

saṃkhyā 僧佉,

saṃkhya

saṃkhyā

sāṃkhya , 數論

saṃkhyā-gaṇita

saṃkhyāṃ √gam 得名, 立名

sāṃkhya-pakṣa 數論

saṃkhyāta 墮數, ,

sāṃkhya-vāda 僧佉

saṃkhya-vada 僧佉派

sāṃkhya-vāda 數論

saṃkhya-vada 數論派

saṃkhyeya

sāṃkhyīya 僧佉, 數論

saṃkileśa 塵勞, 煩惑, 煩惱

sāṃkileśika 塵勞, 煩惱

saṃkīrṇa 喧雜, , 憒鬧, 雜亂, 雜糅

saṃkleśa 不淨, 和合, , 塵勞, 塵欲, 惱亂, 有垢, , 染惱, 染汚, 煩惑, 煩惱, 穢汚, 雜染, 雜染者,

saṃkleśa-lakṣaṇa 染相

saṃkleśa-nivṛtti 雜染還滅

saṃkleśa-pakṣa 染品

saṃkleśa-pakṣa-prātipakṣika 對治

saṃkleśa-pakṣya 雜染品

saṃkleśa-vyavadāna 染淨, 雜染淸淨

saṃkleśayati 所惱

sāṃkleśika 不淨, 有染汚, , 染汚, 雜染

saṃkleśo vyavadānaṃ ca draṣṭavyam 有染淨

saṃklinna ,

saṃ-kliś 惱亂

saṃkliṣṭa , 有染汚, , 染汚, 染著, , 雜染

saṃkliṣṭa-citta 雜染心

saṃkliṣṭaṃ-dānam 雜染施

saṃkliṣṭatā 染相

saṃkliṣṭṛ 染者

saṃkliśyante 成染, 所染

saṃkoca , , 怖畏, 怯劣, 恐怖, 沈沒, , 退沒

saṃkocana , 沈沒,

saṃkocana-prasāraṇa 屈伸

saṃkoca-vikāsa 屈伸, 開合

saṃkoṭayati

saṃkrama , , , 相似,

saṃkramaṇa 往來, , , , 運轉

saṃkramaṇaka 遊行

saṃkrāmaṇī

saṃkrāmita 取合

saṃkrānta , ,

saṃkrānti 來去, , 去行, 得度, 流轉, 移轉, , 轉至, , 遷流

saṃkrāntitā 移轉

saṃkrīḍataḥ saṃkilikilāyamānasya 戲笑

saṃkrīḍate 嬉戲

saṃkṣaya 悉盡, , , 滅盡, ,

saṃkṣepa , 略說, 聚散, 能攝受

saṃkṣepa-nirdeśa 略說

saṃkṣepa-prathana 卷舒

saṃkṣepataḥ 略說

saṃkṣepatas

saṃkṣepato deśitaḥ 略而說之

saṃkṣepatodeśitaḥ 略說

saṃkṣepeṇa 以要言之, 取要言之, 擧要, 略說

saṃkṣepeṇôktam 略說

saṃkṣepeṇôktiḥ 略說

saṃkṣepôkti 略說

saṃkṣipta , 極略, , , 略說, ,

saṃkṣiptāni cittāni 攝心

saṃkṣiptena 取要言之

saṃkṣīptena 略說

saṃkṣiptena 若略,

saṃkṣobha 不調, , , 散動, ,

saṃkṣobha paścima 最末世

saṃkṣobha-kaṣāya 穢濁

saṃkṣobhita 惑亂

saṃkṣobhya 憤發

saṃkṣubdha

saṃkucita 怯弱, 怯畏, 退沒

saṃkula 和合

saṃkuñcana

saṃkuñcayati

saṃkusumita

saṃkusumita-rāja-tathāgata 開敷華王如來

saṃkuṭayati

samlagnikā

saṃlagnikā

saṃ-lakṣ* 等解了

saṃlakṣaṇā 解了

saṃ-lakṣaya (den.) 心念

saṃlakṣayati 惟忖

saṃlapana 談論,

saṃlapitavya 談論

saṃlekha 厭足, 持戒, , , 知足, 遠離

saṃlikhita 儉約,

saṃlīna 怯弱

saṃlīyana 怯軟

saṃlīyate

saṃlulita

saṃmāna 恭敬,

saṃmānanā 供養, 恭敬

saṃmānanāṃ-karoti 恭敬供養

saṃmānanīya 行思

saṃmanta

saṃmantavya

saṃmantrita

saṃmantrya

saṃmārjana

saṃmārjanī

saṃmarṣaṇa

sammata 三末多

saṃmata , 共許, 同意, , 名字, 尊敬, , , , 所許, ,

saṃmati , 羯磨

saṃmīlita 閉塞

saṃmiñjita

sāṃmiñjita

saṃmita

saṃmodana 慶悅

saṃmodanī 慰喩, 慶悅

saṃmodanī-vāc 慰喩語

saṃmodanīya-kathā 軟語, 輭語

saṃmodayati 歡喜

saṃmodika 善友

saṃmoha 愚惑, 愚癡, 愚迷, 無明, 無知, , 癡冥, 癡迷, 癡闇, 等愚, , 迷謬

saṃmoha... bhoti 忘錯

saṃmohanīya 幻惑

saṃmohayati ,

saṃmoṣa ,

saṃmṛṣṭa

saṃmūḍha , 惑迷, 愚惑

saṃmuḍha 愚癡

saṃmūḍha 愚癡, 有愚癡者, 無智, , , 癡人, 癡闇

sammūdha

saṃmūḍha , 雜亂

saṃmūḍha-buddhi

saṃmukha , , 對面, 現前, 現在前, 面現, 面自

saṃmukham (upadarśayitvā) 目自

saṃmukham , 面目

saṃmukhāvasthita 現在前

saṃmukha-vinaya 現前毘尼

saṃmukhi-√kṛ 得現前

saṃmukhī-√kṛ 現在前, 能引生

saṃmukhībhāva

saṃmukhī-bhāva 現來, 現前, 現在前, 現行, 現證,

saṃmukhībhāva

saṃmukhī-bhāva

saṃmukhībhāva-lābha 現成

saṃmukhī-bhūta 現前, 現在, 現在前, 現行

saṃmukhībhūta 目下

saṃmukhī-bhūta 面王

saṃmukhībhūte 已有

saṃmukhī-kṛtya 令現在前, 現在前

saṃmukhī-kuryāt 可生

sāṃmukhya

saṃmuṃjīta 共宿

sammūrcchati 依託

sammūrcchita 依託

saṃmūrcchita 悶絕,

saṃmūrcchitâbhūt 充遍

saṃmuti 羯磨

sammutthāna 發起

saṃnaddha 莊嚴, ,

saṃnāha 僧那大鎧, 僧那鎧, 弘誓, 莊嚴,

saṃnāhaṃ saṃnahyati 被弘誓鎧

saṃnahana 被甲

saṃnāha-saṃnaddha 僧那, 僧那僧涅, 弘誓

saṃnāhayati , 莊嚴

saṃnāmayati 調順

saṃnati 尊教, 退屈, 退轉

saṃ-ni-√pat 共集會, 雲集

saṃ-ni-√rudh 能遮

saṃ-ni-√viś 安其所

sam-ni-√yuj 勸令修習

saṃ-ni-√yuj 正安處, 能正安立, 能正安處

saṃnibha , 猶如, 等同,

saṃnicaya , , 積財, , 藏積

saṃnicayaṃ gacchati 造集

saṃnidhānārtha 於格

saṃnidhānârthaḥ 所依聲

saṃnidhi , 庫藏, 祕藏,

saṃnidhi-kāra , , 穢汚,

saṃnidhi-kāra-bhojana 宿食

saṃnidhi-prāpta 貯畜

sāṃnidhya , 具足, , , 會遇, 現前

sāṃnidhya-mātra

saṃnihita 合會, , , 會遇

saṃnihita-bhojana 宿食

saṃnihitatva , 現前

samnikarsa

saṃnikarṣa , 和合,

saṃnikṛṣṭa 親近,

saṃnikṛṣta-mukha 近門

saṃnipāta , , , 和合, , , , 相對, 聚集, , , 集會

saṃnipāta-ja 和合生

saṃnipātana 來會

saṃnipātayati 合會,

sāṃnipātika 和合

saṃnipatita , 來會, 來集, , 倶來, 周旋, 和合, , , 集會, 雲集

saṃnipātya 幷會

saṃniruddha

saṃniṣaṇṇa 住止,

saṃniśraya , 依止, 所依, 所依止, 爲依止, 爲所依止

saṃniśraya-dāna 作所依

saṃniśrayādhiṣṭhāna 依止處

saṃniśrayâdhiṣṭhāna 依處

saṃniśrayatva , 依止

saṃniśrita , , 依止, 依生, , 計著,

saṃniśritatva , 愛著

saṃniśrityādhiṣṭhāna 依止處

saṃniṣṭhāpana 決定

saṃnivārayati ,

saṃnivāsa 住止, 居處

saṃniveśa , , 依止, 依處, 合會, 和合, 因緣和合, 安住, 安布, 形相, 形量, 所居, , 衆生, 集會

saṃniveśanā 安置

saṃniveśayati , 安其所

saṃniviṣṭa , 依附, 備足, , 安布, 安立深固, 聚集, ,

saṃniviṣṭatā 悉備足

saṃniyoga

saṃniyojana 安住, 安置

saṃniyojayati 勸令修習, 安處, 成就, , 正安處, 能正安立, 能正安處

samoha 有癡,

samohatā 闇癡冥

samôtpatti 倶生

saṃpad 修行, , 具足, 具足修滿, , , 圓滿, , 成就, , 示現, 究竟, , , 莊嚴,

saṃpada 具足

saṃpadā 具足, 圓足

saṃpāda 成辦

saṃpada 最勝

saṃpādaka 能辦

saṃpādana , 修行, , 悉具, , 成就, 成滿, 成立

saṃpādanatā 能成辦

saṃpādayati 修行, 具足, 成辦, 成辨

saṃpadin 具足

saṃpādita 修習, ,

saṃpadyate 能成辦

saṃpakva 已熟

saṃpakva-mati 已熟

saṃpanna 充實, , 具足, 具足者, 利物, 圓滿, 彌滿, 成就, 成立, 有者, 極鮮白, 滿足, , 相應, 眞正,

saṃpannasya vastrasya 極鮮白衣

saṃpanna-vipannatā 盛衰

saṃparāya 後世, 後法, 未來, 未來世

sāṃparāyika 後世, 後世者, 未來世

sāmparāyika 當作

sāṃparāyika 當來成佛

saṃ-pari-√mṛj

saṃparīkṣā 等解了

saṃparimārjayati 摩觸

saṃparipṛṣṭa 請問

saṃparivārayitavya 護念, 護持

saṃparka 値遇, 值遇, 植遇, , 親近

saṃpaśyamāna

saṃpaśyanta 觀見

saṃpaśyat 正觀見, 觀察

saṃpaṭṭhika 發趣

saṃpatti 三拔諦, 三跋致, 三跋諦, , 具足, 合會, 圓滿, 富樂, , 成就, 成熟, 成辨, , 樂具, 淸淨之行, , , 究竟, , , 興盛, , 隨應

saṃpatti-kāla

saṃpatti-vipatti 興盛衰損, 興衰, 遂不遂

saṃpīḍana 勞擾, , , 逼迫

saṃpīḍita 所逼迫, 遭苦

saṃpīḍyate

sam-pra-√hṛṣ 慶慰

saṃ-pra-√kāś 分別說, 爲開顯

saṃ-pra-√muh 迷亂

saṃ-pra-√muṣ 忘失

saṃ-pra-√sthā 發趣, 趣求

saṃ-pra-√viś 得聞

saṃ-pra-√vṛt 得起

saṃprabuddha 正覺

saṃpradālayati

saṃpradāna 施與

sampradānaṃ 所爲聲

sāmpradānika 爲格

saṃpradhārayati 思量, 正思惟

saṃpradhārya 應思擇, 熟思

saṃpradhāryate 可說

saṃpradhī

saṃpradīpayati 慶喜

saṃpradīpta

saṃprāgata 等供

saṃpragraha 善攝

saṃpragrāhaka 擧恃

saṃpragṛhīta 策勵

saṃpraharṣa 慶喜, 歡喜

saṃpraharṣaka , 心生歡喜, 慶喜, 生歡喜

saṃpraharṣaṇā 令其歡喜

saṃpraharṣaṇa , 慶慰, 歡喜

saṃpraharṣanī 慶慰

saṃpraharṣayatām 慶慰

saṃpraharṣayati 令其歡喜, , 慶喜, 慶悅, 慶慰, 生歡喜心

saṃpraharṣayitavya 慶慰

saṃpraharṣayitvā 慶慰

saṃprajāna 正了知, 正念, 正智, 正知, 正解

saṃprajānad-vihāritā 正知而住

saṃprajānat 有智, 正智, 正知

saṃprajanya , , 正智, 正知

samprajanya 正知力

saṃprajanya-bala 正知力

saṃprajñāna , 正知

saṃprajvālayām āsa 蛇維

saṃprajvālayati

saṃprakalpyate 分別

saṃprakampana 震動

sam-pra-kāś 開示

saṃprakāśa 開示

saṃprakāśaka 開示

saṃprakāśana , 遍開示, 開示, 顯示

saṃprakāśayati 演說, , 爲開顯, 示導, , 開導, 開顯, , 顯示

saṃprakāśayiṣyāmaḥ 布露, 廣說

saṃprakāśayiṣyanti 班宣

saṃprakāśayitṛ 能照

saṃprakāśayti 開示

saṃprakāśita 所開, 正善開示, 演散, 演說, 照了, 誦念, , 顯現

saṃprakāśitavat

samprakhyāna 了別

saṃprakhyāna 所顯現, 顯現

saṃ-pra-kīrtaya (den.) 觀行

saṃpramathana ,

saṃpramoṣa , , 忘失, 誤失, 錯謬

saṃpramoṣa-dharma 忘失法

saṃpramuṣyate 忘失

saṃprāpaka , 能得, ,

saṃprāpaṇa 令至,

saṃprāpaṇâśaya

saṃprāpayāmi 纏綿

saṃprāpta 三鉢羅佉哆, , 善至, 所得, 所至, 時至, 獲得,

saṃprāpti , , 證得

saṃprapūraṇa 圓滿

saṃprārpaṇa 給施

saṃprasāda 正信, , 淸淨, 澄淨

saṃprasajyate 立爲

saṃprasajyeta , 應成

saṃpraśamana 消除

saṃprasārita

saṃprasthāna 發起, 發趣, 願求

saṃprasthita , 修行, , , , 安住, , 所趣, , 發趣, 等趣, ,

sāṃprata 如是, , 現在

saṃpratāḍana

sāṃprata-kāla

sāṃpratam , 便

saṃpratapta 所燒,

saṃprati , 便, 現在

saṃpratibala , 堪任

saṃpraticchādana

saṃpratīcchana 具足, , , 正受

saṃpratīcchanatā , 受持, 容受

saṃpratigrahītṛ 信受

saṃ-prati-iṣ 領受

saṃpratipatti 正行

saṃ-pratîṣ (√iṣ) , 聞持

saṃpratîṣ 受持

saṃ-pratiṣ 障礙

saṃ-pratîṣ(√iṣ)

saṃpratyaya , 信受, 信心, 信解, 正信, 決定信,

saṃpratyaya-jananā 生淨信

saṃpratyaya-jāta 生信

saṃpratyāyana 顯了

saṃpratyayâvaraṇa 信解障

saṃpratyayita 可信

saṃpratyeṣaka

saṃpratyeṣaṇa

saṃpravādana

saṃpravārayati 供給

saṃpravarjana

saṃpravartika

saṃpravedayati 顯示

saṃpraveśayet 擧著

saṃpravṛtti , 起作

saṃprayoga 共相應, , 相應, 相應法, 相續, ,

saṃprayogatas 相應

saṃprayoga-vedanīyatā 受相應, 相應受

saṃprayogeṇa kuśalāḥ 相應善

saṃprayogin 相應

saṃprayojana

saṃprayujyate 相應

saṃprayukta 共相應, , , 所屬, 所繫, 相應, 相應法, 繋屬, , 繫屬,

saṃprayuktādharmāḥ 相應

saṃprayukta-hetu 相應因

saṃprayuktaka 相應, 相應因

saṃprayuktaka-hetu 相應, 相應因

samprayuktānām...dharmāṇām 相應法

saṃprayukta-viprayukta 相應不相應

saṃpṛcchati 反問

saṃprekṣaṇa ,

saṃprekṣita 瞻仰

saṃpreṣaṇa

saṃpreṣaṇatas 爲遣, 能遮

saṃpreṣayati

saṃpreṣeṇa

saṃpreṣita 所遣,

sāṃpreya

saṃpreya 應爲

sāṃpreya

sāṃpreya-gāmin 能趣

saṃpūjayati 供養

saṃpūjita 供養, 恭敬

saṃpūjya 供養

saṃpuraskṛtya

saṃpuraṣkṛtya 現作

saṃpūrṇa 充足, , 具足, , 圓滿, 悉成滿, 極成滿, 滿足

saṃpūrṇa-bhoga 有財

sampūrṇa-karuṇâṅga 大悲周遍

saṃpūrṇa-pramāṇa 量圓滿

saṃpūrṇatara

saṃpuṣpita 開敷

saṃpuṭa 三補吒

saṃpuṭā , 合掌

saṃpuṭântara 內心

saṃrāga 婬欲, 等染, , 貪愛

saṃrajyate 起著

saṃrakṣaṇa

saṃrakṣita 守護, 將護, 所護, , 欽仰,

saṃrakṣya 愛念救護

saṃrakta 愛染, 貪愛

saṃrakta-citta 愛染心

saṃrambha , 發憤, , 鬪諍

saṃrambha* 動搖

saṃrañjanī

saṃrañjanīya 可喜, 可愛, 可染, 可樂

samṛddha 增長, 皆悉增盛, 盈溢

samṛddhi 勝事, 圓滿, 如意, 富樂, , , , 成就, , , 皆悉成就, 自在, 隆盛

saṃśabdita 同名, , 所表

saṃsādhana 成就, 正成

saṃsakta , 計著

saṃśamaka 息滅

saṃśamana , 消滅, 滅除, 能除,

saṃśamanatā

saṃśamayati

saṃśamitu-kāma 欲除

saṃśānta 靜息

saṃsāra , 世間, 僧娑洛, 分段身, , 流轉, 流轉生死, , 無始生死, 生死, 生死之苦, 生死法, 生死流轉, 生死輪轉, 輪囘, 輪廻, 輪轉, 輪迴, 轉輪, 遊行

saṃsāra eva nirvāṇam 生死卽涅槃

saṃsāra-avacarin 生死中

saṃsāra-dharma 生死法

saṃsāra-duḥkha 生死大苦, 生死苦

saṃsāra-gata 世間行, 生死

saṃsāra-kāntāra-mārga 生死曠野嶮道

saṃsāra-kāya 生死身

saṃsāra-mahârṇava 生死海

saṃsaraṇa 生死

saṃsāra-nirvāṇa 生死涅槃

saṃsāra-nirvāṇa-samatā 世間涅槃平等

saṃsāra-nirvāṇâsaṃbhinna 生死涅槃無二無別

saṃsārâparityāga 不捨衆生

saṃsāra-pravartaka 住世間

saṃsāra-sāgara 生死海

saṃsāra-sāgarâvagāhana 度生死海

saṃsāra-saṃsṛti 流轉生死, 生死流轉

saṃsāra-srotas 生死, 生死流, 生死道, 輪迴

saṃsarat 流轉, 生死

saṃsāra-vinivarti 度生死

saṃsāre saṃsaratā 流轉生死

saṃsāre---saṃsarataḥ 生死流轉

saṃsarga 共合

samsarga

saṃsarga , 合時, 和合, 喧嘩, 憒鬧, 所合, 擾亂, , 相應, 相雜, 習俗, 習近, 聚集, 衆集, , 親近, , 諠雜, , 雜住

saṃsarga-bhūmi 螯閙

saṃsarga-doṣa 過患

saṃsargaṃvrajanti

saṃsarga-viveka 遠離憒鬧

sāṃsārika 輪囘, 輪轉

saṃsārin 輪轉

saṃśaya 狐疑, 沈吟, 猶豫, , 疑心, 疑悔, 疑惑, 疑慮, 疑網

saṃśaya-ccheda , 斷疑, 除疑

saṃśaya-cchedana 斷疑, 疑斷

saṃśaya-hāni 斷疑

saṃśaya-jaha 斷疑

saṃśaya-kaukṛtya 疑悔

saṃśaya-prāpta 疑惑

śaṃsayati

saṃśaya-vimati 疑惑

saṃśaya-vinaya 斷疑

saṃśaya-vipratisāra 疑悔

saṃśayita , 疑惑, 起疑

saṃśayôpacchedana 斷疑

saṃsevā 親近,

saṃsevana , 眞實, 親近

saṃsevate 交啓

saṃsevin 親近

saṃsevita 所親近, 親近

saṃshaya 猶疑

saṃsiddha , 成就

saṃsiddhi 成就

saṃsiddhika 自然

saṃśīrṇa 圮坼, 褫落, 隤落

samskāra 僧塞迦羅

saṃskāra 功用, 所作, 所行, , 有爲, 有爲法, 有爲行, 業行, 爲作

saṃskara 生死

saṃskāra 生死, , 行勢力, 行支, 行蘊, 諸行, 資助

saṃskāra duḥkhatā 行苦

saṃskāra-buddhi 行覺

saṃskāra-duḥkha 行苦

saṃskāra-gata 有爲

saṃskāra-gati 生死

saṃskāra-grahaṇa 言行

saṃskārāḥ 諸有爲法, 諸法, 諸行

saṃskāra-janma 行生

saṃskāra-lakṣaṇa 有爲相, 行相

saṃskāra-mātraka 唯有諸行

saṃskāra-mātrakam etat 唯有諸行

saṃskaraṇa 修治

saṃskārāṇām 一切有爲法

saṃskāra-naya 諸行法

saṃskāra-nirodha 行滅

saṃskārânityatā 行無常, 諸行無常

saṃskāra-parīkṣā 觀行

saṃskāra-pradhāna 行勝

saṃskāra-pratyaya 緣行, 行緣

saṃskārâsaṃskṛtatva 有爲無爲

saṃskāra-saṃtati 諸行相續

saṃskāra-skandha 行蘊

saṃskāra-skandha-saṃgraha 行蘊攝

saṃskārôpaga 愛行, 隨行

saṃskṛta , 和合, 有爲, 有爲法, 有爲諸法, , 諸行

saṃskṛtā vimuktiḥ 有爲解脫

saṃskṛta-dharma 作法, 有爲, 有爲法

saṃskṛtādharmāḥ 有爲

saṃskṛta-dharmāh 有爲法

saṃskṛtādharmāḥ 有爲法

saṃskṛta-grahaṇa 有爲名

saṃskṛtaḥ-saṃsāraḥ 有爲世間

saṃskṛta-lakṣaṇa 有爲, 有爲法, 有爲相, , 行相

saṃskṛtam 僧柯慄多弭, 梵語

saṃskṛtam...nirvāṇam 有爲涅槃

saṃskṛta-phala 有爲果

saṃskṛtâsaṃskṛta 有爲無爲, 爲無爲

saṃskṛta-śūnyatā 有爲空

saṃskṛtasya vastunaḥ 有爲事

saṃskṛtatva 有爲

saṃśleṣa ,

saṃśliṣṭa 和合

saṃśliṣyati 現生

samsṅgin 相應

saṃśobhita 莊嚴

samśodhaka 止息

saṃśodhana 作淸淨

saṃsparśa 執持, ,

saṃsparśa-ja

saṃsparśana

saṃspṛṣṭa 觸證

saṃśrava ,

saṃśrāvaṇa 令聞

saṃśrāvayati ,

samśrāvitaka 聽受者

samśraya 依止

saṃśraya 依附

saṃśrayaṇa , 依執,

saṃśrayatva

saṃśrita 依止

samśrita 依處

saṃśrita , ,

saṃsṛjyamāna 合時

saṃsṛṣṭa 共有, , 所繫, 所雜, , , 相應,

saṃsṛṣṭā 近住

saṃsrsta

saṃsṛṣṭa 雜糅

saṃsṛṣṭa-lakṣaṇa 雜相

saṃsṛṣṭatva

saṃsṛṣṭa-vihāritā 樂相雜住

saṃsṛti 流轉, 生死, , 輪轉

saṃstara 坐具, 坐臥具, , , , , ,

saṃstaraka , ,

saṃstaraṇa

saṃstaraṇaka

saṃstarika 敷座

saṃstava 串習, 問訊, 數習, , 親近, 讚歎

saṃstavitvāna 稱詠

saṃstha , , ,

saṃsthā 隨住

saṃsthâgāra 大殿

saṃsthāna , , 幖幟, , 形狀, 形相, 形色, 形貌

saṃsthana 形量

saṃsthāna , , 相好, ,

saṃsthāna-rāga 形貌欲

saṃsthāna-rūpa 形色

saṃsthāpana 助發, 等住, 等念

saṃsthāpayati 攝住心, 等住

saṃsthāpayitvā 勸助

saṃsthāpita , 捨置,

saṃsthāsyate 存立

saṃstheya 安布

saṃsthita , , 安住, , 正安住, , 變爲, 趣求

saṃsthiti 住處

saṃsthito'bhūt 化成

saṃstīrṇa ,

saṃstīrya

saṃstṛta ,

saṃstuta 串習, 慣習, 數習, , 知識, , 親厚, 親友,

saṃstutāḥ sapraṇayāḥ 親厚

saṃstutaka 引說

saṃstutaṃ vijñair 明立

saṃstutikā 知友

saṃśuddha 修治, , 淸淨

samśuddhi 淸淨

saṃśuddhi 淸淨

saṃśuṣka- 枯燥

saṃsveda , 濕生,

saṃsveda-ja 濕生

saṃsveda-jā yoniḥ 濕生

saṃsvedajā-yoni 濕生

saṃtāna , , 相狀, 相續, 衆生, 行列,

saṃtānâbheda 身無差別

saṃtānâbhinna 身無差別

saṃtāna-samudbhava 續生

saṃtānatas 依相續

saṃtāna-vartin 相續生

sāṃtānika 相續,

saṃtāpa 悉知, , , 憂婆提舍, 憂悲

samtāpa 火所燒

saṃtāpa 熱惱

saṃtāpana 調練

saṃtāpanīya 調練

saṃtāpita 焚燒, 燒鍊, 調練

saṃtapta , 熱惱

saṃtapta-manas 憂悲

saṃtapye 灼愓

saṃtāraka 度脫, 能度

saṃtāraṇa 導御

saṃtāraṇatā 令度

saṃtarpaṇa 充足, , 滿足

saṃtarpayati 令充足, 令飽滿, 滿足, , 飽滿

saṃtarpayati... jātipramāṇataṃ gacchanti 滋育

saṃtarpayet 豐足

saṃtarpayiṣyāmi 充潤

saṃtarpayiṣye 充潤

saṃtarpita , 飽滿

saṃtati , , 所依, 相續, ,

saṃtati-pravṛtti 相續生

saṃtati-samārūḍha 相續逼切

saṃtīraṇa 推求

saṃtīraṇā 觀察

saṃtīrita

saṃtīrṇa

saṃtiṣṭhate 能正安住

saṃtoṣa 知足

saṃtoṣaṇa , 愛敬, 慰喩, 歡喜, 歡悅, 滿足, 等喜, 適悅

saṃtoṣaṇīya 歡喜

saṃtoṣayati 歡喜

saṃtoṣita 充滿悅, 心安具足

saṃtrāsa , , 驚怖

saṃtrāsaka

saṃtrāsam ā-√pad

saṃtrāsam āpadyate 有怖畏

saṃtrāsam āpatsyaṃti 驚疑

saṃtrāsana 怖畏

saṃtrasta 驚畏

Saṃtuṣita 珊兜史多, 珊睹史多, 珊都史多

saṃtuṣṭa 喜足, 歡喜, 生喜足, 知足

saṃtuṣṭi , 喜足, 歡喜, 知足,

saṃtuṣṭi-karin

saṃtuṣto-deva-rājaḥ 珊覩史多天王

sam-uc-√chid 斷壞

samuccaya , , ,

samuccheda 所滅, , 斷壞, 斷除, 永斷, ,

samucchedana

samucchedika 休廢

samucchidyate 被斷

samucchina 永滅無餘

samucchinna 已斷, , 斷已, 棄捨, 永斷,

samucchinna-kuśala-mūla 斷善根, 斷善者

samucchinnāni kuśala-mūlāni 斷善根

samucchinnānikuśala-mūlāni 斷善根

samucchitti ,

samucchrāya 勝事

samucchraya 化身, 尊位, 最末後身, 極尊貴位, , 蔭蓋, , ,

samucchrāya

samucchrita , , , 高顯

sam-ud-√i 聚集

sam-ud-ā-√car 現在前, 起行

sam-ud-a√gam 圓滿證

sam-ud-ā-√gam 得圓證, 獲得, 積累, 聚集

sam-ud-ā-√nī 成辦, 積累, 精勤修習,

samudācāra , 作意, , 得起, 所行, 數行, 現在前行, 現行, , 生起, , , , , 起行, 造行, , 集起

samudācāratā

samudācāra-vaśa-vartitā 能現行自在轉

samudācārin 現行, ,

samudācaritatta

samudāgacchanti 得圓證

samudāgama , 修證, 具足, 功德, 圓證, , , , 成就, 成辨, 所行, 所證, 所集, , 正勤, , 眞修

samudagama

samudāgama 究竟, , 習起, 能圓滿證, 能圓證, 能成辦, 能證, , , 證入,

samudāgamana 成就,

samudāgata 修學, 修行, , 得智慧, 成就, 所修, 所集, 所集成, 滿足, , 眞修, 證得

samudāhāra 演說

samudāhāraka

samudān tavat 圓滿

samudāna 共會, 具足,

samudānaya , 圓滿

samudānayana , , , 引導, 積累,

samudānayati 成辦, 精勤修習

samudānāyayati

samudānayita 成辨

samudānayitavya 可得成,

samudānetavya

samudānetṛ 集者

sam-ud-ā-nī 精勤修習

samudānīta 已證, , 所集, , 習所成, , 造行,

samudānīta-gotra 習種性

samudānitavat 圓滿

samudānītavat

samudāniya 合集

samudāpana 讚勵

samudaya 三牟提耶, 作因, , , 和合, 和合生,

samudāya

samudaya ,

samudāya

samudaya 聚諦

samudāya 聚集

samudaya 苦集, , , 集會, 集聖諦, 集起

samudaya-jñāna 集智, 集聖諦

samudayâkāra 集相

samudaya-satya

samudayasatya 集聖諦

samudaya-satya 集諦

samudayāstaṃga 起盡

samudaye-dharma-jñāna-kṣāntiḥ 集法忍

samudaye'nvaya-jñāna-kṣāntiḥ 集類忍

samudbhava , 生起,

samudbhūta 今有, 所生

samuddhāta 永拔

samudga , 聚集

samudgama 會遇, 涌出

samudgata , 出生, 成就, 最勝, 涌出, 無上, , , , 等起, , , 踊出, 高出

samudgatatva 平等出現

samudghāta , 摧伏, 摧滅, , 斷除, 殺害, 永害, 永斷, 永盡, , , 被害, 遠離,

samudghāṭa

samudghāta 除滅

samudghāṭana

samudghāṭin

samudīraṇa , 輕動

samudīraṇatva ,

samudīrita 所引

samudīrṇā

samudita , 具足, 和合, , , ,

samuditatva 所集成, , 集成

samudra 三慕達羅, 大海,

samudra-kaccha 海岸

samudra-madhya 海淵

samudra-sāgara 三慕達羅, 三母捺羅娑誐羅

samudra-tīra 海岸

samudravat 如海

sāmudrika 海岸

sam-ud-tij 讚勵

samudvānta

samudvega , 厭離

samūha 和合

saṃūha 積聚

samūha , , 聚集, , , ,

samūhâgama ,

samūhatva

samukarī 普散

samukti 總說

samūla 相應

samullokita

samupa-

sam-upa-√yā

samupādanīya

samupanāmayāmāsa 貢上

samupanāmayati 供養,

samupanikṣipta

samupārjita 所得

samupasthāpayati 發起

samupasthāpita 所等起

samupasthita

sam-upêkṣ (√īkṣ) 棄捨

samupekṣa

samupekṣā 除捨

samupekṣaka

samupeta , 積累

sam-ut-√kṣip

sam-ut-√sṛj 棄捨

samuthāpika

sāmutkarṣika 增進

samutpāda , 生起, , 發心, 緣生,

samutpanna 已生, 所生, 生已,

samutpatti 出世,

samutsarga

samuttejaka 讚勵

samuttejana 讚勵

samuttejanī 讚勵

samuttejayatām 讚勵

samuttejayati 利益, 勸助, 讚勵

samuttejayitvā 讚勵

samuttha 所生, 發起, 等起

samutthāna , , , 等起, 緣起, , 集起

samutthāneṇa-kuśalāḥ 等起善

samutthāpaka , 發起, 發起者,

samutthāpana 發起,

samutthāpanatā 發起

samutthāpayati 得起, ,

samutthāpika , 生緣, , 等起

samutthāpita 所發, 所等起, 所起, , , 發起,

samutthita 所得, 所生, 所等起, 所起, , 發起,

samuttīrṇa

saṃvak

saṃvala

saṃvara 三跋羅, 制止, 善戒, , 守護, , 律儀, , 持戒, 禁戒, , 護戒, 防護

saṃvaraḥ karaṇīyaḥ 決定防護

saṃvara-karaṇīya 禁戒

saṃvara-lābha 得戒

saṃvaraṇa 律儀, 能遮, 能防

saṃvaraṇa-prahāṇa 律儀斷

saṃvara-pariśodhana ,

saṃvara-prāpti 得戒

saṃvara-samādāna 受戒

saṃvara-śīla 律儀, 律儀戒, 攝律儀戒

saṃvara-stha 有護, 淨持戒

saṃvara-sthāyin 安住律儀

saṃvaratā 堅持禁戒

saṃvardhaka

saṃvardhana 令增長, 增長, 長養

saṃvardhayati , 長養, 養育

saṃvardhika 長養

saṃvardhita , 增長, 所集, 生育, 長養,

sāṃvarika 律儀

saṃvarjaṇa 厭離

saṃvarṇana , 讚歎

saṃvarṇanatā

saṃ-varṇaya (den.) 讚嘆

saṃ-varṇaya (den.). 諮嗟

saṃvarṇeya 歎譽

saṃvarṇita 歎譽, 稱說

saṃvarôtpatti 發戒

saṃvarta , 壞劫, 壞相, , , , 散壞, 有壞, 破壞

saṃvartaka 出生

saṃvarta-kalpa 壞劫, 滅刧, 滅劫

saṃvartamāna 正壞

saṃvartanā 斷除

saṃvartanī , 壞劫, 大三災, , 能引

saṃvartanīya , , 方便, , 能招

saṃvartanīya-karman 能感

saṃvartante 能令

saṃvartanyaḥ...tisraḥ 三災

saṃvarta-siddha-kalpaḥ 空劫

saṃvartate 能證

saṃvarta-vivarta 成壞

saṃvarta-vivarta-kalpa 成壞劫

saṃvartayati , , 破壞

saṃvartu-kāma 供養

saṃvāsa , 共住, 同住, 同居, 同止, 布薩, 所居, , 止住, , 行欲, 親近

saṃvāsa-anvaya 共住多時

saṃvasana

saṃvasat 和合

saṃvasati 共住

saṃvāsayati , 共宿

saṃvaseya 共宿

saṃvāsika , 住者

saṃvāsin

saṃvastavya 應共住

saṃvedana ,

saṃvedayati , , 教化, 獲得

saṃvedya 領納

saṃvega , 厭怖, 厭惡, 厭離, 厭離心, 怖畏, 憂惱, 紛擾, 速疾, 遠離

saṃvegam āpadyante 厭患, 離心

saṃvegamāpadyate

samvejana 厭心

saṃvejana 厭離,

saṃvejanīya 可厭, 可厭患, 可畏

saṃvejita 起厭心

saṃveṣita

saṃveṣṭa 纏繞

saṃveṣṭayati

saṃ-vi-√bhaj 給施, 饒益

saṃ-vi-√dhā

saṃvibhāga 供給, , 平等而分布, 惠施, , , 法施

saṃvibhāga-kriyā 給施, 行惠施

saṃvibhāga-śīla

saṃvibhajana

saṃvid , 無礙解

saṃ-vid 現有

saṃvida

saṃvidhā 方便

saṃvidita 正知

saṃvidyamāna 現有

saṃvidyamāne 若有

saṃvidyante 現有

saṃvidyate , 成就, ,

saṃvigna 厭惡, 厭離, 懊惱

saṃvij 生厭

saṃvīta

saṃvitti 思惟

saṃvṛddha 增長, , 長大

saṃvṛddha-karuṇa 增長悲愍

saṃvṛt ,

sāṃvṛta 世俗, 世智, 俗智

saṃvṛta 密護, 律儀, , 持戒, 攝護, 有護, , , , , 防禁, 防護

saṃvṛta-ātman 能自防禁

saṃvṛti 三佛栗底, , 世俗, 世俗法, 世俗說, 世說, 世諦, , , 律儀, 施設, 生死,

saṃvṛti-dharma 世間法, 俗法

saṃvṛti-dhī 世俗智, 俗智

saṃvṛti-jñāna 世俗, 世俗智, 世智, , 俗智, 等智

saṃvṛti-pada-sthāna 世諦

saṃvṛti-sat 世俗, 世俗諦, 俗有, 俗諦, 施設有

saṃvṛti-satya 世俗諦, 世諦, 俗諦

saṃvṛti-satya-dharmatā 世諦第一義諦

saṃvṛti-vaśāt 隨順世間

saṃvṛtta , , , , 圓滿, , 成滿, , , 長大

saṃvṛtta-m-abhūt 化成

saṃvṛtti 世俗,

saṃvṛtti-satyatva 世俗諦

samvṛtti-satyatva 俗諦

saṃvṛtto bhavati tathāgata-kule 長如來家

saṃvyavahāra 假立, 所行, 言說, 言說事

sāmya , , 平等, , 調適

samyag ākhyātāḥ 正說

samyag evôpaparīkṣate 正觀察

samyag vidūṣayati 正毀

samyag-abhilāpa 直語

samyag-ājiva 正命

samyag-ājñā 正智

samyag-ālambanī kurvat 正緣

samyag-ālapanā 正言論, 正言論語

samyag-ānandanā 正慶悅, 正慶悅語

samyag-anuṣṭhāna 正隨念

samyag-āśaya 無倒意樂

samyag-āśu 無倒速疾

samyag-āśvāsanā 正安慰, 正安慰語

samyag-avabodha 實解, 正智, 正覺, 通曉

samyag-avavāda 正教, 正教授, 正教誨

samyag-aviparyasta 離戲論

samyag-darśikatva 正說

samyag-darśin 正見, 正觀察

samyag-deśikatva 正說

samyag-dharma 正法

samyag-dharma-prakāśana 開法

samyag-dṛś 正見

samyag-dṛṣṭi , 正見

samyag-dṛṣṭika 正見

samyag-gata 正至, 正行, 正道

samyag-jñāna , 正智, 眞識, 聖智

samyag-jñānin 正智

samyag-jñāta 正知, 正解

samyag-manasikāra 正思惟

samyag-mārga 正道, 直行

samyag-mati 正思惟

samyag-nirāmiṣa-citta 無染心

samyag-upanidhyāna 正思惟

samyag-upasthita 正現在前

samyag-upāya 正方便

samyag-vāc 正言, 正語

samyag-vadamāna 正語

samyag-vāk-karmāntâjīva 正語業命

samyag-vīrya 正精進

samyag-vyapadeśa 正教

samyag-vyavacāraṇa 正觀察

samyag-vyavalokita 正解

samyag-vyāyāma 正勤, 正方便, 正精進

samyag-yoga-kriyā 正勤修學

samyak 三藐, 以正言, 具足, , , 如實, 最勝, , 正等, 無顚倒, , , 能正

samyak √paś 正見

samyak cittaṃ praṇidhadhāti 自誓心發正願

samyak parigṛhītaḥ 正攝受

samyak pratividhyati 正通達

samyaka

samyak-cintanā 正思, 無倒思惟

samyak-codaka 正擧

samyak-codita 正教誨

samyak-jñāna 正智

samyak-jñāna-samārambha 無顚倒智發起

samyak-karma-anta 正業

samyak-niyata-rāśi 正性定聚

samyak-parijñāna 正了知

samyak-pariṇāmanā 廻向, 迴向

samyak-paryeṣaṇa 能正推求

samyak-pradhāna 正勤, 正懃

samyak-prahāṇa 四正勤, 正勤, 正斷

samyak-prahāṇa-vibhāga 四正勤

samyak-prajñā 正慧, 正智

samyak-praṇidhāna 正願

samyak-praṇihita 正願

samyak-pratipad 勝業

samyak-pratipanna 勤修正行, 正修行, 正行, 能正行

samyak-pratipatti 教化, 正行, 正道, 直行

samyak-pratyupasthita 正現在前

samyak-pravāraṇa 正廣恣

samyak-pravāraṇā 正廣恣語

samyak-prayoga 正加行, 正方便, 正行

samyak-prayogatā 正加行

samyak-prayoga-vibhāga 六種正行, 正行

samyak-prāyogikaṃ jñānam 正加行智

samyak-prayukta 修正行, 正修方便, 正勤修學, 正方便, 正行

samyak-samādāpanatā 正勸導

samyak-samādhi 正定, 無倒勝三摩地, 等定

samyak-saṃbodhi 一切種智, 三藐三菩提, 三貌糝帽地, 正智, 正眞之道, 正眞道, 正等菩提, 正等覺, 正覺, 等正覺, 等覺

samyak-saṃbuddha 三耶三佛, 三耶三佛陀, 三藐三佛, 三藐三佛陀, 三藐三沒馱, 三那三佛, 佛世尊, 佛如來, 平等覺, 正徧智, 正徧知, 正等覺, 正等覺無畏, 正覺, 正遍知, 等正覺

samyak-saṃbuddhaḥ 正遍知

samyak-saṃbuddhatva 佛道, 正徧知

samyak-saṃgraha 正攝受

samyak-saṃjñapta 以正言曉喩

samyak-saṃkalpa 正思, 正思惟, 正行, 正覺

samyak-saṃniyoga 正安處

samyak-saṃtīraṇā 正觀察

samyak-siddhi 眞有

samyak-siṃha-nāda 正師子吼

samyak-smṛti 正念

samyak-sthiti 正定

samyak-sukhena

samyaktva , 正位, 正性, 眞實

samyaktvaṃ---nyāmam avakrāmati 趣入正性離生

samyaktva-niyāma 正性決定, 正性離生

samyaktva-niyāma-avakramaṇa 入正定

samyaktva-niyāma-avakrānti 入正性離生

samyaktva-niyata 正定, 正定聚

samyaktva-niyatāḥ sattva-rāṣih 正定聚衆生

samyaktva-niyato rāṣiḥ 正定聚

samyaktva-parigraha 無倒攝受

saṃyama , 守護, 律儀, , 禁戒, , 靜息

saṃyamaka , 降伏

saṃyamana 止息

saṃyamayati 止息

saṃyamayya 能止息

saṃyata 密護,

samyoga

saṃyoga , , , 合會, 和合, , 會合, , 相應, , 給侍, 繋屬, 繋縛, , 繫屬, 繫縛, , 聚集, ,

saṃyoga-dravya

saṃyogin

saṃyojana , 和合, 煩惱, , , 結使,

saṃyojana-bandhana 結縛

saṃyojana-dvaya 二結

saṃyojanānām 五下分結

saṃyojana-prasaṅga

saṃyojanīya 所繫縛

saṃyojayāmi 纏綿

saṃyukta , 共生, 助伴, , , 和合, , 所繫, 相應, 相應法, 繋縛, , , 聚集

saṃyuktapiṭaka 雜藏

saṃyuta , , 具足, 和合, , 相應

śāna 商那, 舍那

śanaiḥ 漸漸

śanaiḥ śanaiḥ , 漸漸

śanais

śanaiś-cara 鎭星

sanaraka 地獄

sanātana 不動

sanātha 有依

sa-nātha 有依

sānāthya 依怙

ṣaṇḍa , 密林, 密迹力士

sandānikā 散陀那, 流花

śaṇḍha 奄人

saṇḍha 扇搋

śaṇḍha 旃提羅

ṣaṇḍha 閹人, 黃門

ṣaṇḍhâdi 黃門等

ṣaṇḍhaka 半擇迦, 扇搋迦, 旃提羅

sandhânulepa 塗香

ṣaṇḍha-paṇḍaka 扇搋, 扇搋半擇迦, 黃門

ṣaṇḍhatā 閹人, 黃門

ṣaṇḍhilā 五闡提羅, 扇提羅

saṇḍhilā 羼提羅

ṣaṇḍhilā 闡提羅

śaṇḍila 羼提羅

saṅga 執著, 希求, 愛著, 所取, 所著, 染著, , ,

sāṅga

saṅga , 計著, 貪著

sāṅgana 有點

saṅgatā , 親近

saṇghāṭī 九品大衣

saṅghāṭī 伽梨

saṇghāṭi 伽胝

saṅghātī 納加梨, 衲伽梨

sa-nidāna 有因緣

sanidarśana 可見, 有見

sanidarzana

sanimitta 有相

saniyama 受齋戒, 有戒

sāñjali 叉手

sañjāti 等生

sañjīva 等活

sañjīve mahā-narake 等活大那落迦

sañjñā 僧若, 珊若

śaṅkā 恐慮, , 疑心

saṅkalī-kṛta 鉤鎖

saṅkalī-kṛtaṃ brahma-caryam 鉤鎖梵行

śaṅkara 骸骨

sāṅkāśya 僧柯者

śaṅkha 勝伽, 商佉, 商迦

śāṅkha

śaṅkha 珂貝, , 螺文, , 角貝, 角鬢, , 霜佉, 餉佉

śaṅkha-śikhā 螺髻

śaṅkha-svara-samācāra 螺音狗行

śaṇkha-svara-samācāra 螺音狗行

śaṅkha-varṇa 白色

śāṅkhya

śaṅkita

śaṅkitatva 驚懼

śaṅku ,

śaṅku; aṅka

śaṅkuka ,

san-mārga 正道

san-mitra 善友

sann asaṃś ceti 有及非有

sannāha 僧那, 大誓

ṣaṇṇāṃ viṣayāṇām 六塵

saṇṇāṃviṣayāṇām 六境

ṣaṇ-ṇavati 九十六

sanniveśa 安立

saṅskrit 梵語

śānta , , 善寂, 善順, 奢多, 寂定, 寂滅

sānta 寂靜

śānta 寂靜

sānta 恬怕

śānta 恬怕,

śāntā

santa

śānta 極寂靜, 止息, , 淡泊, 無熱

santa

śanta

śānta 賒多, 賖多, , 靜妙

śānta saddharma 寂正法

śānta-citta 勝奢摩他

śānta-dharma 寂滅法

śānta-dharmatā 寂靜

śānta-mānasa 心寂靜

śānta-mati 靜慧

śāntaṃnirvāṇam 涅槃寂靜

śānta-nirodha 滅盡

śānta-praṇīta 靜妙

śānta-praśānta 寂滅

santāpta 熾然

sântar 超外

sântara 有間

sāntara 有間

sāntara-vyantara 有異品無異品

sāntarāya 有障

śānta-samādhi , 寂定, 寂滅定

santâsanta 有無, 有無二見

śāntatā

śānta-tara 極靜

santati 相續

śāntatva 寂靜

śānti , 寂寞, 寂淨, 寂滅, 寂然, 寂靜, , 息災, 涅槃

śanti 淸涼

śānti , 除滅

śāntika 息災, 扇底迦, 訕底

śānti-karī 寂靜

santikāt

santike , 近處

sāntike 近處

śāntiṃ-gata 入寂滅

śānti-patha 寂靜處

śānti-prāpta sunirvṛta 善寂滅度

śānti-samādhi 寂靜三昧

śānti-svasty-ayana 安樂

śāntitva

santras-

sāntva 軟語, 輭語

sānu 山頂,

sānubandha 相續

sānucara 助伴, 隨行

sānucāra 隨行

sānuśaya 有隨眠

sānusrava 有流

sapakṣa 同品, 同類

sapakṣa evāsti 同品定有性

sapakṣaikadeśavṛtti vipakṣavyāpī-anaikāntika 同品一分轉異品遍轉

sāpakṣāla 有過失

sapakṣe sattvam 同品定有性, 順境

sāparādhika 得重罪

sa-parigraha 所有

saparihāra 開遮

saparitāpana 有怖

saparivāra 其眷屬, 助伴, 隨行

saparivartamāna

saparyavasthāna

śapatha , , 誓心

śapatha-hṛdaya 誓心

sapatnī 妻妾, , ,

sāpattika 有犯

sāpekṣa , , 顧念, 顧戀

sāpekṣā 顧戀

saphala 共果, 有果, 果滿, 爲果

sāphalya 有果報

saprabha

saprabheda 差別

saprajñapti , 有言說

sāpramādika 不放逸

sapramāṇa 有量

saprāṇaka 有蟲

sa-prāṇaka 有蟲

sa-praṇaya 親厚

saprasaṅga 傍論

sapratibhaya 有怖

sa-pratibhaya 有怖

sapratigha 有對, 有礙

sapratighatva 有對, 有礙

sa-prātihārya 有神變

sapratikarman 可治

sapratīśa 恭敬, 愛樂, 親近

sapratisaraṇa 有依

sa-pratisaraṇa 有依怙

sapratisaraṇa 有怙

sa-pratisaraṇa 有怙

sapratisaraṇa 有所依

sapratīśatā

sapratyaya 有緣

sa-pravibhāga 廣分別

saprayanta 有功用

sapta , 薩不荅

sapta bhavāḥ 七有

sapta bhūmayaḥ 七地

sapta dhanāni 七財

sapta dhātavaḥ 七界

sapta divasān 七日, 七日七夜

sapta divasāni 七日

sapta dravyāṇi 七法

sapta dṛṣṭayaḥ 七見

sapta grahāḥ 七曜

sapta mānāḥ 七種慢

sapta manaskārāḥ 七種作意

sapta māsāḥ 七月

sapta parigraha-vastūni 七攝受事

sapta sad-gatayaḥ 七善士趣

sapta saptâhāni 七七日

sapta satpuruṣa-gatayaḥ 七善士趣

sapta śītāḥ 七海

sapta sthānāni 七處

sapta sūryāḥ 七日

sapta vibhaktayaḥ 七例句

sapta vijñāna-sthitayaḥ 七識住

sapta-anitya 七種無常

saptabauddha-parṣadāḥ 七衆

saptabhis tāla-paṅktibhiḥ 七重行樹

sapta-bhūmi 七住, 七地

sapta-bhūmika 七地

sapta-bodhy-aṅga 七菩提分, 七覺, 七覺分, 七覺支

saptabodhy-aṇgāni 七等覺支

saptabodhy-aṅgāni 七菩提分

sapta-bodhy-aṅgāni 七覺分

sapta-bodhy-angāni 七覺支

sapta-bodhy-bodhy-aṅga 七菩提寶

sapta-citta 七心

saptacitta-dhātavaḥ 七心界

saptacittāni 七心界

sapta-daśa bhūmayaḥ 十七地

sapta-dhā

saptadhā samkleśaḥ 七難

saptadhana 七聖

saptadhātavaḥ 七心界

saptādhikaraṇa-śamatha 七滅諍法

saptâdhikaraṇa-śamathādharmāḥ 七滅諍法

saptâdhikaraṇa-śamathāḥ 七滅諍

saptâha 七日

sapta-haimāḥ 七金山

saptâham atināmayāmi 乃至七日

saptâhena 七日, 於七日中

saptâhika 七日

saptāho-rātra 七日七夜

sapta-janman 七生

sapta-karman 七羯磨

sapta-koṭī-buddha-mātṛ 七倶胝佛母

sapta-kṛt 七生

sapta-kṛtvas 七生

saptama

saptama-bhūmi 七住

sapta-māna 七慢

sapta-māsa 七月

saptamātṛ 七摩怛里

saptamī , 七地

saptamī vijñāna-sthitiḥ 第七識住

sapta-naikāyika 七衆

sapta-nairyāṇika 七衆

saptānāṃ ratnānām 七寶

saptâṅga 七分

saptâṅga-pūja 七支

saptânuśaya 七隨眠

sapta-pada-gamana 行七步

sapta-padâśīviṣa-daṣṭa 七步蛇

sapta-prakāra 七種

sapta-pravṛtti-vijñāna 七轉識

sapta-ratna 七寶, 薩不荅羅的捺

sapta-ratna-maya 七寶, 珓珞

saptaratnamaya kūṭāgāra 七寶臺

sapta-ratna-maya stūpa 七寶塔寺

saptaratnamaya stūpa 七寶寺, 七寶浮圖

saptaratnamaya... bhājana 七寶鉢

saptaratnamaya-rāja-kula 七寶宮

saptaratna-samanvāgata 七寶成就

sapta-rātra 七日

sapta-rātriṃ-divasam 七日七夜

sapta-rṣi-tārā 七星

saptāryadhāna 七聖財

saptāryāṇi dhanāni 七聖財

sapta-saṃbodhy-aṅga 七覺分

sapta-sapta 七七

sapta-sapti

sapta-śatāninaya-saṃgītāḥ 七百結集

sapta-śītāḥ 七香海

sapta-sthāna 七處

sapta-tathāgata 七佛

sapta-tathāgatāḥ 七如衆

saptati 七十

saptatriṃśad bodhi-pākṣika-dharmāḥ 三十七品

sapta-triṃśad-bodhi-pakṣikā dharmāḥ 三十七覺支

saptatriṃśad-bodhi-pakṣikādharmāḥ 三十七菩提分法

saptatriṃśad-bodhi-pakṣikā-dharmāḥ 三十七道品

sapta-triṃśad-bodhi-pakṣyān dharmān 三十七菩提分法

sapta-triṃśat 三十七

saptatriṃśat bodhipakṣika dharma 三十七品助道法

sapta-vidha

saptavijñāna-sthitayaḥ 七識住

saptôtsada 七處皆滿

saptôtsada-kāyatā 於其身上七處皆滿

sāra 內實, , 堅固, 堅實, 堅法, 堅牢

sara 娑羅

sāra , 實法

śara

sāra , , 無上, 牢固, 眞實

sara

śara

sāra , , 貞實

sarabha 師子

sarad

śarad

sarada

śarada

sāra-dṛḍha 堅固

śāradya 威德, , 怯弱, 怯懼

śāradya-bhaya , 怖畏, 怯畏, 恐怖,

sarāga 不離欲, 有貪, 未離欲, 未離欲者, 染欲

sa-rāgaṃ cittam 有貪心

sāra-gata 在實, 在肉

sarāgatā 有貪

sāra-gata

sāra-gatasya---jñeyâvaraṇa-pakṣyasya 在肉所知障品

sarahasya 祕密

sarajas 有塵

sāraka 堅固

sārambāṇa 有所緣

sārambaṇa 有緣

śarān...pañca 五箭

śaraṇa , , 所歸, 救濟

saraṇa 有諍

śaraṇa , 歸仰, 歸依, 歸命, 歸趣

saraṇa 流轉

śaraṇa 衞護,

śaraṇa-gamana 三歸, 受三歸, , 歸依, 歸命

śaraṇâgata 來投

śaraṇa-gata

śaraṇa-gati 歸依

śaraṇaṃ gacchatam 應歸

śaraṇa-pragata

śaraṇa-pratipatti-viśeṣaṇa 行差別

śaraṇatā

śaraṇa-traya 三寶, 三歸

śaraṇya 應護, 所歸依

śara-parṇi 差羅波尼, 灰水

saras , 池沼, ,

sārasa 娑羅娑

sārasa-loman 鴻毛

sāra-saṃjñin 堅固想

sarasi-sujāta 蓮華

saras-taḍāga 池沼

sarasvatī 妙音,

Sarasvatī 辯天

sāratā 堅固, 堅牢, 實法, 牢固, 眞實

sārathi

śarati

sāratva 堅固, 眞實性, 貞實

śarāva 應器, 瓦器

śarāvam 捨囉梵, 瓦碗

sāravat 堅固

saraya

sārāyaṇīya 和合

sārdha 一時

sârdha

sārdham ,

sārdhaṃ 共倶

sārdham , 和合, , 障礙,

sārdhaṃ saṃmukhaṃ 對相

sārdhaṃ-vihārin 共住

sārdha-vihārin 共行, 同住, 同學

śārdūla 師子

sarga 世間, 化生, , 次序, 次第, , , 造化

sargaka 出生

śari 舍利

śarī 舍利

śārī 舍羅

sārīkā 舍利

śārikā 舍羅

śarīra 佛舍利, 佛骨, 依止, , 室利羅, 實利, , 形像, 形色, 攝哩藍, , , 聖軀, 舍利, 色身, 設利, 設利羅, , , 身色, 身體, , 遺形, 靈骨, 骨身, , 體性

śarīra-bheda 捨身

śarīra-dhātu 身界

śarīra-dhātuka 身界

śarīra-gati 便利

śarīrâlambanatva 緣身

śarīraṃ duḥkham 身苦

śarīra-māṃsa 身肉

śarīra-pradeśa 身分

śarīra-prakāśa

śarīra-pratimā 形像

śarīra-saṃghāta 全身舍利

śarīra-stūpa 舍利塔

śarīratā

śarīravat 有身

śarīrâvayava 身分

śarīrika

śarīrin 衆生

saritā 莊嚴, 長貪

sarjarasa 薩折羅娑, 薩闍羅娑

śarkalā

śarkara

sarkara 沙礫

śarkara 沙礫, , 瓦石, 瓦礫,

śarkarā 石蜜

śārkara 石蜜

śarkara ,

sarkara-kaṭhalya 沙礫

śarkara-madhu 石蜜

śarman

sarpa ,

sarpa-daivata 龍神

sarpauṣadhi 薩裒煞地

sarpiḥ-pradyotika 酥燈

sarpi-maṇḍa 醍醐

sarpir-maṇḍa 醍醐

sarpis 熟酥, , , 酥油, 醍醐

sarpis-taila 酥油

sarpi-taila 酥油

sarṣapa 舍利婆婆, , 芥子, 薩利殺跛

sarṣapa-phala 芥子

sarṣapopama-kalpa 芥子劫

sārtha 商人, 商侶, , 衆生, 賈客

sârthaka 有義

sārthaka

sārthakya 利益

sārthavāha 商主

sārtha-vāha 商主, 商人, 導師, 導首, 賈客

sārthika 同宗, 商人

sarūpa

sārūpya , 同類, 如法, 應量, 隨順

sarva 一切, 一切世間, 一切所有, 一切法, 一切皆, 一切種, , 僉共, , , , 所有, , , 普遍, , 無量, , 皆悉, 皆普, , 種種, , 等共, , , 薩婆, , , 諸所有, 諸法, , , 遍一切,

sarvā avasthā 一切分位

sarvā diśaḥ 諸方

sarva eva 咸倶

sarvā prajñā 一切慧

sarva tathāgatāhbinukha-vijñāpana-labdhi 諸佛現前三昧

sarva-acāra-mala 一切有漏法

sarva-alamba 一切境

sarva-aṅga 一切分

sarva-artha 一切種利

sarva-arthatā 一切利

sarva-ārya-pudgala 諸聖者

sarva-āvaraṇa-vimukti-lakṣaṇa 離一切障

sarva-bhadra-caryā 普賢行

sarvabhāva 一切有

sarva-bhāva 一切法

sarvābhāva 一切都無所有

sarvabhāva 諸法

sarva-bhaya 一切惡趣

sarva-bhaya-upadrava 一切憂苦

sarvabhayopadravakāntāra 險道

sarvâbhibhū 無畏

sarvâbhilāpâviṣaya 不可說, 難思議

sarva-bhuj 食一切

sarva-bhūmi 諸地

sārva-bhūmika 一切地

sarva-bhūta 一切有情, 一切衆生

sarva-bījaka 一切種, 一切種子

sarva-bījakam ālaya-vijñānam 一切種子阿賴耶識

sarva-bījakam vijñānam 一切種子識

sarva-bījaka-vijñāna 一切種識

sarva-bīja-vijñāna 一切種子識

sarva-bodhi-pakṣya 一切菩提分法

sarva-bodhisattva 一切諸菩薩

sarva-buddha 一切佛, 一切覺, 一切諸佛, 一切諸如來, 諸佛, 諸佛世尊

sarva-buddha-dharma 一切佛法

sarva-buddha-dharma-deśanā-saṃdhāraṇata 持一切佛法

sarva-buddhaiḥ samam 與諸佛同

sarva-buddha-kṣetra 一切佛刹, 一切佛國土, 無際土

sarva-buddhâṅgavatī dhāraṇī 諸佛集會陀羅尼經

sarva-buddha-śaikṣya 一切佛弟子

sarva-buddha-samatā 一切佛平等性

sarva-buddha-saṃgīti 諸佛集

sarva-buddhi 一切智, 一切覺

sarva-cetas 一切心

sarva-cetasā 專心

sarva-citta 一切心, 諸心

sarvadā 一切, 一切施, , ,

sarvadā...asti 恆有

sarva-dāna 一切施, 薩縛達

sarva-darśin 一切見, 普現, 諸佛

sarva-dehin 一切衆生, , 衆生, 衆生身

sarva-deśa 一切方所

sarva-dharma 一切

sarvadharma 一切法

sarva-dharma 一切法

sarvadharma 一切萬法, 一切諸法

sarva-dharma 諸法

sarva-dharmā anātmānah 一切法無我

sarva-dharma-abhisaṃbodhi-vaiśāradya 一切智無所畏, 等覺無畏, 諸法現等覺無畏

sarva-dharmâbhisaṃbodhi 知一切法

sarva-dharmâbhisambodhi-vaiśāradyaṃ 正等覺無畏

sarva-dharma-gatiṃgata 通達一切法

sarva-dharmāḥ 無願

sarva-dharmāḥ anityāḥ 一切法皆無我

sarva-dharmaiśvarya-bala 一切法中得自在力

sarva-dharma-nairātmya 一切法無我

sarva-dharmāṇāṃ bhūta-nayaḥ 諸法實相

sarva-dharmāṇāṃ dharmatā 諸法實相

sarva-dharmāṇāṃdharmatā 諸法實相

sarva-dharmāṇāṃprakṛtiḥ 法性

sarva-dharma-naya-kuśala

sarva-dharma-paramārthāvatāra-jñāna 一切法第一義智, 入一切法第一義智

sarva-dharma-parikṣā 觀法

sarva-dharma-pratilambha 得一切法

sarva-dharma-samatā 一切平等

sarva-dharma-saṃjñā 一切諸法想

sarvadharma-śūnyatā 一切法空

sarva-dharma-śūnyatā 諸法皆空, 諸法空

sarva-dharma-svabhāva 諸法自性

sarva-dharmatā 一切法, 一切法性

sarva-dharma-tathatā 一切法如, 一切法門, 諸法實相

sarva-dharma-vaśa-vartin 於一切法而得自在

sarva-dhātu 一切界

sarva-dhātuka 一切界

sarvādhiṣṭhāna 一切依處

sarvâdhva-ga 通三世

sarvâdhvaka 三世

sarva-dhyāna 一切靜慮

sarvādīnavānuśaṃsa 一切過患及與功德

sarva-doṣa 衆過患

sarva-dṛṣṭi 諸見

sarva-dṛṣṭi-gata 一切見趣

sarva-duḥkha 一切苦, , 衆苦

sarva-duḥkha-prakāra 衆苦

sarva-ga , 遍在, 遍行

sarva-gāmin 遍行

sarva-gata 周遍, 虛通, 遍一切, 遍一切處

sarva-gatatva

sarva-gati-hetu 一切趣因

sarva-guṇa 一切功德

sarva-guṇalaṃkāra-vyūha 一切淨功德莊嚴

sarva-guṇâlaṃkāra-vyūha 衆德本嚴淨三昧正定

sarvair buddha-guṇaih 佛功德

sarva-jagad-upajīvya 衆生

sarva-jagat 一切衆生

sarva-jagat-pāra-gata 度諸衆生

sarva-janman 一切生

sarvajña 一切敏, 一切時分

sarva-jña 一切智人

sarvajña 一切智者

sarva-jña 一切種智, 如來, 徧知

sarvajña 薩云若, 薩伐若, 薩婆若, 薩婆若多, 薩婆若那

sarvajñā 薩般若

sarvajña 薩藝然

sarvajñā 諸佛

sarvajña-bala 一切智

sarvajña-bhūmi 一切智地

sarvajña-dharmatā 一切智

sarvajña-jñāna 一切智, 一切智人, 一切智智

sarva-jña-jñāna 一切智智

sarvajña-jñāna 一切種智

sarvajña-jñāna- 愍慧

sarvajña-jñāna 敏慧, 種智

sarva-jñāna 一切智, 一切智智

sarvajñāna 一切相智

sarva-jñāna 薩婆若

sarva-jñāna-saṃgraha 攝一切智

sarva-jñatā 一切智

sarvajñatā 一切智相

sarva-jñatā 一切種智

sarvajñatā 佛智

sarva-jñatā 智慧, 薩婆若

sarvajñatā 薩般若多

sarva-jñatā-citta 一切智心

sarva-jñatā-jñāna 一切智智

sarvajña-tattva 一切智

sarva-jñatva 一切智, 一切種智

sarvajña-yāna 敏慧

sarva-jñeya 一切所知境, 一切所知境界

sarva-jñeya-suvicāritayā buddhyā 一切所知善觀察覺

sarvākâbhisaṃbodha 圓滿加行

sarva-kāla 一切時, 一切時分, 三世,

sarva-kālam , , 於一切時

sārva-kālikam 一切時

sarva-kāma 一切欲

sarvakāma 薩婆迦摩

sarva-kāma 衆願

sarva-kāma-viṣaya 一切欲

sarva-kāṅkṣā-cheda 除疑惑

sarvākāra 一切品類

sarvâkāra 一切種, 衆相, 諸相

sarvākāra 遍一切種

sarvākārāḥ pariśuddhayaḥ 一切種淸淨

sarvâkāra-jñatā 一切相智, 一切種, 一切種智, 種智, 薩婆若

sarvâkāra-jñatā-caryā 道行

sarvâkāra-jñatā-vibhāga 種智

sarva-karaṇa 一切因

sarvākārāpagata-tamaska 離一切闇

sarvākāra-paripūrṇa 衆相圓滿

sarvākārāś catasraḥ pariśuddhayaḥ 四一切種淸淨

sarvâkāra-sarva-dharma 一切法

sarvākāra-sarva-jña-jñāna 一切行相一切智智

sarvâkāra-satya-darśana 一切種智

sarvâkāra-svarūpa 一切自相

sarvākāra-vara-jñāna 一切種妙智

sarvâkāra-varôpetāśūnyatā 一切種智

sarvâkāra-varôpeta-śūnyatâbhinirhāra 一切種智

sarva-karman 一切業, 諸事業

sarva-karma-patha 一切業道

sarva-kāya-karma jñāna-pūrvaṃgamaṃ jñānânuparivarti 一切身業隨智慧行

sarva-kleśa 一切惑, 一切煩惱, 煩惱皆

sarvakleśa 薩婆吃隸奢

sarva-kleśa 諸煩惱

sarva-kleśa-kośa 一切煩惱藏

sarva-kleśa-niranubandha-jñāna 一切煩惱不隨縛智

sarva-kriyā 一切所作事

sarvakṛt 一切所作

sarva-kṣetra 諸世間

sarva-laukika 一切世間

sarva-loka 一切世間

saṛva-loka 一切衆生

sarva-loka 世間, 擧世

sarva-loka-dhātu 一切世界

sarva-lokânukampaka 哀愍世間

sarva-loka-priya-darśana 一切衆生喜見

sarva-loka-stha 一切

sarvaloka-vipratyanīyaka 俗穢

sarva-loka-vyavalokanā 遍觀世間

sarva-loke’nabhirati-saṃjñā 世間不可樂想

sarvâlpa 極少

sarvaṃ 普悉

sarvam idam 一切物

sarvaṃ śūnyam 一切皆空

sarvam...jagat 一切世間

sarva-mahā-māra 衆魔

sarva-mahā-māra-pramardanôttama-siddhi 降伏一切大魔最勝成就, 降伏魔怨

sarva-mala-apagata 離諸垢

sarva-māṃsa 一切肉

sarvamanātmakam 無我

sarvamanityam 無常

sarva-māra-bala 一切魔怨大威力

sarva-māra-pramardin 摧伏一切魔怨

sarvamaśubham 不淨

sarvaṃ-vijñānam 一切識

sarvān 此輩

sarvâṅga-pratyaṅgôpeta 身分

sarva-nidāna 一切因緣

sarva-nimitta 一切相

sarva-nivaraṇa-viṣkambhin 除蓋障

sarva-nivāraṇa-viṣkambhin 除蓋障

sarva-pāpa 一切染, 一切罪, 惡法, 罪性

sarva-pārśva 周圍

sarva-paścima 最後一念

sarvâpāyôpapatti 墮諸惡趣

sarva-prada 普施

sarva-pradhāna 最第,

sarva-prakāra 一切品, 一切品類

sarva-prakāram 一切種

sarva-prathamatara 先來

sarva-pratigha 一切瞋

sarva-prativiśiṣṭa 一切最勝

sarva-pūjā 種種供養

sarva-puṇya-samuccaya 集一切功德

sarva-puṇya-samuccaya-samādhi 等集衆德三昧

sarva-rāga 一切欲

sarva-rāga-viśuddhitā 煩惱淸淨

sarva-raṅga 五色

sarva-ratnâkāra 無量寶

sarva-ratna-maya 衆寶

sarvârtha 一切事, 一切義, 諸事, 諸利

sarvârtha-bodha 一切覺

sarvârtha-samṛddhi 一切事成

sarvârtha-siddha 一切義成

sarva-rūpa-saṃdarśana 現一切色身, 現入衆像

sarva-ruta-kauśalya 普曉諸音

sarvarutakauśalyā 法音方便

sarva-ruta-kauśalya 解一切衆生言語, 解一切衆生語言

sarvarutakauśalyā.... dhāraṇī 曉了一切諸音總持

sarva-ruta-kauśalya-dhāraṇī 了一切音總持

sarvaruta-kauśalyânugatā dhāraṇī 曉一切音方便總持

sarvarutakauśalyâvartā 曉一切音方便總持, 曉了一切諸音總持, 法音方便

sarvârya-pudgala 一切聖人

sarvāsā 薩羅縛奢

sarva-samatā 一切平等

sarva-samatā-praveśa 入一切平等

sarva-samayam

sarva-saṃgrāha 攝一切

sarva-saṃgraha 總攝

sarva-saṃgrāha 總攝一切

sarva-saṃjñā-kṛta-bandhana 一切妄想顚倒

sarva-saṃkhyāta 一切物

sarva-sampad-adhigamāya nairyāṇika-pratipat tathatva-vaiśāradyaṃ 說出道無畏

sarva-saṃpatti 一切具足

sarva-saṃskāra 一切諸行, 諸行

sarva-saṃskārā duḥkhāḥ 一切皆苦, 一切行苦

sarva-saṃskārāanityāḥ 諸行無常

sarva-saṃskārāḥ 一切行

sarva-saṃskṛta 一切有爲, 一切有爲法

sarva-śarīra 一切身

sarvaśas 一切, 於一切處, , ,

sarva-sāsrava 一切有漏

sarva-śāstra-jñāna-samudāgama 證得一切論智

sarvāsatī

sarva-sattva 一切, 一切有情, 一切有情之類, 一切衆生, 世間有情, 有情

sarvasattva 薩和薩

sarvasattva- 薩和薩

sarva-sattva 衆生, 諸有情, 諸群生, 諸衆生

sarva-sattva-adhiṣṭāna 安樂一切有情

sarva-sattva-apāya 棄於衆生一切惡趣

sarva-sattva-apāya-jahanā 離諸惡趣

sarva-sattva-dhātu 一切有情界

sarva-sattva-dhātu-paritrāṇatā 救度一切衆生, 救護衆生

sarva-sattva-hita 利益衆生

sarva-sattvair 衆生類

sarva-sattva-kleśa-vāsanā 一切煩惱習氣

sarva-sattva-nimitta 一切衆生

sarvasattva-pāpa-prahāṇa 一切衆生離諸惡趣

sarva-sattva-paritrāṇa 度一切衆生, 救護一切衆生

sarva-sattvās tathāgata-garbhāḥ 一切衆生有如來藏

sarva-sattva-samatā 一切衆生平等

sarva-sattva-vajratā 一切衆生平等

sarva-sattva-vinaya 一切有情調伏

sarva-sattvôpajīvyatva 利益衆生

sarva-śeṣatas 一切處

sarvasiddhārtha 薩婆悉多

sarva-siddhīḥ prāpnuyuḥ 作利益事

sarva-śīla 一切戒

sarvāsrava-kṣaya 一切漏盡

sarvâsrava-kṣaya-jñāna-vaiśāradyaṃ 漏永盡無畏

sarva-sthānântara 一切處

sarvâsti-dāna 一切捨

sarvāsu...gatiṣu 諸趣

sarva-sukha-phāṣa-vihārartha 採毅

sarva-sukhôpadhāna- 施安

sarva-sūkṣma 極細

sarvasyāṃjātau 生生世世

sarvatā 一切性

sarvataḥ 遍一切種

sarvataḥ parivārya 周匝圍繞

sarvatas 一切, 一切種, 一切處, 周遍, , 於一切處, 普遍, 諸方, , 遍一切, 遍一切處, 遍處

sarva-tathāgata 一切如來, 一切諸佛, 群聖, 諸如來

sarva-tathāgata-jñāna-mudrā 一切如來智印

sarva-tathāgata-muṣṭi 一切如來智印

sarvathā 一切, 一切方便, 一切種, 一向, , , , 必定, , , 決定, 由一切種

sarvatha

sarvathā , 諸相

sarvathā na-asti 一向無

sarvathā nâsti 全無

sarvathâbhāva 全無, 永無

sarvathā-jñāna 一切種智

sarvathānâsti

sarvāthasiddha 一切事成, 一切成就, 一切義成就, 薩婆悉多, 薩婆悉達多, 薩婆悉馱, 薩婆曷剌他悉陀

sarvathātva 一切種

sarvâtmatā 一切我

sarvatra 一切, 一切世, 一切位中, 一切所, 一切處, , 於一切, 於一切世, 於一切時, 於一切處, , 普恆, 普於一切, 無量境界, , , , 諸處, , 遍一切處, 遍處, 遍行

sarvatra jñeye 於一切境界

sarvatra vaśitāprdpti 十自在

sarvatraga

sarvatra-ga 徧一切,

sarvatraga

sarvatra-ga

sarvatraga 遍行

sarvatra-ga 遍行一切

sarvatragahetu 徧行因

sarvatraga-hetu 牽引因

sarvatragâkhya 遍行

sarvatra-gāmin 至處, 遍行, 遍趣

sarvatra-gāminī pratipad 遍趣行

sarvatra-gāminī---pratipad 遍趣正行

sarvatra-gāminī-pratipaj-jñāna-bala 徧趣行智力, 遍趣行智力

sarvatragârtha 徧一切處

sarvatragatva 遍行

sarva-traidhātukâdhipati 三界主

sarvatra-jñāna 一切智

sarvatra-jñeye 於一切法

sarvatrânugata 周遍, 普遍, 遍行

sarvatva 普攝

sarvâvabodha 一切覺

sarva-vāda-caryôccheda 言語道斷

sarva-vāk-karma jñāna-pūrvaṃgamaṃ jñānânuparivarti 一切口業隨智慧行

sarvāvasthā-prayoga 一切分位加行

sarva-vastu 一切事, 諸法

sarva-vastuka 一切事

sarva-vastūni 諸法

sarvāvat 一切, 一切悉, 周遍, , 普遍,

sarvāvatī'yaṃ lokadhātu 三千大千

sarva-vedita 一切受

sarvāveṇika-buddha-dharma 一切不共佛法

sarva-vid 一切智, 遍一切, 遍智

sarva-vid-dhṛdaya 一切佛心

sarvâvikalpanatā 離一切分別

sarva-vīrya 一切精進

sarva-viṣaya 一切境

sarva-vyasana 一切煩惱障

sārvayānikī 一切乘

sarve 僉皆, 咸悉, 輩類

sarve anyonya-bhavanāni gatvā 各相

sarve anyonyasya 各相

sarve bhāvāḥ 一切有爲

sarve dharmā anātmānaḥ 諸法無我

sarve dharmāḥ 一切法

sarve saṃskārāḥ 一切有爲, 諸行

sarve saṃskṛtā 一切有爲

sarve saṃskṛtā dharmāḥ 一切有爲法, 一切法

sarve...ārya-pudgalāḥ 一切聖人

sarve-bodhi-sattvāḥ 一切菩薩

sarvedharmāḥ 諸法

sarveṇa ,

sarveṇa prakāreṇa 一切種

sarveṇa sarvam 一切一切, 一切種, 一切種皆, 一切種類, 一切都,

sarveṇa sarvaṃ na santi 全無

sarvêndriya 諸根

sarveṣām...kleśānām 諸惑

sarveṣu 於諸有情, 普於一切

sarveṣu nikāya-antareṣu 諸部

sarvo mohaḥ 一切無明

sarvôpadhi 一切依

sarvôpakaraṇa 一切資具

sarvôpakleśa-mala 一切煩惱垢

sarvôtpatti 一切法

ṣaṣ , 六種, 合殺

-śas

śaśa , , 舍支

śaśa-dhara 懷兎

śasaka 導示

śaśaka 舍舍迦

saśakya

saśalya 苦惱

sasaṃprayoga 相應, 相應法

śāsana 佛教, 佛法, 佛聖教, , 如來聖教, 威伏, 學世, 所說法, 所證,

śāśana

śāsana 教令, 教化, 教法

śasana 正法,

śāsana 法教, 法義, 法詔, 法輪, , 經法教, 聖教, 能伏, , 遺教, 遺法

śāsana-apavāda 譏謗

śāsana-lopa 教法壞

śāsanam 佛教

śāsana-pratihata 憎背聖教

śāsana-pratyarthika 聖教怨敵

sasaṅgatā , 親近

sāśaṅka 有疑

sāśaṅka-saṃmata 有疑

sāśaṅkatva 疑慮

śaśa-roma 兎角, 兔角

śaśa-śṛṅga 兎角, 兔角

śaśa-viṣāṇa 兎角, 兔角

śāsayaṃti 導示

śaśī 舍支

śaśin 舍支

śaśorṇa 一兎毛塵

saśraddha , 信心

sāsrava 有流, 有漏, 有漏法

sāsravā dharmāḥ 有流, 有漏法

sāsrava-jñāna 有漏智

sāsrava-karma-hetuka 有漏業因

sāsrava-karma-klesa 有漏諸業煩惱

sāsrava-karman 有漏業

sāsravaṃ cittam 有漏心

sāsravaṃ vastu 有漏法

sāsrava-mārga 有漏路, 有漏道

sāsravânāsrava 有漏無漏

sāsrava-prajñā 有漏慧

sāśraya 有依, 有所依

śāsṛ-kula 佛家

śāstā deva-manuṣyāṇām 天人師, 舍多提婆摩菟舍喃

śāstā saddharmaṃ 寂正法

śāstādevānāṃcamanuṣyāṇāṃca 天人師

śāstāloke 天人師

ṣaṣṭha 第六

ṣaṣṭhī 六地, 第六地

ṣaṣṭhī vijñāna-sthitiḥ 第六識住

ṣaṣṭi 六十

śāsti 教誡

śāsti sma

śāstisma

śāstṛ 世多羅, 世尊, 世雄, 佛大師, 善知識, 大師, 天人師, 天師, 如理師, 寂靜, 尊者, 導師, , 師主, 教師, 無上法王, 聖師, 能調

śāstra 世典,

śastra

śāstra 典籍

śastra , 刀仗, 刀子, 刀杖, , 器仗

śāstra 因論, 奢薩擔羅, , 書論, 本論, 正論

śastra

śāstra 聖教, 聖說, 舍薩擔羅, , 論書, 諸論, 阿毘達磨藏

śastrādāna 持刀

śastra-hāraka 持刀

śāstra-jña 善知論, 諸論

śāstra-jñatā 善知論, 善知諸論, 知法

śāstra-jñatā-vipakṣa 善知論所對治

śastraka , 大刀

śastra-kāra 法主

śāstra-kāra 論主

śastra-kṛt 法主

śāstra-kṛt 論主

śastramaya 鐵輪

śāstra-pāṭha 阿毘達磨藏

śāstra-saṃjñaka 文句

śāstra-saṃjñāka

śāstratas 聖說

śāstṛ-kṛtya 佛事

śāstṛ-saṃpad 大師圓滿

śāstuḥ 佛教

śāstuś śāsanedharmeṣu 佛法

sasvāmika 有主

śaśvat

śaśvat dṛṣṭi 常論

śāśvata 一切時常, 不壞, 不變, , 常住, 常恆, 常持, , 有常, 無有變易, 究竟

śāśvata-dṛṣṭi 常見

śāśvata-lakṣaṇa 常住相

śāśvatam

śāśvatânta 常邊

śāśvata-prasaṅga 應是常

śāśvatatva 不變, , 常住

śāśvatatva-prasaṅga

śāśvata-vāda 常住論, 計常論

śāśvata-vādin 執著常論, 常論

śāśvatāya paraiti 墮常邊

śāśvatika 常住

śāśvatôccheda 斷常

śāśvatôccheda-dṛṣṭi 斷常

śāśvatôcchedânta-grāha 常斷邊執

sasya , 稻穀, , 稼穡,

śasya

sasya , 苗稼

śasya 苗稼

sasya

sasya-jāti 稼穡

sasya-saṃpad 富樂

ṣaṭ

sat 仁者

ṣaṭ

sat , , , 妙善, , 微妙, , 有智, 有智者, 有法, 有物, , , , 眞實, , , , 賢良

ṣaṭ kāmavacarā devāḥ 六欲天

ṣaṭ kāraṇāni 六種因

ṣaṭ kleśāḥ 六煩惱

ṣaṭ śāstārāḥ 六師

ṣaṭ sātatyā

ṣaṭ sparśāḥ 六觸

ṣaṭ sparśa-kāya 六觸身

ṣaṭ tṛṣṇā-kāyāḥ 六愛身

ṣaṭ...deva-nikāyāḥ 六天

ṣaṭ...sparśâyatanāni 六觸處

sat-√kṛ , 敬重, 禮敬, 致敬

śata 一百

śāṭa 內衣

śāta 可愛

sāta 平安

śāta

sāta

śata

śāta

śata

śāṭa

sāta 適悅

Śatabhiṣā 舍多毘沙

śatadhā 百分

śata-guṇa 百倍

śāṭaka , 手巾, , 舍勒, 舍吒迦

śata-kiraṇa 百千光明

śatam śikṣā-karaṇi 百衆學

śatam śikṣā-karaṇīya 百衆學法

śatamdharma 百法

śātana

śatana 敗壞

śātana 敗壞

sātantya-kāri 常恆

śatāpadī 蚳蛆, 蜈蚣

śatāpadīyo 蚰蜒

śata-pañcaka 五百

śata-pattra 蓮花

śatapuṇya 百福法

śata-puṇya-lakṣaṇān 百福相, 百福莊嚴相

śata-rasa 百味

śata-rasa-bhojana 百味飮食

śata-sahasra , 十萬, 百千, 百千數, 百萬

śata-sahasra-guṇa 億倍, 百千倍

śata-sahasra-guṇaṃ samākhyātam 說百千數

śata-sahasratama 百千分

śataśas 百分, 百種

sataścâsataśca 有無

śatâṣṭa 一百八

sāta-sukha-sahagata 樂倶行

satata , 常時,

sātata

satata 恆常

satata-dṛṣṭi 身見

satatam ,

śatatama 百分

śatatamīṃ---kalām 百倍

satata-pravardhita

satata-samita 常恆

satata-samitâbhiyukta 常精進

satata-samitam , , 恆常, 恆常無間, 無間無缺

sātata-vihāra 恆住

sātatika

satattva 有我,

sātatya , , 恆常, 無間, 畢竟, 相續無間

sātatya-karaṇīya 常修習

sātatya-kāritā 常作

sātatyena

ṣaṭ-cetanā-kāyāḥ 六思身

śaṭha 奸詐, , , 諂曲, 諂詐

śāṭha 諂詐

śaṭha 諂誑, 諛諂,

śaṭhaka 修調, 儱戾

śāṭhiya , 諂曲

śāṭhya 諂詐, 奢陀, 奸詐, , , 欺誑

śāthya 誐嚕,

śāṭhya 諂曲

śāṭhyaṃ vā vakratā 欺怠, 欺紿

śāṭhya-mada-māyā 諂誑憍

sati 卽爲, 現有

śāṭī

sati 雖有

śāṭikā

śatimā 百分

sātireka 所餘,

sātisāra 有所違越

sātisāro bhavati 得罪

sātisārobhavati

ṣaṭkāmavacarā deva-nikāyāḥ 六欲天

sat-kāra 供養, , 名聞

satkāra 奉侍, 恭敬, 愛事

sat-kāra , 禮敬, , 讚歎, ,

satkāra-lābha 利養, 敬養

satkāraṃ kariṣyati 方當

ṣaṭ-kāraṇa 六因

ṣaṭkāraṇāni 六因

sat-kārârha 可敬

satkārārha 可敬

satkārârtham 爲供養

satkareta 供奉養

satkartavya 恭敬

sat-kartavya 應恭敬

sat-kārya 因中有果

sat-kārya-vāda 因中說果

sat-kāya 僞身, 有身, 滅身, 破身

satkāya 薩迦耶, 身見

satkāya-darśana 身見

satkāya-dṛś 身見

sat-kāya-dṛṣṭi 僞身見

satkāya-dṛṣṭi 執著我見, 壞見, 我見, 有身見, 薩迦耶見, 身見

sat-kāya-dṛṣṭi 離身見

satkāya-dṛṣṭi-patita 身見

sat-kāya-nirodha 離身見

satkāyântagrāha-dṛṣṭi 身見邊見, 身邊二見

sat-kriyā 供養

satkṛta 供敬, 奉侍

sat-kṛta 恭敬, 所尊敬,

ṣaṭ-kṛtvas 六時

sat-kṛtya 一心, 專意, 恭敬

satkṛtya 慇重

sat-kṛtya , 敬重, 正意

satkṛtya 殷重, 申敬, 重法

satkṛtya-dānatā 慇重惠施

satkṛtya-kārin 恭敬

satkṛtya-prayoga 殷重加行

satkṛtya-prayogitva 殷重加行

sātmya 應作,

ṣaṭ-pāramitā 六度, 六德, 六波羅蜜, 六波羅蜜多, 六種波羅蜜

ṣaṭ-pāramitāḥ 六到彼岸

ṣaṭ-pāramitā-saṃgīti 六波羅蜜

sat-patha 正道

sat-pauruṣya 丈夫

sātpauruṣya-yukta 善士

sat-puruṣa 丈夫, 上士, 仁者, 勝人, 善丈夫, 善人, 善友, 善士, 善知識, 大士, 正善丈夫, 正士

satpuruṣa 賢善

sat-puruṣa 賢士, 賢聖

satpuruṣa-gati 賢善行

sat-puruṣāṇāṃ darśī 親近善士

satpuruṣâpāśraya 近善士

satpuruṣa-saṃsevā 親近善友, 親近善士

sat-puruṣa-saṃsevā 親近善士

satpuruṣa-sevin 親近善士

satṛṣṇa , 有愛

śatru , , , 怨家, 怨敵, 怨結, 怨賊, 捨覩嚧, 爍覩嚧, 設咄嚕, 設覩嚕, 設都嚧

śatru-pakṣa

ṣaṭ-sahasra 六千

ṣaṭ-samāsa 六離合釋

Ṣaṭ-samāsa 殺三摩娑

ṣaṭ-samāsāḥ 六合釋

ṣaṭ-saṃjñā-kāyāḥ 六想, 六想身

ṣaṭ-śāstārāḥ 六師外道

ṣaṭsu bhūmiṣu 六地

ṣaṭsu kāleṣu 六時

satsu saṃvidyamāneṣu 現有

sattā , , 有相

sattâsattā 有無

satthar 世多羅

śatthar 世多羅

ṣaṭ-triṃśat 三十六

sattva , , 人天, 剛決, , , 勇健, 含識, , 喜樂, , , 士夫, 大士, , , 心力, , , , 有情, 有情者, 有情類, 有相, , , , 生靈, 索哆, 群萌, 萌類, 薩埵, 衆生, 諸有情類, , 闇塞

sattva upapādukaḥ 化生有情, 化生衆生

sattva-akhya 有情攝, 說名衆生

sattva-ālambana 有情緣, 衆生緣

sattva-artha 利衆生

sattva-bala 人力

sattva-bhājana-loka 器世間

sattva-bhavana 衆生身

sattva-bhoga 衆生受用

sattva-carita-sahasra 有情八十千行

sattva-deha 衆生身

sattva-dhātu 人本, 有情界, 衆生, 衆生世間, 衆生性, 衆生界, 衆生身

sattva-dravya 有情

sattva-dṛṣṭi 衆生見

sattva-gaṇa 一切衆生

sattva-guṇa 衆生性

sattvāḥ 群品類

sattvâheṭha 不惱衆生

sattva-hetu 爲物, 爲諸衆生

sattva-hita 利有情, 利益衆生, 有情利益

sattva-hitaṃ-kara 利益衆生

sattva-hitârtham 利樂有情

sattva-hitâśaya 利物

sattvâkara 衆生

sattva-kārya 利衆生事

sattva-kaṣāya 衆生濁

sattva-kāya 有情類, 衆生身

sattvâkhya 情數, 有情, 有情數, 衆生

sattva-kriyânuṣṭhāna 利益衆生

sattva-kṛtya 利衆生事, 衆生業

sattva-kṣānti 生忍

sattva-lakṣaṇa 衆生相

sattvālambanā maitrī 有情緣慈

sattvālambanā-karuṇā 衆生緣慈

sattva-loka 有情世間, 衆生, 衆生世間

sattvān anupahatya 不惱衆生

sattvānām 無色界

sattvānāṃ karmabhiḥ 衆生業

sattvānāṃ pratityasamutpādaḥ 有情緣起

sattvānāṃ-kṛtaśaḥ 爲度有情

sattva-nikāya 有情之類, 有情種類, 有情衆, 衆生, 衆生界中

sattva-nimitta 衆生, 衆生想

sattvânugraha 攝衆生, 饒益有情

sattvânugrāhaka 攝取衆生, 饒益有情

sattvânugrāhakaṃ śīlam 饒益有情戒

sattvânugrāhakam...śīlam 攝衆生戒

sattvânugrahaṇa 攝有情

sattvânugraha-śīla 攝衆生戒

sattvânukampā 愍有情

sattvânukampana 憐愍衆生

sattvānunaya 愛諸有情

sattvânuvṛtti 隨生

sattva-pācana 成熟衆生

sattva-pada 衆生見

sattva-pāka 化衆生, 成熟衆生

sattva-paripācaka 成就衆生, 成生

sattva-paripācana 建立衆生, 成就衆生, 成熟衆生

sattva-paripācanatā 成熟有情

sattva-paripāka 成熟, 成熟有情, 成熟有情行, 成熟衆生, 教化一切衆生, 教化衆生

sattva-paripāka-caryā 教化一切衆生

sattvâparityāga 利物

sattva-prajñapti 施設我

sattva-rāśi 聚衆生, 衆生, 衆生界

sattvârtha 利有情, 利益衆生, 利衆生事, 大義, 度諸衆生, 有情義利, 有情饒益, 衆生

sattvârtha-karaṇa 饒益有情

sattvârtha-kriyā 利他, 利有情事, 利益衆生, 饒益有情

sattvârtha-kriyânuṣṭhāna 利益衆生

sattvârtha-kriyā-prayoga 勤修習利有情事

sattvârtha-kriyā-śīla 接生戒, 攝衆生戒, 饒益有情戒

sattvârtha-prayukta 利他

sattvārthôpāya 有情饒益方便

sattva-sabhāgatā 有情同分

sattva-saṃbhava 有衆生

sattva-saṃgraha 攝取衆生, 攝受有情

sattva-saṃjñā 衆生想

sattva-saṃkhyāta 有情, 有情數, 有情數色

sattva-saṃtāna 彼衆生, 衆生相續

sattva-saṃtānika 衆生身中

sattva-sāmya 有情等, 衆同分, 衆生等

sattva-sāpekṣa 顧念有情

sattva-sāra 三界雄, 天人尊, 如來, 無上士

sattvâsattva 情非情

sattvâsattvâkhya 情非情

sattvâśaya 衆生心

sattvâtman 自他

sattvâtma-sama-darśika 自他平等

sattvāvāsa 有情居

sattva-vastu , 有情事, 有情物

sattva-vikalpa 分別異

sattva-vikṛti-pratisaṃyukta 衆生

sattvêndriya-parâpara-jñāna-bala 根上下智力

sāttvika 勇健

satva 有情

satva-avabodha 諦能覺

saty ātmani 我有

satya 事實, 四諦, 娑底也, , 實語, 實諦, 有義利, , , 眞實, 眞理, 眞諦, 眞諦理, 聖諦, 至誠, 薩底也, 薩跢也

Satya 薩遮

satya , 誓言, , 誠實, 誠諦, , 諦實, 諦理

satya-abhisamaya 聖諦現觀

satya-ākāra 諦相, 諦行相

satyābhisamaya 諦現觀

satya-catuṣṭaya 四眞諦, 四諦

satya-darśana 見眞諦, 見諦, 諦觀

satya-darśana-mārga 見諦道

satya-darśin 見諦

satyadevatā 娑也地提嚩多

satyâdhiṣṭhāna 要誓,

satya-dṛś 見諦

satya-dvaya 二諦

satya-dvaya-lakṣaṇa 二諦相

satya-dvi-lakṣaṇa 二諦相

satya-jñāna 實智, 諦智

satya-kāra 眞實

satyâkāra 諦智

satya-kauśalya 諦善巧

satya-lakṣaṇa 一實相, 實相

satyâlambana 緣四諦

satyālambana 緣諦

satyam 理實

satyāṃ śaktau 隨力所能

satya-mārga 實道, 諦道

satya-naya 諦道理

satyāny abhisamāgacchanti 入諦現觀

satya-pada 諦句

satya-pratisaṃyukto 'dhiprajña-vihāraḥ 諸諦相應增上慧住

satyârtha 諦義

satya-satya 實實, 實諦

satyatā 娑底也, , 眞實, 諦實, 諦緣

satya-traya 三諦

satyatva

satyāvabodha 覺諸諦

satya-vāc 實語

satya-vacana 實言, 實語, 所言誠諦, , 誓言

satya-vāda 實語

satya-vādin 實語, 所言誠諦

satya-vādinī 實語

satya-vāditā 實語, 諦語

satya-vyavasthāna 立諦

saubhāgya 大樂

saubhāgyā 愛敬

saubhāgya

śauca , 洗淨, , 淸淨

śauceya 妙行, , 淸淨

saugata 騷揭多

saukarâurabhrika 魁膾

saukarrabhrika 漁捕

saukarya

saukhya 安樂, 安穩,

saukhya-hitâśaya 利益心

saukhyatā 安穩

saukṣmya

saukumārya 柔軟

saumanasya , 喜受, 喜愛, 喜根, 喜樂, 悅意, 意樂, 歡喜

sāumanasya indriyam 喜根

saumanasya-citta 喜心

saumanasya-jāta 歡喜

saumanasya-prīti 歡喜

saumanasya-sukha 喜樂

saumanasya-svabhāva 喜受

saumanasyavedanā 喜受

saumanasyêndriya , 喜受

saumanas-yendriya 喜根

saumanasyêndriya 喜根

saumanasyin

saumya , 淸涼, 調和

saumya-darśana 歡喜

saumyatā 寂靜

saundarya 瑞應, 端正

saunikaurabhrrika 漁捕

saunikâurabhrrika 魁膾

saunikôrabhrika 魁膾

sa-upādāna 有取

sauparama 最第一

saura

saurabhya 柔和, 質直

saurasya vimānasya 日輪

sauratya 安樂, 柔和, 柔軟, , 親近

śauraya-bodhisattva 大精進菩薩

sauri 威勢

śaurya 勇健

saurya

sauryo bhāsaḥ 日光

sauśīlya 善戒

sauṣirya 孔穴

sauṣṭhava 巧妙, 莊嚴,

sauṭīra 吉祥

śauṭīryavat 精進

sautrāntika 經部師

sauvacana 善言

sauvacasya 善言

sauvarṇa , 金寶

sauvarṇaṃcakram 金輪

sauvastika 卍字, 吉祥海雲相, 萬字

śava 攝嚩

sāvadāna 次第

sāvadāna-piṇḍa-pātika 次第乞食

sāvadya 有罪, , , , 過患,

sāvadya-karman 惡業, 罪業

sāvagraha 有所制約

śāvaka

sāvara-buddha-bodhis 道意海

savāsanā 習氣

savāsana-kleśa-jñeyâvaraṇa 煩惱障智障

sa-vāsana-sarva-kleśa-prahāṇa 一切煩惱習氣永斷

sāvaśeṣa 有殘, 有餘

sāvaśeṣā 有餘

sāvaśeṣa 餘殃

sa-vastuka 依緣事

savastuka 有事

savastukāḥ kleśāḥ 有事煩惱

sāvayava 有分

savedanaka 有受

savicāra

savidyu niścarī 掣電

sa-vijñānaka 有識

savijñānaka-kāya 有識身

savikalpa 有分別, 解悟

savikalpa-jñāna 有分別智

savikalpaka 有妄想

sa-vikalpaṃ pratibimbam 有分別影像

savipāka 有報, 有果報

sa-vipāka 有異熟

savipāka 異熟

savipakṣa 能治

savisaṃyoga 擇滅, 離繫

saviṣa-śalya 毒箭

saviśeṣa , 有差別

sa-vistara-prabheda 廣分別義

savitarka 有尋, 有覺

sa-vitarka-vicāra 尋伺

sāvitrī

savivāsā 有障

savyābādha 有壞

savyāpāra 遽務

savyâpasavya 左右

sa-vyāyāma 有超越

śay

sāya ,

śaya , 臥具

sāyâhna

śayana , , 床臥具, 臥具

śayana-āsana 臥具

sayānaṃ

śayanāsana 世耶那薩喃

śayanâsana 住處, 坐臥, 床臥, 床臥具, 床褥

śayanāsana 敷具

śayanâsana 牀褥

śayanāsana 臥具, 被枕

śayita 床臥, ,

śayyā 坐臥, , 床臥, 床褥

śayyâsana 住處, 床座, 床臥, 床褥, 臥具, 被枕

science of grammar 記論

ścota

secana

secayati

seka , 灌頂

śekhiya

śekhiya-dharma 學法

śela

senā 怨敵, 羨那,

sena

senā

senā-vana 軍林

sêndriya 有根

sendriyaḥ kāyaḥ 有根身

senika 先尼

señjita 有動

śeṣa 所餘, 所餘法, 有餘, 餘殘, 餘者

śeṣā dharmāḥ 所餘法

śeṣa: abhyavakāśa 餘地

śeṣa-bhūta

śeṣa-ja 餘生

śeṣâstitva 有餘

śeṣsa

setu , 橋梁,

setu-samudghāta 令不生

sevā , , 習近, , 親近, 隨順

sevaka 隨事者

sevakara

sevana 依附, , 往返, 所行, 正習

sevanā 習近

sevana 親近

sevanā 親近, 親附

sevanatā 修習, , , , 親近

sevanatāsādhana 修習

sevanīya 親近

sevat

sevate 交啓

sevati 交啓

sevin 密行, 親近

sevita 圍遶

sevitavya

sevya , 可修

seyyathīdam 如是

sicyate

siddha , 已成, 得成, 悉陀, 應成, 應知, , 成實, 成就

siddhā 成就

siddha 成熟, 成立, 所立, 極成, , , 理極成, 神驗, , 義准, 自成

siddham 七曇

siddhāṃ 字母

siddhaṃ 悉曇, 悉檀

siddham 悉談

siddhaṃ bhavati 應爾

siddhânta , 宗趣, 悉彈多, 悉檀, 悉檀義, 成究竟, 本宗, , 道理

siddhânta-naya-deśanā 宗說

siddhârtha 一切義成

siddhavastu 悉曇章

siddhi 圓成, 圓滿, 大義, 得成, 悉利, 悉地, 悉底, , 成就, 成滿, 成立, 極成, 神驗, 究竟,

siddhi-kāla 成就時

siddhy-artham 爲成

sidhyate

sidhyati

sidhyet 應成,

śīghra , , ,

śīghra-gāmin 念卽至,

śīghram 忽然, , , 速疾

śīghra-śīghraṃ tvaramāṇa-rūpaḥ 速疾

śīghratā 敏捷,

sikatā

śikhā

śikhā-jaṭā 辮髮

śikhara , 山頂, ,

Śikhin 大梵天王

śikhin 螺髻, 蠃髻

śikṣ 修學,

śikṣa 修學

śikṣā 修學, , 學戒, 學處, 式叉, , 所學, , , 禁戒, 習學, 調

śikṣā karaṇīyā 應當學

śikṣā karanīyā 當勤修學

śikṣā karaṇīyā 當學

śikṣa-dhuta 頭陀行

śikṣākaraṇī 去叉迦羅尼, 尸叉罽羅尼, 式叉迦羅尼

śikṣā-karaṇīya 修學

śikṣākaraṇīya 百衆學

śikṣā-karaṇīya 精勤修學

śikṣamāṇa 修學

śikṣamāṇā 六法戒

śikṣamāṇa

śikṣamāṇā 學法女, 式叉尼, 式叉摩那, 式叉摩那尼

śikṣamāṇa 正修學時, 精勤修學

śikṣā-mārga 學道

śikṣā-mārga-saṃgṛhīta 學道所攝

śikṣaṇa

śikṣaṇa-śīla 有學

śikṣante 今學

śikṣā-pada 修學

śikṣāpada 十戒

śikṣā-pada 學處, 律儀, , 所受, 禁戒

śikṣā-padaṃ prajñapayanti 制立學處

śikṣāpadaṃ prajñaptam 制戒

śikṣā-pada-prajñapti 學戒

śikṣāpita

śikṣā-prajñapti 制戒

śikṣā-samādāna 學戒

śikṣā-sāmānya-gata 同學

śikṣā-sāmīcī-samāpanna 具足戒, 受具

śikṣā-saṃvara , 禁戒

śikṣā-traya 三學, , 學處

śikṣayati

śikṣiṣyante 當學

śikṣita , 修學, 勤修, 勤學, , 習學,

śikṣitavat 已學

śikṣitavya 修學, 勤修學, , 應學, 應當學, 當勤修學, 當學

sikta

sikthā 飯食

śikya

śīla , , 善戒, 善行, 學處, , 尸羅, , , , 戒律, 戒性, 戒法, 戒行, 戒類, 所受戒, 持戒, 授戒,

śila

śīla 正戒, 淨尸羅, 淨戒,

śilā

śīla 禁戒, 稟性

śila , 自性

śilā 試羅

śila

śīla 道禁

śilā 頗梨珠

śīla-abhisamaya 戒現觀

śīla-bhāvanā 修戒

śīla-bhraṃśa 壞戒

śila-bhraṃśa 破戒

śīlâcārya 戒師

śīla-caryā 戒行

śīla-dhana 戒財

śīla-dhara 持戒

śīla-dharma 戒法

śīla-dṛṣṭi 戒見

śīla-gaurava 敬重戒

śīla-lakṣaṇa 戒相

śīlaṃ samādāya 受持淨戒

śīlaṃ vipātayitvā 毀犯淨戒

śīlamaya 戒性

śīla-maya 戒性

śīlamaya 戒類, 持戒

śīlaṃrakṣati 持戒

śīlaṃsamādāyavartate 持戒

śīlâṅga , 戒品

śīla-nimitta 戒相

śīlânusmṛti 念戒, 戒隨念

śīla-pada 戒見

śīla-pāramitā 尸波羅蜜, 尸滿, 尸羅婆羅蜜, 尸羅波羅蜜, 戒波羅密, 戒波羅蜜, 戒波羅蜜多

śīla-prasāda 淨尸羅

śilā-putra

śīla-samādāna 受戒, 受持戒, 受淨尸羅

śīla-samādhi-prajñā 戒定慧

śīla-saṃpad 具戒, 戒具足, 戒圓滿

śīla-saṃpatti 具戒, 戒圓滿

śīla-saṃvara 尸羅律儀, , 戒律儀, 戒行, 禁戒

śīla-saṃvara-samādāna 受戒, 所受戒, 所受淨戒

śīla-skandha 尸羅蘊, 戒藏, 戒蘊, 戒身

śīla-skandhika 戒蘊

śīla-śuddhi 聖戒

śīla-traya 三聚戒

śīlatva 爲法

śīlavat 具尸羅, 具戒, 持戒, 持淨戒, 有戒, 淨持戒

śīla-vat 淨持戒

śīla-vipanna 毀犯淨戒

śīla-vipatti 壞戒, 戒虧損, 破戒

śīla-viśuddhi 尸羅淸淨, 戒淨

śīlavrata 受持禁戒

śīla-vrata 戒禁

śīla-vrata-parāmarśa 戒取, 戒禁取

śīla-vrata-parāmarśa-dṛṣṭi 戒禁取, 戒禁取見

śīla-vrata-upādāna 戒禁取

śīlaya

śilāyāṃ piṣṭvā 擣曠, 擣篩

śīlin 修戒, 護戒

śiliṣṭa

śilpa 人工, 伎藝, 匠所成, , 工巧, , 技術, , 造作

śilpa-jñāna 工巧智, 巧智

śilpa-kalā-vidyā 技術

śilpa-karman 工巧, 工業

śilpa-karma-sthāna 工巧業處

śilpa-karma-sthāna-vidyā 工業明處, 巧明

śilpa-sthāna 工巧業處, 所造作

śilpa-sthāna-karma-sthāna 工巧業處

śilpasthānāni kauśalam 受學技藝

śilpa-sthāna-vidya 工巧明

śilpa-vidya 工業明

śilpa-vidyā 技術

śilpin 作者

sīmā 別住

śima 四摩

ṣīmā 戒壇

sīmā , 界分, 疆界, 結界

sīmā-bandha 結界

sīman 界分

sīmā-saṃdhi

siṃha 僧伽, 僧訶, 師子, 師子王, , 獅子, 獅子王

siṃha-hanu 頷如師子

siṃha-hanuta 頷如師子

siṃhaka 師子

siṃhala 師子

siṃha-mṛga-rāja 師子坐

siṃhanāda 師子吼

siṃha-nāda 獅子吼

siṃha-nāda-nādin 師子吼

siṃha-nādin 師子吼

siṃhāṇaka ,

siṃha-pūrvārdha-kāyatā 身上半如師子王

siṃhâsana 寶座, 師子之床, 師子之座, 師子坐

siṃhāsana 師子寶床

siṃhâsana 師子床, 師子座

siṃhāsana 師子牀

siṃhâsana 獅子座

siṃha-saudāsa 師子

siṃha-vijṛmbhita 師子奮迅

siṃha-vijṛmbhita-samādhi 師子奮迅三昧

siṃha-vijṛmbhito nāma samādhiḥ 師子奮迅三昧

siṃha-vikrīḍita-samādhi 師子奮迅三昧, 師子遊戲三昧

siñcet

siñceya

sindhu 信度河, 天竺, 雞毒

sindhupāra 辛頭波羅香

sindūra 申頭羅

sīṅgālaka 善生

śiṅghāṇa

siṅghāṇaka

śiṅghāṇaka

siṅghāṇaka ,

siṅkalā

sirā 筋脈

śirā 筋脈

sirā

śirā

śira

śirāṃsy avanāmya 低頭

śiras , , 頂上, , 頭面, 頭頂, ,

śirasā 頂禮

śirasā praṇipatya 頭面接足

śirasā vanditvā 頭面禮

śirasas 從頭

śiraś-cheda 斷首

śiraś-chinna 斷首

śiras-kapāla 髑髏

śirasôdvahanān na khedam āpattavyam 頂戴不生厭倦

śirasôdvahatā 頂戴

śiras-tuṇḍa-muṇḍana 剃除鬚髮, 剃鬚髮, 除鬚髮

śirī 功德

śiri 吉祥

śirī 吉祥

śiri ,

sirī 福德

siria 合昏, 合歡

śirī-bala 功德力

śirīṣa 尸利沙, 尸利灑, 舍利沙

śīrṇa , 枯竭,

śīrṇa-pakṣa 羽翮摧殘

śiro-ruha

śiro-veṣṭana ,

śīrṣa ,

śirṣa

śīrṣa 頂上, , , 髑髏

śīryate

sīsa 白鑞, 鉛錫

śiśira 淸涼,

śiṣṭa 餘者

śiśu , 初生, 少年, 幼稚

śiśumāra 叔叔摩羅, 失守摩羅, 失收摩羅, 室獸摩羅

śiśu-māra

śiśutva 嬰兒

śiṣya 學徒, 室灑, 弟子, , 徒弟, 徒衆, 所教, , 聲聞

śiṣya-gaṇa 弟子衆, 諸弟子

śiṣya-gotra 聲聞種性

śiṣyatva 弟子

śīta ,

sīta 寒時

śīta 寒時

śitā

sita

śīta-bhāvam utpadyamānam 凝結

śīta-dā 淸涼

śītaḥ...aṣṭau 八寒地獄

śīta-jvara

śītala , 安樂, , , 淸冷, 淸涼

śītalikā 寒時

śīta-naraka 寒地獄

śīta-niraya 寒地獄

śīta-saṃsparśa 冷觸

sitātapatra 悉怛多般怛羅

sitātapatroṣṇīṣa-dhāraṇī 佛頂咒, 楞嚴咒

śītavana 大寒林, 安陀林, 寒林, 尸陀林, 屍陀林

śitavana 棄死屍處, 深摩舍那

śithila , , 慢緩, , 懈怠, 柔軟, , 縵緩

śithila-gati 懈怠

śithila-prayoga 慢緩

śīti-bhāva 淸涼

śīti-bhūta 淸涼

śītī-bhūta 淸涼, 淸淨

śītôṣṇa 寒熱

śiva 吉祥, 大自在, , , 安隱, 寂靜, 寂靜法, 憺怕, , 涅槃, , 淸涼, 淸淨, 福壽

śivā 野干

śivaka 憺怕

śivaṃ-kara 吉祥

sīvana , 裁縫

sīvanī

śiva-pathikā 塚間

śivatva 淸涼

śivikā 輦輿, 輿

sīvita

sīvitvā

skabdha 嗹菫

skanda 嗹菫

skandha 取蘊, 哥大, 嗹菫, 塞建陀, 多集, 娑揵圖, , 所依, 犍度, 犍陀, 種種, , 聚落, , , , , , , ,

skandha-dhātv-āyatana 蘊界處, 蘊處界, 陰入界, 陰界入

skandhāḥ 諸陰

skandhaka 乾度, , 建圖, 建陀, 揵度, 犍度, ,

skandhâlaya 五蘊宅

skandha-māra 蘊魔, 身魔, 陰魔

skandha-mātra 卽五蘊, 唯有諸蘊, , 諸陰

skandhānām udayaṃ vyayam 陰衰

skandhānām udaya-vyayam 陰衰

skandha-pañcaka 五蘊, 五陰

skandha-paripāka 根熟

skandhâvāra

skandha-vyavasthāna 五陰

skandhâyatana-dhātu 蘊處界, 陰入界, 陰界入

skhalita , 差違, , 有所犯, 有犯, 有缺漏, 毀犯, , 犯者, 誤失, 迷謬, , 過犯, 違犯, 錯誤,

skhālitya

skhandhaka 娑犍圖

ślaiṣmika

ślakṣṇa 柔軟, , , , 軟語, 輭語

ślakṣṇatva

ślakṣṇa-vāc 軟語, 輭語

ślakṣṇa-vacana 軟語, 輭語

ślakṣṇena vacasā 軟言

ślākṣṇya 柔軟

ślatha 慢緩, ,

śleṣa 恩愛

śleṣatā

śleṣayati 和合

śleṣmaka 痰癊

śleṣman , , , 涕唾

ślesman ,

śleṣman ,

śliṣṭa

śliṣtā-bhāvanā 密合修習

śliṣyate ,

śloka , , 名利, 名稱, 名譽, 室盧迦, 室路迦, , 讚頌, 輸盧迦, , 首盧, 首盧柯, 首盧迦

śloka-lābha 得名利

ślokârdha 半偈

sma

smara 娑麽囉, , 憶念

smaraṇa , 思念, 思惟, 憶念, 憶持, , 比知

smara-saṃkalpa

smaratā

smarayitavya 憶念

smārayitavya 憶念

smārita

smarita 憶念

smartavya 所念

śmaśāna , 塚間, 士饅頭, 奢舍磨奢, 寒林, 尸摩舍那, 深摩舍那, 舍磨奢那

śmāśānika 塚間, 塚間坐

śmāśānikaḥ 塚間住

smauccita

smita 卽便微笑, 含笑, 微笑,

smitaṃ √kṛ 微笑

smitaṃ prâviṣ-√kṛ 微笑

smitaṃ-karoti 欣笑

smita-mukha 舒顏

smita-pūrvaṃgama 含笑爲先

smṛ , 憶念

smṛta , , 名爲, , 應知, 攝意, 正念, 此名, , ,

smṛti 專念, , , , , 憶念, 憶持, , 本心, 正念, , , 記念, , 隨念

smṛti-bala 念力

smṛti-buddhi 念慧

smṛti-lopa 失念

smṛtimat 一心, 具足憶念, 正念

smṛtimat dhīra 總智

smṛtimat-paṇḍita 總智

smṛti-moṣa 失正念

smṛti-nāśa 失念

smṛtîndriya 念根

smṛti-pariśuddhi 念淸淨

smṛti-pradhāna 持念

smṛti-prajñā 念慧

smṛti-pramoṣa 失念

smṛtir na muṣyate 常思

smṛti-saṃbodhy-aṅga 念等覺支, 念覺支

smṛti-saṃprajanya 正念慧

smṛti-saṃpramoṣa 失念, 忘念

smṛti-upasthāna 毘跋耶斯

smṛti-vaikalya 失念

smṛti-vibhāga 四念處, 念處

smṛty-apramoṣatā 無失念

smṛty-upanibaddha 繫念

smṛty-upasthāna 念住

smrty-upasthāna 念處

smṛty-upasthāna 念處

smṛty-upasthāna-adi 念住等

smṛty-upasthiti 念住, 念處

snāna , , , 溫室, 灌洗

snāna-parikarman 澡浴

snāna-śalā 浴室

snāpana

snāpayati 洗除, 澡浴

snāta , , , 澡浴

snātaka 沐澡, 洗浴, 澡浴

snātra-śāṭaka 手巾

snāyu

sneha 恩愛, 情欲, 愍念, , 愛戀, 愛著, , 我愛, 歡喜, , , , , 濕性, , 穢濕, , 親愛, , , 貪愛

sneha-gata 穢濕

snehana 潤澤

sneha-sthānīya 如膏

snehayati

snigdha , 微妙, 柔和, 柔軟

snigdhā 柔軟

snigdha 滋潤, , 潤滑, 潤澤, 潤益, 肥膩, , 親厚, 親愛, 親昵,

snigdha-bhāva 柔軟

snigdha-saṃtāna 身心柔軟

snigdha-vacana 軟語, 輭語

so saḥ 彼彼

śobhā

śobha , 妙好, , 端嚴

śobhā 端嚴

śobha 端正, 莊嚴

śobhā 莊嚴

śobhā. saṃnaddha

śobhā-karatva 莊嚴

śobhaṃti 豐羨

śobhana 勝生, 吉祥, , 善事, , 安穩, , , 爲善, 端正, 莊嚴, 難及

śobhanaka 淸淨

śobhate 爲妙

śobhati 昱鑠, 璨麗

śobhayante 令端嚴, 豐羨

śobhita 昱鑠, 殊妙, 璨麗, 莊嚴, 衆寶莊嚴

śocāmi 悼感

śocati 愁憂

śocita

ṣoḍaśa 十六

ṣoḍaśa...prakīrtitāḥ 十六大士

ṣoḍaśa-arhantaḥ 十六羅漢

ṣoḍaśa-citta 十六心

ṣoḍaśa-cittaka 十六心

ṣoḍaśâha 十六日

ṣoḍaśa-jāna-pada 十六大國

ṣoḍaśâkāra 十六行, 十六行相

ṣoḍaśa-mahā-janapadā 十六大國

ṣoḍaśâryâkāra* 十六聖行

ṣoḍaśa-śūnyatā 十六空

ṣoḍaśa-vyūha 十六會

sodbhava 現在

ṣoḍhā 六種

śodha 嚴淨

śodhaka 能淨修治,

śodhana , , 淸淨,

soḍhavya

śodhayati , 淸淨

śodhayitvā

śodhita , 淸淨,

so'haṃ

śoka , 愁惱, 愁憂, , 憂悲, 憂惱, 憂愁, 衆苦

śokâpagata 無憂

śoka-parideva-duḥkha-daurmanasya-upāyāsa 愁悲苦憂惱

śoka-śalya 毒箭

śoka-vigata 離憂

śokâyāsa 憂愁

sōma 月曜

soma 甘露, 蘇摩

soma-gupta 月藏

somaḥ 月曜

soma-śukla 白月

soma-vaṃśa 月種

sona

sonikôrabhraka 漁捕, 魁膾

śoṇita 不淨, 精血, , 血脈

śoṇita-śukra 赤白

śoṇita-vireka 出血

sopādāna 可取, 妄取

sopādānasyavijñānasya 有取識

sopadhi 有依

sopadhika 有餘依

sopadhikā-bhūmiḥ 有餘依地

sôpadhi-śeṣa 有餘

sopadhiśeṣa 有餘依

sopādhiśeṣa-nirvāṇa 有餘依涅槃

sopadhiśeṣa-nirvāṇa 有餘涅槃

sopāna 階陛

sopāna-phalaka

sopāyitaka

sopekṣa

soratya 柔軟

sormika 波浪

śoṣa 乾消, 乾痟, ,

śoṣaṇa , 枯竭,

śoṣayan

śoṣayati 乾竭, 枯涸

sôtpattika 有因

sottara 勝上, 有上

sôttara 有上

sotthāna 緣起

spandana 動搖

spandita , 動搖, 動轉

spardhā 乖諍,

spariśa

sparśa 安隱, , 細柔, , 觸境, 觸對, 觸支

sparśa... sarva-saukhya 細柔

sparśa-bhāva

sparśa-bhūta

sparśâhāra 觸食, 願食

sparśana 合會,

sparśanā

sparśana , , 覺知, , ,

sparśana-sparśa 摩觸

sparśanīya 所觸

sparśa-rāga 觸欲

sparśa-sukha 妙樂

sparśa-tanmātra 觸唯

sparśa-vihāra 安住, 安樂, , 樂安隱

sparśāyatana 觸處

sparśayati

sparśayitvā 得證, 開了

sparśita 證得

sparśitavya

sparśôtpatti 生觸

sparṣṭavya

spaṣṭa 性明, 明了, 明淨, 辯了, 顯了

spaṣṭam 分明, 明了

spaṭikā 頗棃, 頗置迦, 頗胝

spharaṇa 周遍, 廣大, 廣布, , 徧滿, 徧覆, , 普照, 普覆, 普遍, 流布, 究竟, , , 遍周, 遍照

sphārayati , 廣大

spharitvā 普緣, 遍覆

sphāṭika 塞頗胝加

sphaṭika 塞頗胝迦, 婆致迦, 水玉, 水精, , , 玻璃, 琉璃, 頗梨, 頗胝迦

sphaṭikam 塞頗致迦, 水晶, 玻璃, 頗黎

sphaṭikamaya 琉璃

sphic ,

sphīta 安樂, , , ,

sphoṭa ,

sphoṭaka

sphoṭam ā-√pad 破裂

sphoṭam āpadyante 分裂

sphoṭana

sphoṭayati

sphoṭita

sphoṭya

sphuliṅga

sphuraṇa 普及, 變化,

sphuṭa 了然, 充遍, 分明, 周遍, , , 徧滿, 惑亂, 所惑, 所明, 所覆, 所遍, , 明了, 晃耀, 普放, , 破壞, 華嚴, , 遍照,

sphuṭam 分明, 周遍,

sphuṭatara 分明, 明了

sphuṭika

sphuṭita , 開裂

spraṣṭavya 所觸, , , 觸塵, 觸境

spraṣṭavyatva

spraṣṭavya-vijñāna 觸識

spraṣṭavyâyatana 所觸, , 觸處

spraṣṭṛ 能觸

spṛhā 希慕, , 惜身命, 意願, 愛慕, 愛樂, 所求, 欣樂, , 欲得, 欽樂

spṛha

spṛhā ,

spṛha 貪著

spṛhā 貪著

spṛhā;adhyavasāna 貪求

spṛhâbhilāṣa 希求,

spṛhā-jāta 深生愛慕, 生愛樂

spṛhaṇa

spṛhaṇā 希望

spṛhaṇa ,

spṛhaṇā

spṛhaṇa

spṛhaṇīya 所尊敬,

spṛhayamāṇa-rūpa 希求品類

spṛhayamāna-rūpa 深生愛樂

spṛhentu 望想

spṛkka 塞畢力迦

spṛkkā 畢力迦

spṛś 觸證

sprśati

spṛśati , 觸證

spṛśati sākṣī-karoti 觸證

spṛśemahi 逮得

spṛśiṣyatha 發求

spṛṣta

spṛsṭa 所觸

spṛṣṭa 所觸, , 觸對, ,

spṛṣṭi

spṛṣṭo bhavati 觸著

spṛśya , , 觸塵

spṛśyate 所觸, 所證得,

śrad-√dhā 能信, 起信心

śraddadhāna , 信受

śraddadhānatā 信解

śraddadhāsyanti 欽樂

śraddadhī 覩信

śraddhā

śrāddha

śraddhā 信力, 信受, 信心

śrāddha 信心

śraddhā 信敬, 信根, 信解

śrāddha 信解

śraddhā 大信心, 愛敬, 捨攞馱, 敬心

śrāddha 有信

śraddhā

śrāddha 欽信, 正信

śraddhā 淨信

śrāddha 淨心

śraddhā 能信, 至誠

śraddhā-adhimukti-viśuddhi 信勝解淨

śraddhā-āśaya 淨增上意

śraddhā-bala 信力, 大信力

śraddhâbhisamaya 信現觀

śraddhā---cetasaḥ prasādaḥ 淨信心

śraddhā-deya 信施

śraddhā-dhana 信財

śraddha-dhānatā 深信

śraddhā-dharmânusārin 信行法行

śraddhâdhimukta 信樂, 信者, 信解

ṣraddhâdhimukta 信解脫

śraddhâdhimukti 信樂, 信解

śraddhâdhiṣṭhāna 所信

śraddhāgamana

śraddhā-gamanīya

śraddhā-jātâdhimukti-gata 生信勝解

śraddhā-mātraka 信心

śraddhā-mūla 信根

śraddhānīya 可信

śraddhânusāra 隨信行

śraddhânusārin 信行, 信行道

śraddhā-prasāda 淨信

śraddhā-prasanna 信心

śraddhāsyanti 聽受

śraddhā-vimukti 信勝解, 信解, 信解脫

śraddhā-vipakṣa 信所對治

śraddhêndriya 信心, 信根

śraddheya 信受, 信奉, 可信, 所信

srag-dāman

sraj 花鬘, 華鬘

śrama , 勤勞, , 疲勞

śrama-khinna 懈息

śrama-klama 勞倦

śramaṇa 修善, 功勞, 勤勞, 勤息, 勤策, 喪門, 娑門, 室拏, 室摩那拏, 寂志, , 息心, 息慈, 桑門

śramana 止息

śramaṇa 沙門, 沙門那, 淨志, 舍囉摩拏, 舍羅磨拏, 靜志

śrāmaṇaka 沙門

śramaṇa-kāraka 作沙門

śramaṇa-pariṣad 沙門衆

śramaṇa-parṣad 沙門衆

śrāmanera 小道

śrāmaṇera 勤策, 勤策男, 室羅末尼羅, 求寂, 沙彌, 沙門

śrāmaṇeraka 勤策, 息慈, 求寂

śrāmaṇeraka-saṃvara 勤策律儀, 勤策擁護, 室羅摩拏洛迦三跋羅

śrāmaṇera-saṃvara 勤策律儀, 十戒, 沙彌十戒, 沙彌戒

śrāmaṇerī 勤策女, 沙彌尼

śrāmaṇerīka 室羅摩拏理迦

śrāmaṇerikā 沙尼, 沙彌尼

śrāmaṇerī-saṃvara 沙彌尼戒

śramaṇôddeśa 求寂

śrāmaṇôddeśa 求寂

śrāmaṇya 沙門, 沙門果, 沙門法, 道果

śrāmaṇya-phala 沙門果

sraṃsa 損壞

sraṃsana

sraṃsayati , 懈廢,

sraṃsitavat , 止息

śrānta , , 疲勞, 疲怠, 疲極

śrāntaḥ klāntaḥ 疲怠, 疲極

śrānta-kāya 自苦行邊, 身疲倦

śrānti*

sraṣṭṛ 出者, 生者, 起者

śrava , , , 聽聞

śrāvaka 不共聲聞, 小乘人, 弟子, 羅漢, 聲獨, 聲聞, 聲聞人, 聲聞意, 舍羅婆迦, 賢聖, 阿羅漢

śrāvaka-bhūmi 聲聞地

śrāvaka-bodhi 聲聞菩提

śrāvaka-bodhi-phala 聲聞菩提

śrāvaka-dharma 聲聞法

śrāvaka-gotra 聲聞種姓, 聲聞種性

śrāvaka-kāya 聲聞身

śrāvaka-naya 聲聞道

śrāvaka-piṭaka 聲聞藏, 聲聞藏法

śrāvaka-pratyeka-bodhi 聲聞獨覺

śrāvaka-pratyekabuddha 二乘

śrāvaka-pratyekabuddha-tīrtha 二乘外道

śrāvaka-rūpa 聲聞身

śrāvaka-saṃgha , 弟子衆, 聖弟子衆, 聲聞之衆, 聲聞僧, 聲聞衆

śrāvaka-sūtra 聲聞經

śrāvakatva 聲聞

śrāvaka-yāna 弟子行, 聲聞乘, 諸聲聞乘

śrāvaka-yānâbhisamaya-gotraḥ 聲聞乘種性

śrāvaka-yāna-gotra 聲聞乘性, 聲聞乘種性

śrāvaka-yāna-pratisaṃyukto dharmaḥ 聲聞乘相應法教

śrāvaka-yānika 聲聞乘

śrāvakayānika 聲聞人

śrāvaka-yāniya 求聲聞

śrāvaka-yānīya 求聲聞者, 聲聞, 聲聞乘

śrāvakayānīya 聲聞人

śrāvaka-yānīya 諸聲聞乘

śrāvakīya 聲聞乘

śravaṇā 失羅婆

śrāvaṇa 室羅筏拏

śravaṇā 寂天

śravaṇa 得聞

śrāvaṇa 所聞

śravaṇa 樂聞

sravaṇa

srāvaṇa

śravaṇā

śravaṇa , , , 聽聞, 諦聽

śravaṇa-cintanā 聽受思惟

śravaṇam 聽聞

śrāvaṇa-māsa 室羅筏拏

śravaṇa-patha

śravaṇatā 徹聽,

śrāvanatva 所聞性

śravaṇāya gamiṣyāmaḥ 宜應

śravaṇāya gamiṣyāvaḥ 宜應

śravaṇīya 樂聞

śrava-vihāra 聞受持, 聽聞受持

śrāvayitu-kāma 聞服

śrāved avarṇam

śrāvedavarṇam 誹謗

srāvin , 流溢,

śreṇī

śreṇya 甁沙王

śreṣṭha , 上人, 上士, 上根, 上首, , , 妙法, 微妙, 最勝, 最尊, 最爲殊勝, 殊勝, 殊妙, 無上

śreṣṭhaṃpraṇītam 微妙

śreṣṭhatā 最勝

śreṣṭhatva 尊豪

śreṣṭhika 長者

śreṣṭhin 商主, 長者

śreyān asmi 我勝

śreyas 利益, , 勝法, , 善業, 增益, , 大利, , , 寧當, 最勝

śreyo’ham asmîti vidhā 我勝慢類

śṛgāla 悉伽羅, , 狗犬, 蠱狐,

sṛgāla 野干

śṛgāla 野干

śrī 修利, 光澤, 功德, , , 吉祥, , 妙德, 妙相, 威德, 室利, 室哩, 室離, 富樂, 尸利, 師利, , 昔哩, 最尊, 殊勝, 瑞相, , 祿, , 福德

śrī-garbha 功德藏

śrī-ghana 功德聚

śrīguṇa 尸梨伽那

śrī-kūṭa 妙頂

śrī-mahā-vidya-boddhisattva 大吉祥明菩薩

śrīmat 有德

śriṅkalā

śriṇotu 諦聽

śrī-samudaya 供養

śritavat

śrīvāsas 室利嚩塞迦

śrīvatsa 卍字

śrī-vatsa 卍字, 吉祥相

śrīvatsa 室利靺瑳, 室利靺蹉

śrīvatsa-lakṣaṇa 卍字, 吉祥海雲相, 室利靺蹉洛刹曩, 萬字

śriye 室囇曳

sṛja 養者

sṛjana

sṛjati 變生

śṛṅgāra ,

śṛṅgāṭaka ,

śṛṅkhala ,

śṛṅkhalika

śṛṇoti 聽聞, 能聞

śṛṇotu 唯垂聽察, 善聽

śṛṇutasādhu 諦聽

śṛṇute 聽采

śṛṇvanti 聽禀

śṛṇvat 聽聞

śroṇa-koṭī-vimśa 二十億

śrota ,

srota-āpanna 入流, 初果, 窣路多阿半那, 蘇盧多波, 逆流, 道跡, 道迹, 須陀洹, 須陀洹人, 須陀般那, 預流向

srota-āpatti 溝港, 證預流果, 道跡, 須陀洹

srota-āpatti-āpanna 預流果

srota-āpatti-phala 預流果

srota-āpatti-phala-pratipannaka 初果向, 須陀洹, 預流向

srota-āpatti-pratipannaka 預流向

srotâpanna 須陀洹, 須陀洹道, 預流

srotā-panna 預流果

śrotāpanna 預流果

srotâpatti 預流

srotâpatti-phala 須陀洹果, 須陀洹道

śrotâpatti-phala 須陀洹道

srotas

śrotas ,

srotas 流水, 流轉, 相續, 駛流

śrota-vijñāna 耳識

śrotavya 當學,

śrotavyaka 所聞,

srotobhiḥpravṛttiḥ 流轉

śrotṛ 得聞, , 聞者, , 聽法者, 聽者

śrotra 娑路多羅, 戍縷多, , 耳根, , 能聽, 述嚕怛羅

śrotra-cakṣur-abhijñā 天眼耳

śrotra-indriya 耳根

śrotrâvabhāsa

śrotra-vihīna

śrotra-vikala

śrotra-viṃśati-koṭī 二十億

śrotrâyatana 耳處

śrotrêndriya , 耳根, 耳處

śrotrêndriya... prākṛtaka 常耳

śrotrêndriyasyâvabhāsam ā-√gam 得聞

śrotu-kāma 欲聞

sṛṣṭa 所生

srstitva 化作

śrunitvā

śruṇitva

śruṇitva... nāyakasya 緣從

śruta 多聞, 得逮, 所聞, 文句, , 聽聞

śruta-bala 聽聞力

śruta-cintā 聞思

śruta-cintā-bhāvanā 聞思修

śruta-cintā-bhāvanā-maya 聞思修所成, 聞思修所生

śruta-cintā-bhāvanā-mayāḥ prajñāyāḥ 聞思修慧

śruta-cintāvat 聞思

śrutâdhāra 聞持

śruta-dhara-dhāraṇī 聞持陀羅尼

śrutâdi 聞所成慧

śrutākāra 聞行

śrutâkāra-dharmâlokâvabhāsa 聞行正法光明

śrutamaya

śruta-maya 聞性

śrutamaya 聞所成

śrutamayâdikā dhiyaḥ 聞思修三慧

śruta-mayī-prajñā 聞慧, 聞所成慧

śruta-paryavāpti 多聞

śruta-prayoga 聞所成慧

śrutavān-ārya-śrāvaka 多聞聖弟子

śruta-vāsanā 聞熏習

śrutavat 多聞,

śruta-vyasana 匱聞

śruti 多聞, 所聞, ,

śruti-cintā 聞思

śrutkā

śrutvā , 聞已, 聽承, 聽聞

śrūyate

stabdha 傲慢, 嗹菫, 慢心, 憍傲

stage of provisioning 資糧位

stainya

stainya-saṃvāsika 賊住

stainya-sārtha

stamba

stambha , , , 貢高

stambha-mūla 柱根

stambhana 僵仆, 禁止, 降伏

stambhanī

stambhin

stana

stanita

stanya

staupika 佛塔, , 窣堵波, 窣堵波物

stava , 讚歎

stavârha 應讚

stava-vandana 禮佛

stavita 讚歎

stena ,

steya , 偸盜, 劫盜, , ,

steya-citta 盜心

steyâpatti 盜罪

steyârtha

steya-saṃkhyāta 盜心

steya-saṃvāsika 賊住

steya-sārtha

-stha

stha 停住

sthā 分位

-stha ,

sthairya 嚴整, 堅固, 攝持, 敦肅, 麤重

sthala , 海岸, ,

sthala-ja

sthala-jala 水陸

sthala-jalâkāśa 水陸空

sthālaka ,

sthale’saṃstīrṇe 空閑地

sthalī

sthālī

sthalī

sthālikā ,

sthāman , , , 大勢, 威神, 身力

sthāma-prāpta 得大勢

sthāmaśas 猛利, 由此故, 能正

sthāmatva 勇猛

sthāmavat 有勢, 有勤

sthāna , 他那, , , 住處, , 勝事, 吒那, 器世間, , , 屋宅, , , 所住, 所住處, 所依處, 所在, 所居, 所居處, 方所, , 是處, 有處, , , , 立因, , , 能住, , 處住, 處所, 阿薩曩

sthāna, śamatha 止門

sthāna-asthāna 是處非處

sthāna-bhūta 所依,

sthāna-jñāna-bāla 處智力

sthānaṃ niṣadyā śayyā-abhikramaḥ 行住坐卧, 行住坐臥

sthānântara , 處所

sthānâsthāna 是非, 處非處

sthānâsthāna-jñāna-bala 處非處智力

sthānatva

sthāna-yoga 法住

sthaṇḍila

sthānīya , , , , 得名, 猶如, 相似, , 稱爲, , , 處所, ,

sthāṇu , , 株杌,

sthāpanā 內住, 具足,

sthāpana

sthāpanā , 成立,

sthāpanârtha

sthāpanīya , 捨置, 捨置記

sthāpanīya-vyākaraṇa 捨置記

stha-pati 國主

sthāpayati , 內住, 唯除, , 安住, 安置, , , , , 能住, 能安立, ,

sthāpayitavya

sthāpayitvā 捨除, , 自捨,

sthāpeti

sthāpita , 停在, 安置, 所除, , , , ,

sthāpya 捨置記

sthāsyati 住立, 存立, 當住, 當復

sthatā

sthātavya

sthātṛ 能住

sthātu-kāma 欲建

sthaulya

sthāvara , 堅固

sthāvarā 安住

sthāvara 平安,

sthāvarā 自性不動

sthavira 上座, 上首, 大弟子, 大德, 尊宿, 尊者, 悉他薜攞, 悉替耶, 慧命, 羅漢, , 老宿, 老年, 耆年, 耆長, 長老

sthāyin , , 安住,

sthhāsyatesvaliṅgavān 常住

sthira 不動, , , 堅住, 堅固, 安住, 安靜,

sthira-mati 意堅

sthiratā 不動, 安住

sthirī-karaṇa

sthita , 住立, , , 存立, 安住, 安置, 已住, 常住, 敦肅, , 正安住, , 立住, 能住, , , 貪著

sthita-bhāva 住法

sthita-citta 住心

sthitaka

sthitâkampya 住法, 安住

sthitâkampya* 等住

sthita-smṛti 安住正念

sthitatva

sthita-vinaṣṭatā 住滅

sthitâyoga 無住

sthiti 久住, , , 住持, 住相, , 堅住, 安住, 安定, , 定意, 本住, 當住, 能住, , 識住, 軌則

sthiti-bhāva 住法

sthitika , 安住

sthiti-kāla 住時

sthitikatā

sthiti-saṃjñaka

sthiti-sthiti 住住

sthititā , , 常住

sthiti-vidhāna 立住

sthiti-vikrīḍita 遊戲

sthity-upastambha 任持

sthity-utpāda 生住

sthity-utpatti-pralaya 生住滅

sthorā

sthūla , , , , , 麤相

sthūla-bhittikatas

sthūlatā

sthūlâtyaya 偸蘭, 偸蘭遮, 土羅遮

sthūlātyaya 薩偸羅

sthūlâtyaya

sthūlātyaya 重罪

sthūlâtyaya 麤罪

sthūlātyaya 麤罪

sthūlâvadya;aparādha 重說

sthūṇā , , ,

sthūra

stīna-middha 睡眠

stoka , 少時

stokam

stoka-stokam

stomita

stotavya 所讚

stotra 歌唄, 歌頌, , , 讚歎

strī , 女人身, 女色, 女身, 婇女, , 婦人, 婦女, 明妃, 母人, 采女,

strī-bhava 女人身

strī-bhāva 女人身

strī-bhava 女像

strī-bhāva 女像

strī-bhava 女身

strī-bhāva 女身

strī-citta 女心

strī-kāya 女身

strī-liṅga 女形

strîndriya 女根

strī-nimitta* 女相

strī-paṇḍikā 石女

strī-pumāṃs 男女

strī-puruṣa 男女, 男女形

strī-puruṣa-paricaryā 男女承事

strī-puruṣêndriya 二根

strī-ratna 女寶, 玉女寶

strī-rūpa 女身

strītva 女人身, 女身

stṛta 遍布

stry-ākṛti 女相

stūpa 佛圖, 佛塔, 佛塔寺, 佛廟, 佛支提, 偸婆, 兜婆, , 卒塔婆, 卒都婆, , 塔婆, 塔寺, 塔廟, 塡陵, , , , 廟寺, 支提, 浮圖, 浮屠, 爪塔, 率都婆, 私鍮簸, , 窣堵, 窣堵婆, 窣堵波, 窣堵波物, 窣覩波, 窣都婆, 素覩波

stupa 脂帝浮圖

stūpa 舍利塔, 藪斗婆, 藪斗波, 蘇偸婆, 靈廟,

stūpa-saṃdarśana-parivarta 七寶塔

stūpavat 有窣堵波

stuta 咨嗟, 稱揚

stutavat 讚歎

stuti , 讚歎

stuvanti 稱揚

stuvanti varṇayati praśaṃsayanti 稱揚讚歎

styāna , 惛沈, , , 羸弱

styāna-middha 寢寐, 惛沉睡眠蓋, 惛眠, 惛眠蓋, , 睡眠

styāna-middha-āvaraṇa 惛眠蓋, 睡眠蓋

styāna-middha-nivaraṇa 惛沈睡眠蓋, 惛眠蓋

styaya

styāyana

su- ,

su

su- , 妙善, , 安穩, 巧妙, 微妙, , 最勝, , ,

su[san]niṣṭhā 善攝受

subahu 無數, 無邊, 無量

subāhu-paripṛcchā 蘇婆呼童子請問經

subanta 蘇槃多, 蘇漫多

śubha , 可愛, 吉祥, , 善業, 善法, , , ,

śubha- 淨好

śubha 淨業, 淨處, 淸淨, 無漏, 白法, 白淨, 眞實, , 福業, 端嚴, 端正

śubhā laukikī samāpattiḥ 世間可愛妙定

śubha-ātma-sukha-nitya 淨我樂常

śubha-dharma 善法, 白法

śubha-dharma-dhātu 如來性, 淸淨法界

subhadraka 賢聖

śubha-dvaya 二聚

śubha-grahaṇa 善言

subhairava 恐怖, 恐畏, , 艱恐

śubha-janman 善生

śubha-jñāna 妙智

śubhaka , 淸淨

śubha-kara 修善, 輸波迦羅

śubhakara-siṃha 輸波迦羅

śubha-karman 善業者

Subhakiṇha, Subhakiṇṇa 修乾天

Śubhakṛtsna 修乾天

śubha-kṛtsna 遍淨天

śubha-kṛtsna-deva 遍淨天

śubha-kṛtsnāḥ 遍淨天

śubha-lakṣaṇa 淨法

śubha-locana 眞觀

śubham iti saṃjñā 淨想

śubham karma

śubhâmala 善無漏

śubha-manāpa-vastv-ālambana 緣淨妙可意事境

śubhaṃkarma 善業

śubhaṃ-karma 善業

śubha-pāramitā 淨波羅蜜

śubha-pratibhāsa 明顯, 發光, 發明

śubha-ratna-traya 三寶

śubha-saṃjñā 淨想

śubha-saṃjñin 淨想

subhāṣita 善能宣說, 善言

su-bhāṣita 善言

subhāṣita 善說, 好語

subhāṣita dharma 法誨

subhāṣita-gamin

śubhâśubha 善惡, 淨不淨

śubhāśubha 淨不淨

śubhāśubha-karman 淨不淨業

śubhâśubhasya karmaṇaḥ 善惡二業

śubhatā

śubha-vimokṣa 淨解脫

su-bhāvita 善修習

śubha-vyūha 淨莊嚴

śubhenamanasā 淨心

subhikṣa 乞食易得, 米穀, 豐賤

śubhin 有善

subhīṣma-rūpa 傾搖

śubhra 淸淨

subhūmi 善地

subhūti 善業, 妙生

subuddhi 善意, 妙覺

sūcaka , 開示

sūcanā

sūcana , ,

sucarita 善業, 善行, 妙行

sucāru 端嚴

sucaukṣa 淸淨

sūcaya

sūcaya(den.)

sūcayitavya , 顯示

succhādita 張施

śuci , 淨潔, 淸淨, 淸潔, 淸白, 潔淨

sūci

sūcī

śuci 鮮淨

sūcī-chidra 針孔

sūcikā

śuci-lakṣaṇa 淨相

śucin 淸淨

śuci-puṣpa-mālya 華纓

sucira 久遠

suciram 從昔來

sucireṇa 多時

śuci-śveta-vastra 鮮白衣

sūcita , 顯示

sucitra-citra 麗妙

sūci-tūnī 針鋒

śuci-viparyāsa 淨顚倒

sudaṃṣṭra 蘇達拏

sūdana

sudarśaka 可說

Sudarśana 善現色

sudarśana 善見

su-darśana 善見

Sudarśana 善見城, 善見天

sudarśana 如意, 妙見, 樂見

Sudarśana 須達梨舍那

Sudarśanāḥ 善見天

sudarśanīya 喜見, 妙好, 姝好, 綺麗

sudāruṇa , 暴惡, 病苦, 酷苦

sudāruṇāṃ te anubhonti vedanāṃ 憂瘀

sudatta 善授

śuddha , 淨業, , 淸淨

śuddhā 淸淨

śuddha 澤光

śuddhā 眞實

śuddha-bhūmi 淨地

śuddha-citta 淨心

śuddha-cittânuvṛtti 隨淨

śuddhâdhivāsa 淨居

śuddhâdhyāśaya 正心

śuddhādhyāśaya 淨勝意樂, 淸淨增上意樂

śuddhâdhyāśaya 直心

śuddhādhyāśaya-bhūmi 淨勝意樂地

śuddhâdhyāśaya-bhūmi 淨心地

śuddhādhyāśaya-bhūmi 淸淨勝意樂地

śuddha-gocara 空閑

śuddhâjīva 淨命

śuddha-jñāna 淸淨智

śuddhaka , 淸淨

śuddha-laukika-jñāna 世間淸淨

śuddha-locana 淸淨觀

śuddhâmala 淸淨無垢

śuddha-māṃsa 淨肉

śuddha-mati 淨意

śuddha-pratibhāsa 明顯, 發明

śuddha-prāyaścittika 單墮

śuddha-raśmi-prabha 放光

śuddha-sāra 眞妙

śuddha-sattva 淸淨

śuddha-sattvânuvṛtti 淸淨, 隨淨

śuddhāśaya 意樂淸淨

śuddhâśaya 淨心地

śuddhāśaya 淨意樂, 淸淨意樂

śuddhâśaya-bhūmi 淨心地

śuddhāśayatā 淸淨意樂

śuddhatā

śuddhâtman 我淨

śuddhâvāsa 淨宮, 淨居, 淨居天, 淨處, 遍淨天

śuddhâvāsa-deva 淨居天

śuddhâvāsa-prabhāva 淨居天

śuddhâvāsika-deva 淨居天

śuddha-vimala 淸淨無垢

śuddhi 嚴淨, , 淸淨, , , 能淨,

śuddhi-dūra āśayaḥ 遠淸淨意樂

śuddhi-panthaka 周利槃陀伽, 周梨槃陀迦

śuddhitas 淸淨

śuddhodana 眞淨

śuddhy-abhiprāya 淸淨意樂

sudeśana 善說

sudeśikatva 善說

sûdgṛhīta 善取

śudha

sudhā 天甘露食, 天食

śudha

sudhā 甘露, , 蘇陀, 須陀

sudharma 善法

su-dharma 善法

sudharmā 善法堂

sudharma 妙法, 妙法堂

sudharmā 妙法堂

sudharmā nāma deva-sabhā 善法堂

sudharman 善法

sudharmatā 妙法

sudhauta

sudhīra 勇猛

śudhyantī 戍輪聿提

śūdra 惡種, 戊達羅, 戌捺羅, 戌達, 戌陀, 戌陀羅, 戍達, 戍達羅, 戍陀羅, 輸達羅, 農人, 須陀, 首陀羅

śūdraḥ 戌陀羅

sudṛḍha 堅固, 堅牢

sudṛḍhatva 堅牢

su-dṛśa 善現

sudṛśa 善見

Sudṛśa 善見天

sudṛśa 愛身天

Sudṛśāḥ 善現天, 善現色

Sudṛśās 須達天

sudṛṣṭa 善見

sudṛṣṭi 善見

suduḥkha 極苦,

suduḥkhita 極苦

suduḥkhito'smi 愁惱

suduḥkhito'smī 愁惱

sudūra 最遠, 極遠, , 遠離

sudūra-ga 遠去

sudurbala 怯弱, 頓弊

sudurdama 難調

sudurdṛśa 難見

su-durjaya 極難勝

sudurjaya 難勝

sudurjayā 難勝地

sudurjayā-bhūmi 極難勝地, 難勝地

sudurlabha 善利, , 難得, 難有, 難遇

sudurmedha 無智

suduṣkara 勤苦行, 殊特, 爲難, , 難行

sugamatva 易了

sugandha 好香

su-gandha 好香

sugandha- 快妙

su-gandha 芬馥

sugandha

sugandha-cūrṇa 妙香

sugandha-durgandha 香臭

sugandha-taila 香油

sugandhi

sugata 修伽多, 修伽度, 修伽陀, 善行, 善趣, 善逝, 大聖尊, 如來, 安住, 蘇揭多, 騷伽陁, 騷揭多

sugata-bimba 佛像

sugatasya putraḥ 菩薩

sugatasyaśrāvakāḥ 佛弟子

sugatasyaurasāḥ 菩薩

sugatâtmabhāva 如來藏

sugatâtmaja 佛子, 諸佛子

sugateh...pradeśaḥ 人趣

sugati 善處, 善趣, 善道

sugati-gamana 善道, 往善趣

sugati-gāmin 往善趣

sūgatī-gata-patha 善趣

sugati-gati 善趣

sugati-paryāpanna 善趣攝

sughoṣa 微妙音聲

sugīta 善說

sugītaṃ 理作

su-grāhya 易解

su-gṛhīta 善取, 善受

sugṛhīta 善攝, 堅持

sugṛhitaṃ 善知

sugrīva 和合

Suhakiṇṇa 修乾天

suharṣita 歡喜

suhṛd 他身, 同心, 同意, 心友, 自眷屬,

suhṛda 同心

sujāta 善生

sujāṭā 善生

sujāta 妙生

sujaya 善勝

sujuṣṭa 善了

su-juṣṭa 善了

sujuṣṭa 善了知

śuka 叔迦, 戌迦,

suka 鸚鵡

śuka 鸚鵡

śūka 鸚鵡

sukalyāṇa 吉祥

sukara 可易, , 易可

sukathika 善說法

sukathita 善說

sukha 喜心, 喜樂, 如意, , 安樂, 安穩, 富樂, , 快樂, , 所樂, , 曬罽, 極樂, , 樂受, 樂根

sukha-avaha 樂具

sukha-buddhi , 樂心, 樂意, 樂覺

sukha-citta 安樂

sukha-da 樂施

sukhādhyāśaya 安樂意樂

sukha-duḥkha 苦樂

sukha-duḥkhâdi 三受

sukha-duḥkhānubhava 受用苦樂

sukha-duḥkha-pratisaṃvedin 領受苦樂

sukhaidhita 自在

sukha-kāma 安樂,

sukha-kara 所愛樂, 歡喜, 適意

sukha-lābha 得樂

sukhallikā 安樂,

sukham 安詳

sukhaṃ 隱定

sukhaṃ phāsuṃ viharati 安樂行

sukhaṃ sparśaṃ vihāram 安樂行

sukhaṃ sparśaṃ viharati 安樂而住

sukhaṃ vihārāya 安樂行

sukhāmatī 須摩提

sukhânubhava 樂受

sukha-pakṣya 樂品

sukha-pāramitā 樂波羅蜜

sukha-prīti 喜樂

sukha-samarpita 得快樂

sukha-saṃjnā

sukha-saṃjñā 樂想

sukha-saṃniṣaṇṇa 安坐不動

sukha-saṃprayukta 樂相應

sukha-saṃsparśa 觸樂

sukha-saṃsparśa-vihāratā 安樂行

sukha-saṃvāsya 易可共住

sukha-saṃvedanā 喜樂

sukha-saumanasya 喜樂

sukha-saumanasya-bahula 喜樂

sukhāśaya 安樂意樂

sukha-sparśa

sukha-sparśaṃ viharati 安樂住

sukha-sthita 安坐

sukha-sthito bhavati 安樂行

sukha-svabhāva

sukhâsvāda-dhāra 安樂

sukhatas ,

sukha-traya 三樂

sukha-upodāna 樂具

sukhâvaha 與樂, 饒益

sukhâvaha-tāpaka 與樂

sukhāvatī 安樂, 安樂世界, 安樂國, 安養世界, 安養淨土

Sukhāvatī 極樂

sukhāvatī 極樂世界, 極樂國土, 極樂淨土, 淨土, 蘇訶嚩帝, 西方極樂, 西方淨土, 須阿提

sukhāvatī-kṣetra 安樂國

sukhāvatī-lokadhātu 安樂世界

Sukhāvatī-lokadhātu 安養國

sukha-vedanā 樂受

sukhā-vedanā 樂受

sukha-vedanīya 樂受

sukha-vedanīyaṃ karma 順樂受業

sukha-vedya

sukha-vihāra 安住, 安樂行, 安行, 樂住, 樂處, 樂行

Sukhavihāra-parivarta 安樂行

sukha-vihāra-parivarta 安樂行品

sukha-vihārârtha 採毅

sukha-vihāratā 樂住

sukha-vihārin 安樂而住

sukha-viparyāsa 樂顚倒

sukha-viśeṣa 樂勝

sukhena 安詳

sukhena samanvāgataḥ 身心柔軟

sukhêndriya , 樂根

sukhin 受樂, 歡樂

sukhita 勝事, 受樂, , 安樂, 得安樂, 有樂, , 歡喜, 生歡喜, 與樂

sukhita-duḥkhita 苦樂

sukhita-karma 善業

sukhitāś ca viharanti 安樂行

sukhīyati

sukhôpabhoga-paratva 受極樂

sukhôpadhāna 安樂事

sukhôpapatti 樂生

sukhôpasaṃhāra 與樂

sukhôpekṣā 樂捨

sukhôṣṇa

sukhuma 微妙, 微細,

śukla 不染汚, 不淨, 叔離, , , , 淸淨, 淸白, , 白業, 白法, 白淨

śuklā 白淨

śukla 白色, 精血

śuklā dharmāḥ 白法

ṣukla-dharma 善法

śukla-dharma 淨法, 淸白之法, 淸白法, 白法

śukla-gaṇa 白法

śukla-janman 勝生

śukla-karma-patha 白業

śuklamaya 白法

śuklâṃśa 善根

śukla-pakṣa 初生

śuklapakṣa 戌迦羅博乞史

śukla-pakṣa 明分月, 白分, 白品, 白月

śukla-pakṣya 白品

śukla-praṇidhāna 白淨願

śuklâspada 白業

śukla-vidarśanā 乾慧, 淨觀

śukla-vidarśanā-bhūmi 乾慧地

śukla-vipaśyanā 淨觀

śukla-vipaśyanā-bhūmi 乾慧地

śukra 不淨, 叔離, 太白星, , 精血

Śukra 金星

śukra-śoṇita 不淨, 精血, 赤白

śukra-śoṇita-mahābhūta 精血大種

sukṛta 善事

su-kṛta 善作

sukṛta 善修作

sukṛta-karma-kārita 善修作

sukṛta-karman 善業, 善行

su-kṛta-karmāntatā 善修事業

sukṣetra 福田, 良田

sūkṣma , , 微劣, 微妙

śūkṣma 微妙

sūkṣma 微細, 最細, 有細, 極微, 極微細, 極細, , 深妙,

sūkṣma-audārika 細麤

sūkṣma-cchavi 薄皮

sūkṣma-jñāna 微妙智

sūkṣma-mano-vijñāna 細意識

sūkṣma-mati 妙慧, 微細識

sūkṣma-nimitta 細相

sūkṣma-nimitta-prapañca 細相戲論

sūkṣmārtha 微義

sūkṣmārtha-cintaka 能思微義

sūkṣma-saṃjñā 微細想

sūkṣma-ślakṣṇa 細滑

sūkṣma-ślakṣṇa-tvacatā 身皮細滑

sūkṣmatā 微細,

sūkṣmaudārika 麤細

sukṣmebīja 微妙字

sūkṣme---saṃjñā 細想

śukti

sukumāra 柔軟, 軟弱

sukumāratara 柔軟

śūla , , , , 痛苦, 苦惱, 輸羅

sulabdha 善得

su-labdha 善得

sulabdha 大利, 大善利, ,

sulabha 善得, 妙吉祥, 易了, 易得, 有餘

sulakṣita 莊嚴

sulapita 善言, 善說

sulekha 文字

śulka , 輸稅

śulkayitvā 輸稅

śuluka

sumagadhi 須摩提

sumahā 甚大

sumanā 修摩那

sumana 拘蘇摩

sumanā 稱意華, 蘇摩那, 蘇末那, 蘇蔓那, 須摩那, 須曼, 須曼那, 須末那

sumanas 善意, , 喜心

su-manas 心歡喜

sumanas 意悅

su-manas 意悅

sumanas 歡喜心, 須曼

su-manasikṛta 善思

su-manasīkṛta 善思

sumanasikṛta 善思惟

sumanaska 令其歡喜

su-manaska 喜悅, 慰意

sumanaska 歡喜

sumanaskatā , 喜心

su-maṇḍita 妙莊嚴

sumānita 親近

sumanojña 可愛

sumanorama 悅意

sumārga 妙道

sumati 善意, 妙慧, 妙智, 須摩, 須摩提

sumbha 妙言

sumedhā 妙慧

sumedhatā

Sumeru 修迷樓, 妙顯山, 妙高, 妙高山

sumeru , 山王

Sumeru 蘇彌樓, 蘇迷, 蘇迷盧, 須彌, 須彌山, 須彌樓

sumeru-giri 須彌山

sumeru-giri-mūrdhan 須彌山頂

sumeru-kalpa 如須彌山, 須彌頂

sumeru-kūṭa 須彌山

sumeru-mātra 如須彌山

sumeru-mūrdhan 山頂, 須彌頂

sumeru-parvata-rāja 須彌山

sumeru-śṛnga 須彌頂

sumeru-tala 山頂, 須彌山頂

sumitra 善友

sumitratā 善友

sumukha 妙門, 舒顏

śuna

sunātha-sādhukam 諦者

śuṇḍa

śuṇḍaka

sundara 善妙, 孫陀利, 端嚴, 端正,

sundaraka 孫陀利

sundara-nanda 善妙

suṅgī-bhūta 含花

sunibaddha

sunidhyapta 善了達

sunigṛhīta 摧伏

sunirmala 極淨, 淸淨, 無垢

sunirmita , 化樂天, 化自在

su-nirmita 妙化

sunirmita 樂變化天, 須湼蜜陀

sunirmitaḥ-deva-rājaḥ 妙化天王

su-nirukta 善釋

suniścita 決定,

suniṣpanna 極成

suniṣṭhita 究竟

śuṇṭhī

śūnya 妙空, 本無, 無性, , 空寂, 空無, 舜若

śunya

śūnya 虛空, 逈絕, 順牙

śunya-bhūta

śūnya-bhūta 空寂

śunya-dharma

śūnya-dharma 空法

śūnyâgāra 空室

śūnyāgāra 空室

śūnyāḥ sarva-dharmāḥ 一切法無性

śunyāḥ sarva-dharmāḥ 一切法空

śūnya-jñāna 空智

śunya-jñāna-avabodha 空智

śūnya-jñāna-vihīnatva 空智

śunyaka

śūnyakā 空寂

śūnyākāra 空行

śunyânātmâkāra 空無我

śunyânātman 空無我

śunyânimittâpraṇihita 空無相無願

śūnya-samanupaśyanā 觀空

śūnyatā 性空, 眞空, , 空寂, 空性, 空相, 空觀, 空解脫門, 空誼, 空門, 自性空, 自相空, 舜若多, 虛空, 虛空神

śūnyatā-dṛṣṭi 空見, 計空

śūnyatā-jñāna 空智

śūnyatâkāra 空相

śūnyatā-lakṣaṇa 空相

śūnyatâlambana 緣空

śūnyatā-mukha 空門

śūnyatânātmatā 無我空

śunyatânupaśyanā 空觀

śunyatā-pada 空見

śūnyatā-pratisaṃyukta 空性相應

śunyatā-samādhi

śūnyatā-samādhi 空三摩地, 空三昧, 空定

śūnyatā-satya 空實, 空諦

śūnyatā-śūnyatā 空空

śunyatāvarūpam 空卽是色

śunyatā-vimokṣa-mukha 空解脫門

śūnyatāyā na pṛthag rūpam 色不異空

śunyatva

śūnyī-√bhū 漸捨

sūpa

sūpacita-kuśala-mūla 積累德本

sūpadhārita 善黠慧

sūpalakṣa 易了知

sûpalakṣita 審思惟

sūpalakṣya 易了

sûpalakṣyatva 易了知

supaṇḍita 智人

sûpanibaddha 善安住

supāpaka

su-paribhāvita 善修習

suparibhāvita

suparicita 久習, 善通利

su-paricita 善通利

suparigṛhīta 親近

su-parijita 善通利

suparikarma-kṛta

suparīkṣita 極善思

supariniṣṭhita , 善瑩, 巧妙

suparipakva

suparipūrṇa 具足

su-paripūrṇa 善周備

suparipūrṇa 善得圓滿, 圓滿

su-paripūrṇa 極善圓滿, 極圓滿

suparipūrṇa 滿足

supariśodhita 妙善修治

suparisphuṭa 周徧

supariśuddha 善淸淨

su-pariśuddha 善淸淨

supariśuddha 嚴淨, , 最淸淨, 淸淨

supariśuddhâdarśa-maṇḍala 明鏡

supariśuddhi

suparītta

suparṇa 揭路荼

suparṇin 妙翅鳥, 揭路荼, 金翅鳥

suparṇi-pakṣin 金翅鳥

suparyavadāpana , 淸淨

sūpāsita 親近

sūpasthita 修習

sûpasthita 善守

sūpasthita , 安住

sūpika ,

supina , 臥寤

supinôpama 猶如夢

supita

suprabuddha 通達

suprajñapaka 可說

suprajñapta 快善

supramāṇena 應量

supramattaka 放逸, 迷醉

suprasanna 心生歡喜, 淸淨

suprasanna-manas 淨心

suprasārita 展舒

supratibaddha 棄捨

supratipanna 修習, 妙行, 正行, 深入

Supratiṣṭhasya nāga-rājasyaga 善住龍王

supratiṣṭhita 善立, 修行, 具足

su-pratiṣṭhita 善安住

supratiṣṭhita , 安住

su-pratiṣṭhita-pāda 足善安住

su-pratiṣṭhitapādatva 善安住

su-pratiṣṭhita-pādatva 足下善安住相

supratividdha 善解

supravartita 善轉

supravedita 善覺

supraveśa 易入

su-praveśa 易入

su-praveśana 易入

supraveśatva 易入

supravyāhṛta 善說

su-prayukta 善修習

supremaka 親近

supremaṇīya ,

su-premaṇīya 限節

supta , , 眠時, , 睡夢, 睡眠, 臥寐

supta-buddha 睡覺

supūrita

supuṣpa 肥壯

supuṣpita 華開敷

supuṣṭa 肥壯

supuṣya 肥壯

sura 修羅

surā 修羅酒

śūra , 健人, 健兒

sūra 勇健

śūra 勇健, 勇士, 壯士

sura 天衆

surā 穀酒, 窣唎, 窣羅

śura 精進

surā

śūra 首羅

sura-bandhu 天女

surabhi 寶香, 甘美, 美味, , 香潔

surabhi-gandha 香潔

suracita 結成

surādhas 善得

sura-garbha 天童

sura-kanyā 天女

surākṣasa 羅刹

surakṣita 守護

su-rakṣita 將御

surakṣita 所敬

surâlaya 天上

surā-maireya

surā-maireya-madya-pāna 飮諸酒, 飮酒

surā-maireya-madya-pramādasthānād vairamaṇī 不飮酒

śūraṃgama 楞嚴, 首楞嚴

śuraṃgama-samādhi 健行三摩地

śūraṃgama-samādhi 健行三昧

śuraṃgama-samādhi 健行定

śūrāmgama-samādhi 勇伏定

śūraṃgama-samādhi 首楞嚴三昧

śūraṃgama-samādhi-sūtra 首楞嚴經

śūraṃgama-sūtra 首楞嚴經

śūraṃ-gamo nāma samādhiḥ 健行三摩地

suramya 最勝

sura-rṣi 天仙

surasa 美味

śūratā 勇猛

sūrata 喜樂, 柔和, 柔軟, 柔輭

surata 樂事, 蘇囉多, 調伏

sūrata 調伏, 調善, 調順

sura-vadhū 天女, 婇女

sūri ,

surī 窣唎, 窣羅, 翻酒

suriya , 蘇利耶

śūrpa

surucira , 晃耀

suruciraṃ viśāla-netram 智慧眼

surūpa 可愛, 妙色, 蘇樓波

sūrya 修利, , , 日光, 日輪, 蘇利耶, 須梨耶

sūrya-bhūta 如日

sūryā-candramas 日月

sūryâdi 日等

sūrya-garbha 日藏

sūrya-maṇḍala , 日光, 日輪

sūryâṃśu

sūryânana 日光

sūrya-prabha 日光

sūrya-prabhā 日光

sūrya-raśmi 日光

sūryasyābhyudgamana-samaya 日出時

sūryâvarta 日旋, 日轉

sūryāvarta-samādhi 日旋三昧, 日輪三昧

sūryâvarta-samādhi 日轉三昧

sūrya-vimāna 日輪

sūryôdaya-kāla 日出時

susamāhita 等引

susamāpta 具足, 妙圓, 妙圓滿, 究竟

susamāpta-śīla 具足戒, 受具

susamārabdha 善發起,

susamārjita 滿足

susamāyukta 圓滿

susaṃbhava 善生

susaṃbhṛta-saṃbhāra 積功累德

susaṃlakṣita 善了

su-saṃlakṣita 善了

susaṃnaddha 強猛, 精進鎧

susaṃnaddha dṛḍha-sthāma 無上意

su-saṃniviṣṭa 善安, 善安立

susaṃniviṣṭa 深入, 牢固

su-saṃniviṣṭatā 善安立

susaṃpanna 圓滿, 極淨

su-saṃpannatva 極善圓滿

susaṃprajñā

su-saṃskṛta 善安其所

susaṃsparśa 好觸

su-saṃsparśa 好觸

su-saṃsthita 缺減

susaṃsthita 雅妙

susaṃvṛta 善守

su-saṃvṛta 善守

susaṃvṛta

su-saṃvṛtta 善圓滿

susaṃvṛtta 圓滿

su-saṃvṛtta-skandha 肩善圓滿

susāra

su-sārtha-vāha 大導師

susārthavāha 導師

susarvaga 遍行

susiddhi 妙成就

su-siddhi 悉地

susiddhi , 蘇悉地

suśikṣita 善學

suśīla 善戒

susīma 功德

suṣira 孔隙

śuṣira 孔隙

suṣira

śuṣira

śuṣiratva

śuṣka , , , 枯竭, , , 燥乾, 瘦燥, ,

susnigdha 柔軟

suśobhana 莊嚴

suśobhita 微妙好

suśodhaka 妙淨, 妙淸淨, 淸淨

śuśrūṣā 孝順

śuśrūṣaka 供養, 願樂欲聞

śuśrūṣaṇa 供養

śuśrūṣate , 親近

śuśrūṣati

suśruta 善聽

su-śruta 善聽

susthita , 安住, 安定, 正定

susthita-mati 正意

suṣṭhu

suṣṭhū 快言

suṣṭhu

suṣṭhū 苦切

suṣṭhu

suṣṭhū paribhāṣayitvā 苦切

suṣṭhûpadeśita 善說

suśuddha 善淸淨

sūsukhita 受樂

susukhita 安樂

su-śukla 鮮白

su-śukla-danta 齒鮮白

su-sūkṣma 最極微細

susvāgata 善來, 極善來, 窣莎揭哆

susvara 妙音

śuṣyati

suta 佛子, 兒子

sutā

suta

sutanu 端嚴

sutarām 一向, , 極重,

sūtikā-madhya-sthita-bāla 嬰兒

sutīkṣṇa 大利

sutoṣaka 妙喜

sūtra 修他羅, 修妒路, 典詔, 善訓, 契經, 影訓, 正典摸, 法花, 涌泉, 深經, 理教, 直語, 素呾纜, 素怛纜, 素憺纜, , , 綖經, , 線經, , 脩多羅, , 阿含

sūtra-abhiprāya 經意

sūtra-anta 微妙經典

sūtra-antara 餘經

sūtra-artha 經意

sūtrâbhiprāya 契經言

sūtra-dhara 多聞, 持經

sūtra-gambhīra 甚深經, 甚深經典

sūtraka

sūtra-kartṛ 造經

sūtram...vinayaḥ...abhidharmaḥ 三藏

sūtrânta 修多羅, 典詔, 契經, , 方等頌經, , 經典, 經部, 言說

sūtrânta-dhāraka 受持者, 學持者, 持書, 書寫者

sūtrânta-lekhaka 持書

sūtrānta-pratiśaraṇa 依經

sūtra-pada 契經, , 經句, 經言, 經說

sūtra-pāṭha 契經, , 經中說, 經說

sūtra-piṭaka 修多羅藏

sūtrapiṭaka 經典

sūtra-piṭaka 經藏

sūtra-rājan 經王

sūtrârtha 經義

sūtrasa

sūtra-vacana 契經說, 經言

sūtra-vinaya-mātṛkā 契經調伏本母

sūtrâvirodha 無相違過

sūtra-virodha 相違, 違經

sūtraya (den.)

sūtre 經中

sūtre prātimokṣe 波羅提木叉

sūtre vacanāt 作如是言

sūtrita

sūtrôddeśa 誦經

sūtrôdgrahaṇa 誦經

sūtta 臊陀

su-uddeśa 并說, 幷說

suvacas 善言

suvaidya 大醫

suvajrâjñā 教令

suvarṇa 修跋拏, , 好色, 眞金, 素嚩哩拏

Suvarṇa 紫磨金

suvarṇa 紫磨黃金, 紫金, , 蘇伐刺, 蘇伐剌, 蘇伐羅, , 金光, 金光明, 金寶, 金色, 金銀, 黃金

suvarṇa-bhāva

suvarṇa-bherī 金鼓

suvarṇa-bimba 金像

suvarṇa-daṇḍa 金杖

suvarṇa-garbha 金藏

suvarṇa-ghaṇṭā 金鈴

suvarṇa-kāra 金師

suvarṇa-kuśalasya karmārasya 世間善巧工匠

suvarṇamaya , 金輪, 黃金

suvarṇamaya-varṇa 金色

suvarṇa-nidhi-vṛkṣa 金樹

suvarṇa-paryaṅka 金床

suvarṇa-prabhāsa 金光明

suvarṇapuṣpāṇa kṛtaiś ca dāmair 煒曄

suvarṇapuṣpāṇa sahasradāmair 煒曄

suvarṇa-rūpyā 紫磨天金

suvarṇa-rūpya 金銀

suvarṇa-tantu 金縷

suvarṇa-vālukā 金沙

suvarṇa-varṇa 金色

Suvarṇuagotra 蘇伐剌拏瞿怛羅

śuvetanāya 明日

suvibhāga 善分別

suvibhakta 善分別

suvicārita 善思量, 善觀

su-vicārita 善觀察

su-vicintita 善思

suvicitrita 莊嚴

suvicitta 善解

suvidhi-caraṇa 善方便

suvidhi-jña 能知

suvidūra 極遠

suvidyâgra 妙明

suvidyu , , 電光

suvihita

suvijñāpaka 善學

suvikrānta 勇健

suvimokṣa 善解脫

suvimukta-citta 已脫

suvimukti-prajñā 解脫慧

suvineya 善化

su-viniścita 善決定

su-viniścitaṃ-praṇidhānam 善決定願

suvipula 廣大,

suvipula-jñāna 廣大智

suvismayat 奇雅

su-viśodhita 善淸淨, 已淨修治

suviśuddha 善妙, 善淸淨, , 妙好, 寂靜, 明淸

su-viśuddha 最極淸淨

suviśuddha 最淸淨

su-viśuddha 極善淸淨

suviśuddha 極淨

su-viśuddha 極淸淨

suviśuddha 淸淨

su-viśuddha-cakṣus 極淨眼

suviśuddha-dharma-dhātu 淸淨法界

su-viśuddhasya pradīpasya 明燈

su-viśuddhasya pradīpasya svabhāvaḥ 明燈體

su-viśuddhatā 善淸淨

suvrata 持戒, 隨順

suvuta 廣大

suvyakta 分明, 明了

suvyaktam , 明了

su-vyañjana 文巧

suvyañjana 言巧妙

suvyavastha 善成

suvyavasthita 安住

suyāma 夜摩天, 焰天王

su-yāma 蘇夜摩

suyāma-deva-putra 妙善

suyāmatva 夜摩天王

suyāmo deva-rājaḥ 蘇夜摩天王

suyantrita 堅牢

suyoga 善寂

suyukta

sva , , , , 所有, , 產業, , 臥寤, , 自己, 自身, 財寶

svabāhu-bala 自力

sva-bala 自力

sva-bhāryā 自妻, 自婦

sva-bhāva 定性, 定相, , 實性, 實體

svabhāva

sva-bhāva , 性類, 有法

svabhāva 本性

sva-bhāva 本性, 法性, 法體, 爲體,

svabhāva 私婆婆, 自性

svabhava 自有

svabhāva 自有

sva-bhāva 自然, 自相

svabhāva 自體

sva-bhāva 自體,

svabhāva 體性

sva-bhāva 體相

svabhāva-buddhi ,

svabhāva-dvaya 二自性

svabhāvaḥ sarvadā câsti 法體恆有

svabhāvaka 法體相, 自性

svabhāvâkāraka

svabhāva-kāya 自性身

svabhāva-lakṣaṇa 一實相, 實相, 性相, 自性, 自性相, 自相

svabhāva-lakṣana 體相

svabhāva-mukha 有門

svabhāvâṅga 自體分

svabhāva-prahāṇa 自性斷

svabhāva-prajñapti 自性假立

svabhāva-prajñapti-paryeṣaṇā 自性假立尋思, 自性施設求

svabhāva-prajñapty-eṣaṇā-gata-yathābhūta-parijñāna 自性假立尋思所引如實智

svabhāvârtha 實體, 自性, 自體性,

svabhāva-saṃbhūta 自然生

svabhāva-śarīra-vastu 自性體事

svabhāva-siddhi 自性有

svabhāva-śīla 自性戒

svabhāva-smṛty-upasthāna 性念處

svabhāva-śuddha 自性淨

svabhāva-śūnya 有法空, 皆空

svabhāva-śunya

svabhāva-śūnya 自性空, 自相空, 體性空

svabhāva-śūnyatā 有法空, 自性空

svabhāva-śūnyatā* 自相空

svabhāvatā 實體, , 有自性

sva-bhāvatā 自性

svabhāvatā

svabhāvataḥ 由自性故, 自性故

svabhāvatas 由自性, 由自相, 自相

svabhāva-traya 三性, 三自性

sva-bhāvatva 同性

svabhāvatva

sva-bhāvatva 爲性

svabhāvatva 自性,

svabhāva-vastu 自性事

svabhāvavat

svabhāva-vigraha 自身,

svabhāva-vikalpa 自性分別, 自性妄想, 自體分別

svabhāva-vimukta 自性解脫

svabhāvâviśeṣa 性無差別

svabhāva-viśeṣa 自性差別

svabhāva-viśeṣaṇa 自性差別

sva-bhāvena 自性

svabhāvena pariniṣpannaḥ 自性眞實

svabhāvena śūnyatā 自性空

svabhāvena śūnyatā* 自相空

svābhāvika 實法, 實體, , 有自體, 自性

svabhāvika 自性身

svābhāvika 自然得

svābhāvikatva 自然得

svābhāvya 定性, 自性

svâbhāvya 自體

svābhāvya 體相

svabhīkṣṇa 數數

svabhisaṃbandhita 能善現等覺

svābhisaṃbodhi-sthāna 證得

śvabhra

śvabhra-prapāta 丘坑

sva-bhṛtya 自親屬, 親屬

sva-bhūmika 欲界,

svabhūmika 自地

sva-bhūta 各自

sv-abhyūhita 善思

sva-bīja 種子, 自種, 自種子

sva-buddha 自悟

sva-buddhi 自智, 自覺

sva-buddhi-viṣayatā 自覺慧境界

svaccha , 淸淨

sva-cchanda 自在

sva-citta 己心, , 本心, 自心, 自性心

svacittadṛśyamātra 自心現量

svacitta-mātra 一心, 但是一心, 唯心

svacitta-paryavadāna 自淨其意

sva-citta-vaśa-vartana 心自在轉

sva-citta-vaśitā 於其自心能自在轉

svāda , 滋味

svādana

svādanīya 美味

sva-dāra 自妻

sva-deha 己身, 身支節

svadeha-parityāga 捨身

sva-deva 本尊

sva-dhā 己法

sva-dharma 自法

sva-dharman 己法

sva-dharmatā 自法

svâdhigama 自所得

svâdhīna 主宰, 自在

svādhyātavya 應讀誦

svâdhyāya , 誦念, 誦經

svādhyāya 讀誦

svādhyāya-kriyā 讚歎

svadhyāyamāna 念誦

svādhyāyamāna 念誦

svâdhyāyana

svadhyāyānam 諷頌

svadhyāyanti 精修

svādhyāyat 諷學

svādhyāyati 誦經

svâdhyāyita

svādita

svāditavat

sva-dravya 自事

svādu , 甘美, , 美味

svādu-rasa 滋味

sva-garbha 大海水

svāgata 修伽陀, 善來, 善生, 沙伽陀, 沙竭陀, , 莎伽陀, 莎揭哆, 莎迦陀

svāgataṃ te astu 善來

sva-gocara 境界

sva-gotra 性理, 自性, 自種姓

svagotra 自種性

svagotra-vihāra 自種性住

sva-guṇa 功德, 功能

svāhā 娑婆訶, 娑縛賀, 安定, 宿哈, 沙波訶, 莎呵, 莎訶, 薩婆訶, 蘇婆訶, 蘇波訶,

sva-hasta 自手

sva-hastam 自手

sva-hastena 自手

sva-hita 自利

sva-hṛdaya 自心

svaiḥ svaiḥ , 由自

svairam 隨意

sva-jana

sva-jāta 自性

sva-jāti 自性, 自類

svajāti-lakṣaṇa 自性

sva-jātīya 同種

sva-jīvita 自命

svâjñā 自解,

svaka , , 我所, 本國, 本土, , 自事, 自己, 財寶

svaka-jana

sva-kalāpa 自品, 自類

svakalpa-kalpita 分別

sv-ākāra 善因室

sva-kāraṇa 自性

sva-karman 自事, 自業

svakarmânuṣṭhāna 家業

svakarma-vipāka 宿命

svakarmôdbhava 依自業而有

svakarmôdbhāva 自業

svakârtha 己利

svakārtha 自事義

svakârtha 自利, 自義

svakārtha 自義

sva-kārya 己事, 自事

svaka-svaka 別別, , 各自

svaka-svakaṃ karma 自業

svaka-vijita 自境

sva-kāya 自身

svakāya-dṛṣṭi 有身見, 身見

svakhyāta 善說

svākhyāta 善說, 正說, 演說

svākhyāte 善說

svakīya 自身

sva-kleśa 自煩惱

svākoṭita 堅牢

sva-kṛta 自作

sva-kṛtya 自事

sva-kukṣi

svakula-devatā 本尊

sva-kuśala 己德

sva-lābha 己利, 自所得

svalābha-saṃtuṣṭa 少欲知足

sva-lakṣaṇa 別相, 性類, 本相, , 自性, 自相, 體相

svalakṣaṇâkāra 自相

svalakṣaṇa-kleśa 別相惑

svalakṣaṇa-manaskāra 自相作意

svalakṣaṇa-nirdeśa 說其相

svalakṣaṇa-smṛtyupasthāna 別相念處

svalakṣaṇâśuci 自相不淨

svalakṣaṇa-śūnya 自相空

svalakṣaṇa-śūnyatā 自相空

sva-lakṣaṇataś 自相

svālakṣaṇya 自相

svalaṃkṛta 光觀

sv-alaṃkṛta 妙莊嚴

sva-liṅga 自相

svalpa ,

svaṃ

svam ātmānam 自身

svaṃ cittam 自識

svām...bhāryām 自妻

sva-māṃsa 自身肉

sva-mano-ratha 隨意

sva-mata 自許

sva-mati 自心, 自生

svaṃcittam 自心

svāmi-bhūta 爲主, 爲家主

svāmika 主宰

svāmin , 主宰, 其主, 國主, , , 宰主, 宰官, 家主, 牛主, 物主

svāmivacana 屬格

svāmi-vacanaṃ 所屬聲

svaṃ---karma karoti 自作業

śvan ,

śvāna ,

svana

śvānāḥ 狗犬

sva-nāma 自己名

sva-nāman 自名

sva-naya 眞實

svanaya-pratyavasthāna 眞實

svâṅga 自身

svāni...karmāṇi 自宿業

svanta , 究竟

svânuvṛtti 自行

sva-pakṣa 我宗, 自分, 自宗, 自法

svapana 睡夢

svapana-yoga 夢觀

sva-para 彼我, 自他

sva-para-hita 自利利他

sva-para-hita-pratipatti-saṃpad 自利利他圓滿

sva-parârtha 自他利, 自利利他

sva-parârtha-paṭala 自他利品

sva-para-samatā 自他平等

sva-para-saṃtāna 自他相續, 自他身

sva-para-saṃtāna-kleśa 自他相續煩惱

sva-para-sāṃtānika 自他相續

sva-parôbhayârtha 利自他, 自利利他

svāpateya 主宰

sva-phala 自果

svapitṛ 父王

svapna , 夢境, 夢幻, 夢所見, 熟眠, , 睡夢, 睡眠

svapna-antaragata 夢中

svapna-darśana 夢所見

svapnântaragata

svapnāntara-gatasya citta-pracāraḥ 夢中心行

svapna-pada 夢見

svapnavat 如夢

svapnôpabhoga

svapnôpama 如夢, 如夢所見

svapnôpamatā 如夢

svapnôpamatva 如夢

sva-prajña 智慧

sva-prakṛti 別性

sva-pratyātma 自覺, 自證, 自身

svapratyātma-bhūmi 證地

svapratyātma-buddhi 自智, 自覺

svapratyātmâdhigama 所證, 自覺, 自身內證

svapratyātmârya-jñāna 自覺聖智

sva-pudgala

svaputra-māṃsa 子肉

svar

svara , , , , 音聲, 音詞, 音韻

svara~... madhura 美響

svara-gupti 言音, 音聲語言

svārakṣita

svārakṣita-vākyaḥ...abhūt 修習善語

svarâṇga 音詞支具

svarāṅga-vibhakti 音詞支具剖析

sva-rasa 任運, 無功用, 自性, 自然

svarasa-nirodha 自然滅

sva-rasa-vāhana 任運轉

svarasa-vāhin 任運

sva-rasena 任運, 任運而轉, 任運自然

svarasena 無功用

svaratā ,

svareṇa 以聲

svar-ga 上種, 善趣

svarga 善道, 天上, 天宮, 天物, 天界, 天趣

svar-ga 生天

svarga-gati 善趣門, 天堂

svarga-loka 天上, 天界, 樂世界

svargam ā-√ruh 生天

svarga-patha 天趣

svargârthaṃ dānam 希天施

svar-gati 生天

svargôpaga 生天上

svargôpapatti 生天

svarṇa , 金色

svarṇa-sūtra 金縷, 金鎖,

svârtha 己事, 己利, 益己

svartha 義妙

svârtha 自事, 自利, 自用, 自義

svārtha 自義

svârtha 自義利

svârtha-anumāna 自比量

svârtha-kriyā 自事

svârtha-parârtha 自利利他

svârtha-prāpti 自利

svârtha-viruddha 自語相違

svârthin 自利, 自利心

sva-rūpa 本身, 本面, 自性, 自相

svarūpatva

sva-rūpin 自性

śvas , 明日, 明旦

śvāsa 入息, 出入息, ,

sva-śabda 自名

sva-śakti 自能

sva-sāmānya 自共相, 自相同相

sva-sāmānya-lakṣaṇa 自共相, 自相共相, 自相同相

sva-saṃtāna 宿習, 自眷屬, 自身

svasaṃtānâvabhāsa 照自身

svāsāṃtānika 相續, 自身

svasaṃtati-gatair duḥkhaiḥ 自苦

sva-saṃvedana 自覺, 自證

sva-saṃvid 自證

sva-saṃvitti 自證

sva-śarīra 我我所, 現身, 自身,

sva-śarīra-jīvita 身命

svaśāstra-viruddha 聲爲常, 自教相違, 自教相違過

sva-siddhânta 自宗

svasiddhânta-naya 如實

sva-siddhi 自性, 自成就

svasṛ 姊妹

svâśraya 自依

śvaśrū

sva-stha 安穩, 無病

svastha-citta , 心自在

svasthī-bhūta

svasti 吉慶, 吉祥, 安樂, 安穩, 無難,

svastika 卍字, , 吉祥, 塞縛悉底迦, 寶悉底迦, 德字, 穢佉阿悉底迦

svastika-pariyaṅka 結跏趺坐

svastika-paryaṅka 跏趺坐

svasty-ayana 安穩

svastyayana 趣吉祥

svastyayanaṃ ..... kariṣyāmo 加施

sva-sukha 自樂

śvaśura 丈夫, 大家

sva-suta 己子

sva-sva 任運

svataḥ...utpannaḥ 自生

sva-tantra 依自, , 眞實, 自力, 自在, 自由

svātantrya 自在

svatas 自在, 自性, 自然, 自生

svâtma-bhāva 己身

svâtman 自心, 自我, 自相

svātman 自相

svâtman 自身, 自體

svâvabodha 自覺

sva-vacana 自語

svavacana-viruddha 自語相違, 自語相違過

sva-vāda 自法, 自論

svavāda-vyavaṣṭhapana 成立一切自論

svavalokana 妙觀

svavaśa-ga 自在

sva-vikalpa 自分別

sva-vikalpa-vaśa 自分別力

sva-viṣaya 境界, 外境, 自境

sva-vitti 自證

sva-vṛtti 生具

svayam 各自, , 自心, 自有, 自然, 自身, 親自, 隨自

svayam abhijñayā 自覺

svayam abhijñayā sākṣāt-kṛtvôpasaṃpadya 自證通慧具足

svayam ātmanā 自身

svayaṃ ghnataḥ 自殺

svayaṃ svayam 各自

svayaṃ svayaṃ-bhuvaḥ 自由

svayaṃ vyupaśamayet 自滅

svayam...acarat 自行

svayam-abhāva 自無

svayam-ajāta-samatā 自然不生平等性

svayam-avasthāna 自住

svayaṃ-bhāva 自然

svayaṃ-bhū 世尊, 善逝, 大聖, 大自在, 如來, 無師自然, 自在, 自然, 自然生

svayaṃbhū 自然聖道

svayaṃ-bhū 自覺

svayaṃbhū-jñāna 無師智

svayaṃ-bhū-jñāna 無師自然妙智

svayaṃbhū-jñāna 自然慧

svayaṃbhu-jñāna 自然智

svayaṃbhū-jñāna 自然智慧

svayaṃ-bhūtva 自然, 自起

svayaṃ-bhuva 自在, 自然

svayaṃbhuvaḥ 自然成佛道

svayaṃ-kāra 自作

svayaṃ-kārin 獨立

svayaṃ-kāriṇ 自修

svayaṃ-kṛta 自作, 自業所作, 自生, 自造

svayamṃ-kārin 自能成辦

svayam-mṛtyutva 自死

svayaṃ-prabha 拘礙

svayaṃ-yāna 自伏

svebhyaḥ...avayavebhyaḥ 自分

svêcchā 如欲

sveda

svedaḥ pragharati 汗流

svena 自內

svena bhāvena 自體性

svena lakṣanena 自體性

svenâtmanā 自體

svêṣṭa-deva 本尊

śveta 光白, 白淨, 白色, , 鮮白

śveta ṣaḍdanta gajarājan 白象王

śveta-candana 白檀

śvetaka 白色

śveta-ketu 白淨

śveta-vastra 白衣

svī-√kṛ 執爲己有, 爲樂, 爲自利, ,

svī-karaṇa 執爲己有, 屬我, 己有, 爲己有

svīkaroti

svī-kartavya 應取積

svī-kṛta 爲己有

svīkṛtya 執爲己有

śvitra 白癩

śvo-bhakta

śvo-bhūta 明日

svyaṃ-bhū 自然

śyāmā 奢摩

śyāma , 紫色, , , 黑色

śyāmaka 商莫迦

śyāmala

syāmo 及逮得

śyānatva

syandanā 動搖, 動轉

syandika 泥水

syāt , 卽爲, 可有, , 名爲, , 得成, , , 方得, 方有, , 是則, , , , ,

syātām 雖有

-syati (fut.)

śyena 嘶夜那,

syūta


Last modified: Sun May 20 16:44:54 JST 2012